Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
. श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ७, उद्देशक : २
४१७
भू. (४९५) से भि० आगंतारेसु वा ४ जावोग्गहियंसि जे तत्था गाहावईण वा गाहा० पुत्ताण वा इचेयाई आयतणाई उवाइक्कम्म अह भिक्खू जाणिज्जा, इमाहिं सत्तहिं पडिमाहिं उग्गहं उग्गण्हित्तए, तत्थ खलु इमा पढमा पडिमा ।
से आगंतारेसु वा ४ अणुवीइ उग्गहं जाइज्जा जाव विहरिस्सामो पढमा पडिमा । अहावरा० जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं अट्ठाए उग्गहं उग्गिहिस्सामि, अन्नेसिं भिक्खूणं उग्गहे उग्गहिए उवल्लिसामि, दुञ्चा पडिमा ।
अहा वरा० जस्स णं भि० अहं च० उग्गिण्हिस्साभि अन्नेसिं च उग्गहे उग्गहिए नो उवल्लिस्सामि, तञ्चा पडिमा ।
अहावरा० जस्स गंभि० अहंच० नो उग्गहं उग्गिहिस्सामि, अन्नेसिं च उग्गहे उग्गहिए उवल्लिस्सामि, चउत्था पडिमा ।
अहावरा० जस्स णं अहं च खलु अप्पणो अट्ठाए उग्गहं चउ०, नो दुण्हं नो तिण्हं नो चउण्हं नो पंचण्हं पंचमा पडिमा ।
अहावरा से भि० जस्स एव उग्गहे उवल्लिइज्जा से तत्थ अहासमन्नागए इक्क डे वा जाव पलाले तस्स लाभे संवसिज्जा, तस्स सलाभे उक्कुडुओ वा नेसज्जिओ वा विहरिज्जा, छट्टा पडिमा । अहावरा स० जे भि० अहासंथडमेव उग्गहं जाइज्जा, तंजहा- पुढविसिलं वा कट्टसिलं वा अहासंथडमेव तस्स लाभे संते० तस्स अलाभे उ० ने० विहरिजा, सत्तमा पडिमा ।
इधेयासि सत्तण्हं परिमाणं अन्नयरं जहा पिंडेसणाए ।
वृ. स भिक्षुरागन्तागारादाववग्रहे गृहीते ये तत्र गृहपत्यादयस्तेषां सम्बन्धीन्यायतनानि पूर्वप्रतिपादितान्यतिक्रम्यैतानि वक्ष्यमाणानि कर्मोपादानानि परिहत्यावग्रहमवग्रहीतुं जानीयात्, अथ भिक्षु सप्तभि प्रतिमाभिरभिग्रहविशेषैरवग्रहं गृह्णीयात्, तत्रेयं प्रथमा प्रतिमा, तद्यथा । सभिक्षुरागन्तागारादौ पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति
प्रथमा ।
तथाऽन्यस्य च भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा अहंच खल्वन्येषा साधूनां कृतेऽवग्रहं 'गृहीष्यामि' याचिष्ये, अन्येषां वाऽवग्रहे गृहीते सति 'उपालयिष्ये' वत्स्यामीति द्वितीया । प्रथमा प्रतिमा सामान्येन, इयं तु गच्छान्तर्गतानां साधूनां साम्भोगिकानामसांभोगिकानां चोद्युक्तविहारिणां यतस्तेऽन्योऽन्यार्थं याचन्त इति ।
"
तृतीया त्वियम् अन्यार्थमवग्रहं याचिष्येऽन्यावगृहीते तु न स्थास्यामीति एषा त्वाहालन्दिकानां यतस्ते सूत्रार्थविशेषमाचार्यादभिकाङ्क्षन्ता आचार्यार्थ याचन्ते । चतुर्थीपुनरहमन्येषां कृतेऽवग्रहं न याचिष्ये अन्यावगृहीते च वत्स्यामीति, इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वताम् ।
अथापरा पञ्चमी - अहमात्मकृतेऽवग्रहमवग्रहीष्यामि न चापरेषा द्वित्रिचतुष्पञ्चानामिति, इयं तु जिनकल्पिकस्य ।
अथापरा षष्ठी - यदीयमवग्रहं ग्रहीष्यामि तदीयमेवोत्कटादिसंस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा निषण्णः उपविष्टो वा रजनीं गमिष्यामीत्येषा जिनकल्पिकादेरिति ।
127
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468