________________
४१६
आचाराङ्ग सूत्रम् २/१/७/२/४९३
पूर्वप्रक्रमेणावग्रहंयाचेत, तस्मिंश्चावगृहीतेऽवग्रहे यत्तत्र श्रमणब्राह्मणादनां छत्राद्युपकरणजातं भवेत्तनैवाभ्यन्तरतो बहिनिष्काभयेत् नापि ततोऽभ्यन्तरं प्रवेशयेत् नापि ब्राह्मणादिकं सुप्तं प्रतिबोधयेत् नच तेषाम् 'अप्पत्तियति मनसः पीडां कुर्यात् तथा 'प्रत्यनीकता प्रतिकूलतांन विदध्यादिति॥
मू. (४९४) से मि० अभिकंखिजा अंबवणं उवागच्छित्तए जे तत्थ ईसरे २ उग्गहं अणुजाणाविजा-कामंखलुजाव विहरिस्सामो, से किंपुण० एवोग्गहियंसि अह भिक्खू इच्छिज्जा अंबंभुत्तए वा से जं पुण अंबं जाणिज्जा सअंडं ससंताणं तह० अंबं अफा० नो प०।
से भि० से जं० अप्पडं अप्पसंताणगं अतिरिच्छछिन्नं अव्वोच्छिन्नं अफासुयं जाव नो पडिगाहिजा ।। से भि० से जं० अप्पंडं वा जाव संताणगंतिरिच्छछिन्नं वुच्छिन्नं फा० पडि० ॥ से भि० अंबभित्तगंवा अंबपेसियं वा अंबचोयगंवा अंबसालगंवा अंबडालगं वा भुत्तए वा पायए वा, से जं० अंबभित्तगंवा ५ सअंडं अफा० नो पडि०।
से भिक्खू वा २ से जं० अंबं वा अंबभित्तगं वा अप्पंडं० अतिरिच्छछिन्नं २ अफा० नो प० ।।से जं० अंबडालगं वा अप्पंडं ५ तिरिच्छच्छिन्नं वुच्छिन्नं फासुयं पडि० ।
से भि० अभिकंखिज्जा उच्छुवणं उवागच्छित्तए, जे तत्थ ईसरे जाव उग्गहसि ।। अह भिक्खूइच्छिज्जा उच्छुभुत्तए वा पा०, से जं० उच्छंजाणिना सअंडंजाब नो प०, अतिरिच्छछिन्नं तहेव, तिरिच्छछिन्नेऽवितहेव । से भि० अभिकंखि० अंतरुच्छुयं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुसा० उच्छुडा० भुत्तए वा पाय०, से जंपु० अंतरुच्छुयं वा जावडालगं वा सअंडं० नो
प०।
से भि० से जं० अंतरुच्छुयं वा० अप्पंडं वा० जाव पडि०, अतिरिच्छच्छिन्नं तहेव ।। से भि० ल्हसणवणं उवागच्छित्तए, तहेव तित्रिवि आलावगा, नवरं ल्हसुणं।
से भि० ल्हसुणं वा ल्हसुणकंदं वा ल्ह० चोयगं वा ल्हसुणनालगं वा भुत्तए वा २ सेजं० लसुणं वा जाव लसुणबीयं वा सअंडं जाव नो प०, एवं अतिरिच्छच्छिन्नेऽवि तिरिच्छछिन्ने जाव प०॥
वृ. स भिक्षु कदाचिदाम्रवनेऽवग्रहमीश्वरादिकं याचेत, तत्रस्तश्च सति कारणे आनं भोक्तुमिच्छेत्, पच्चानं साण्डं ससन्तानकमप्रासुकमिति च मत्वा न प्रतिगृह्णीयादिति ।
किञ्च-सभिक्षुर्यत्पुनराम्रमल्पाण्डमल्पसन्तानकंवा जानीयात् किन्तु अतिरश्चीनच्छिन्नं' तिरश्चीनमपाटितं तथा अव्यवच्छिन्नम्' अखण्डितं यावदप्रासुकंनप्रतिगृह्णीयादिति ।। तथा-स भिक्षुरल्पाण्डमल्पसन्तानकं तिरश्चीनच्छिन्नं तथा व्यवच्छिन्नं यावत्प्रासुकं कारणे सति गृह्णीयदिति॥एवमानावयवसम्बन्धि सूत्रत्रयमपिनेयमिति, नवरम् 'अंबभित्तयंतिआम्रार्द्धम् अंबपेसी' आम्रफाली 'अंबचोयगं'ति आमछल्ली सालगं-रसं ‘डालगं'ति आम्रश्लक्ष्णखण्डानीति ।
एवभिक्षुसूत्रत्रयमप्याम्रसूत्रवन्नेयमिति, नवरम् 'अंतरुच्छुय'ति पर्वमध्यमिति ॥ एवं लशुनसूत्रत्रयमपि नेयमिति, आम्रादिसूत्राणामवकाशो नीशीधषोडशोद्देशकादवगन्तव्य इति ॥ साम्प्रतमवग्राहभिग्रहविशेषानधिकृत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org