________________
३७०
आचारा सूत्रम् २/१/२/१/३९९ तहप्पगारे उवस्सए अपु० नो ठाणं ३ अह पुणेवं पुरिसंतरकडे आसेविए पडिलेहिता २ तओ संजयामेव आव चेइज्जा।
से भिक्खू वा० से ज० अस्संजए भिक्खुपडियाए उदग्गप्पसूयाणि कंदाणि वा मूलाणि वा पत्ताणि वा पुप्फाणि वा फलाणि वा बीयाणि वा हरियाणि वा ठाणाओ ठाणं साहरइ बहिया वा निन्नक्खूत० अपु० नो ठाणं वा चेइज्जा, अह पुण० पुरिसंतरकडं चेइज्जा ।
सेभिक्खू वा से ज० अस्संज०भि० पीठं वा फलगंवा निस्सेणिं वा उदूखलं वा ठाणाओ ठाणं साहाइ बहिया वा निण्णक्खू तहप्पगारे उ० अपु० नो ठाणं वा चेइज्जा, अह पुण० पुरिसं० चेइजा।।
वृ. स भिक्षुर्वं पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-'असंयतः' गृहस्थः साधुप्रतिज्ञया लघुद्वारं प्रतिश्रयं महाद्वारं विदध्यात्, तत्रैवंभूते पुरुषान्तरास्वीकृतादौ स्थानादि न विदध्यात्, पुरुषान्तरस्वीकृतासेवितादौ तु विदध्यादिति, अत्र सूत्रद्वयेऽप्युत्तरगुणा अभिहिताः, एतद्दोषदुष्टाऽपि पुरुषान्तरस्वीकृतादिका कल्पते, मूलगुणदुष्टा तु पुरुषान्तरस्वीकृताऽपि न कल्पते, तेचामी मूलगुणदोषाः-“पट्टीवंसो दोधारणाउचत्तारिमूलवेलीओ" एतैः पृष्ठवंशादिभि साधुप्रतिज्ञया या वसति क्रियते सा मूलगुणदुष्टा ।।
सभिक्षुर्यं पुनरेवम्भूतं प्रतिश्रयं जानीयात्, तद्यथा-गृहस्थः साधुप्रतिज्ञया उदकप्रसूतानि कन्दादीनि स्थानान्तरं सङ्क्राामयति बहिर्वा निन्नक्खुत्ति निस्सारयति तथाभूते प्रतिश्रये पुरुषान्तरास्वीकृते स्थानादि न कुर्यात्, पुरुषान्तरस्वीकृते तु कुर्यादिति ।। एवमचित्तनिसारणसूत्रमपि नेयम्, अत्र च त्रसादिविराघना स्यादिति भावः ॥ किञ्च
मू. (४००) से भिक्खू वा० से जं० तंजहा-खंधसि वा मंचंसि वा मालंसि वा पासा० हम्मि० अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि, नन्नत्थ आगाढानागाढेहिं कारणेहिं ठाणं या नो चेइज्जा ।। से आहञ्च वा पहोइज्ज वा, नो तत्थ ऊसढं पकरेजा, तंजहा
उञ्चारं वा पा० खे० सिं०वंतं वा पित्तं वा पूर्व वा सोणियं वा अन्नयरं वा सरीरावयवंवा, केवली बूया आयाणमेयं, से तत्थ ऊसढं पगरेमाणे पयलिज या २, से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वा जाव सीसंवा अन्नयरंवा कायंसिइंदियजालंलूसिज्ज वा पाणि ४अभिहणिज्न वा जाव ववरोविज वा, अथ भिक्खूणं पुव्ववइट्ठा ४ जं तहप्पगारं उवस्सए अंतलिक्खजाए नो ठाणंसि वा ३ चेइज्जा ।।
वृ.स भिक्षुर्यं पुनरेवंभूतमुपाश्रयं जानीयात्, तद्यथा-स्कन्धः-एकस्य स्तम्भस्योपर्याश्रयः, मञ्चमालौ-प्रतीतौ, प्रासादोद्वितीयभूमिका, हर्म्यतलं-भूमिगृहम्, अन्यस्मिन् वातथाप्रकारे प्रतिश्रये स्थानादिन विदध्यादन्यत्र तथाविधप्रयोजनादिति, स चैवंभूतःप्रतिश्रयस्तथाविधप्रयोजने सति यद्याहृत्य-उपेत्य गृहीतः स्यात्तदानींयत्तत्र विधेयं तद्दर्शयति-न तत्रशीतोदकादिना हस्तादिधावनं विदध्यात्, तथा न च तत्र व्यवस्थितः 'उत्सृष्टम्' उत्सर्जनं-त्यागमुञ्चारादेः कुर्यात्, केवली ब्रूयात्कर्मोपादानमेतदात्मसंयमविराधनातः, एतदेव दर्शयति
स तत्र त्यागं कुर्वन् पतेद्वा पतंश्चान्यतरं शरीरावयवमिन्द्रियं वा विनाशयेत्, तथा प्राणिनश्चाभिहन्याद्यावज्जीविताद् 'व्यपरोपयेत्' प्रच्यावयेदिति, अथभिक्षूणांपूर्वोपदिष्टमेतप्रतिज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org