Book Title: Agam 38 Chhed  05 Jitkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

Previous | Next

Page 12
________________ AOR55555555555 (३८-२) पंचकप्पभास पंचम छेयसुत्तं [४] $$ $ RONOR HCFC%%%%%%%%听听听听听听听听听听听听玩明明明明明明明明听听听听听听听听听听听听听听听$5C网 सव्वसुयं चेव पुवकतं ॥११॥ तत्तोच्चिय णिज्जूढं अणुग्गहट्ठाय संपयजतीणं । सो(तो)सुत्तकारओ कलु स भवति दसकप्पववहारे ||१२|| वंदे तं भगवंतं बहुभद्दसुभद्दसव्वओभदं । पवयणहियसुय(ह)केतुं सुयणाणपभावगं धीरं ॥२॥ लघुभाष्यं १||१३|| वदिसद्दो पुव्वभणिओ तदिती तं चेव णामगोत्तेहिं । इस्सरियाइ गुण भगो सो से अत्थित्ति तो भगवं |४|| भद्दे कल्लाणंति य एगट्टं तं च सुबहुयं जस्स। सो होति सुबहुभद्दो सोभणभद्दो सुभद्दोति।।५।। खीरामसवमदीणि तु सुभाणि भद्दाणि तस्स तु बहूणि । सव्वउ इह परलोए भदं तो सव्वतोभद्दो॥६|| आमोसहादि इह तह परलोए होतऽणुत्तरसुरादी।सुकुलुप्पत्ती य तओ ततोय पच्छायणेव्वाणं ॥७॥ भातित्ति भद्दमहवा भद्दमहवा भाई णाणादीएहिं सोजम्हा। सो होति भद्दणामो कुणेति भद्दाणि वा जम्हा ॥८॥ पवयण दुवालसंगं तस्स हितो जं करेतऽवोच्छित्तिं । संघो तु पवयणं तू हितोवदेसं अतो तस्स ।।९|| केतूसद्दो उसियं तुंगं तु तस्स तु सुहं तु । इहलोए परलोए सो भगवं होति परमसुही ॥२०|| वायणय पभावणया सुतणाणगुणा य जे वदति लोए। विउसपरिसाएँ मज्झे सुतणाणपभावणा एसा ॥१॥ किं कारण तस्स कओ महया भत्तीय तू णमोक्कारो ?। जम्हा तेणं जूढा अम्ह हियट्ठाय सुत्त इमे ।।२।। आयारदसा कप्पो ववहारो णवमपुव्वणीसंदो। चारित्तक्खणट्ठा सूयकडस्सुप्परि ठविता ||३|| अंगदसा अण्णावि हु उवासगादीण तेण उ विसेसो। आयारदसा उइमा जेणेत्थं वण्णियाऽऽयारा॥४॥ दसकप्पव्वहारा एगसुतक्खंध केइ इच्छंति। केई व दसा एक्कं कप्पववहार बीयं तु॥५॥ रयणागरथाणीयं णवमं पुव्वं तु तस्स णीसन्दो। परिगाल परिस्सावो एते दसकप्पववहारा ॥६॥ किं कारण णिज्जूढा चरित्तसारस्स रक्खणट्ठाए । खलियस्स तहिं सोही कीरइ तो होति निरुवयं ।।७।। सूयकडुवरि ठविता जम्हा तू पंचवासपरियाए। सूयकडमहिज्जति तू तो जोग्गो होति सो तेसिं॥८॥ अणुकंपाऽवुच्छेदो कुसुमा भेरी तिगिच्छ पासिच्छा कप्पे परिसा य तहा दिटुंता आदिसुत्तम्मि ॥९॥ ओसप्पिणि समणाणं हाणिं णाऊण आउगबलाणं । होहिंतुवग्गहकरा पुव्वहकरा पुव्वगतम्मी पहीणम्मि ॥३॥३०॥ खेत्तस्सय कालस्सय परिहाणिं गहणधारणाणं च । बलविरिए संघयणे सद्धा उच्छाहतो चेव ॥४॥१॥ किं खेतं काला वा संकुयती जेण तेण परिहाणी। भन्नइ न संकुयंती परिहाणी तेसि तु गुणेहिं ॥२॥ भणियं तु दूसमाए गामा होहिति तू समाणसमा । इय कारण(खेत्ते) गुणहाणी कालेवि उहोतिमा हाणी ॥३॥ समए समए णंता परिहायंते उ वण्णमादीया। दव्वादीपज्जाया अहोरत्तं तत्तियं चेव ॥४॥ दूसमअणुभावेणं साहुजोग्गा उदुल्लभा खेत्ता । कालेविय दुब्भिक्खा अभिक्खणं होति इमरा यल०२॥५॥ दूसमअणुभावेण य परिहाणी होति ओसहिबलाणं । तेणं मणुयाणंपि तु आउगमेहादिपरिहाणी ||ल० ३||६|| संघयणंपिय हीयइ ततोय हाणी य धितिबलस्स भवे । विरियं सारीरबलं तंपिय परिहाति सत्तं च ॥ल०४||७|| हायंति य सद्धाओ गहणे परिव(य)ट्टणे य मणुयाणं । उच्छाहो उज्जोगो अणालसत्तं च एगट्ठा।ल०५॥८॥ इय णाउं परिहाणिं अणुग्गहट्ठाएँ एस साहूणं । णिज्जूढडणुकंपाए दिलुतेहिं इमेहिं तु ।।९।। पगरणचेडऽणुकंपा दविदड्डेहिं होयगारीणं । जह ओमे बीयभत्तं रण्णा दिण्णं जणवयस्स॥५॥४०॥ एवं अप्पत्तच्चिय पुव्वगतं केइमा हुमारिहंति। तो उद्धरिऊण ततो हेट्ठा उत्तारियं तेहिं॥१॥माय हु वोच्छिज्जिहिति ॥ चरणगुओगोत्ति तेण णिज्जूढं । वोच्छिण्णे बहु तम्मी चरणाभावो भवेज्जाहि ।।२।। कह पुण तेण गहेतुं दिण्णाई तत्थिमो तु दिद्रुतो। जह कोइ दुरारोहो सुसुरभिकुसुमो तु कप्पमो।।३।। पुरिसा केइ असत्ता तं आरोढूण कुसुमगहणट्ठा । तेसिं अणुकंपट्ठा केइ ससत्तो समारुज्झे ।।४।। घेत्तुं कुसुमा सुहगहणहेतुगं गथिउं दले तेसिं। तह चोद्दसपुव्वतलं आरूढो भद्दबाहू तु ||५|| अणुकंपट्ठा गथिउं सूयगडस्सुप्परि ठवे धीरो । तं पुण सुतोवएसेण चेव गहितं ण सेच्छाए ॥६।। अण्णह गहिए दोसो असाहगं णाणमाईणं । केसवभेरीणातं वक्खातं पुव्वसामइए |७|| अहवा तिगिच्छओ तु ऊणहियं वावि ओसहं दिज्जा । तेहिं तु(तहिं तू)ण कज्जसिद्धी सिद्धी विवरीयए भवति ॥८॥ पारिच्छ पारिच्छित्तू पकप्पमादी दलंति जोग्गस्स । परिणामादीणं तू दारूगमाहिं णातेहिं ॥६॥४९॥ पारिच्छ अदिसुत्ते पुव्वं भणिया तु जा उ विहिसुत्ते । सेलघणादी परिसा पूरंताई य भण्णिहति ॥५०॥ परिसादारं भणितं कप्पहारं कमेण हु इदाणिं । किं पुण उक्कमकरणं बहुवत्तव्वंति णाऊणं ॥१।। किं पुण कप्पज्झयणे वन्निज्जति भण्णती सुणसु ताव । जे अभिहिता उ अत्था तहियं ते ऊ समासेणं ।।२।। कप्पे पकप्पिए चेव, कप्पणिज्नेत्तिआवरे । फासुए एसणिज्जे य, %听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐听听听听听听乐 MOKOS$ 5999945454545555 श्री आगमगुणमंजूषा - १४६६5555555555555555555EOYOY

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74