Book Title: Agam 38 Chhed  05 Jitkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

Previous | Next

Page 30
________________ (३८-२) पंचकम्पभास पंचम छेयसुत्तं [२२] समणठ्ठा सिं कडा ण कप्पंति । अह दुछड संजयठ्ठा आयठ्ठोवक्खडा कप्पे ॥ ५॥ आयठ्ठाए दुछडा संजयअठ्ठाए तिछड ण कप्पे । जदिऽविय आयठ्ठाए आरंभो होति तेसिं तु ॥६॥ एमे॒व दरूसागाइयाई जाई अफासुदव्वाइं । अत्तठ्ठणिठिताइं कप्पे समणठ्ठ णवि कप्पे |||७|| गोरसहिंगूतेल्लादि दालिमे तित्तकडुयदव्वाई | लंबणे गुलो य भण्णति संचियमेवादी संघठ्ठा ||८|| फागदव्वा जे तू अव्वोच्छिण्णम्मि भावे ण तु कप्पे । उवखडिया वत्तठ्ठा वोच्छिण्णे भावे कप्पंति || ९ || अगडं व खणेज्जाही आरामं वावि अहव रोवेज्जा । संजयणिमित्त कोई पाणफलाई च दाहंति ||ल० १७|| ७८० ॥ तत्थवि संजयजोग्गा संजयअट्ठा कया ण कप्पंति । अत्तट्ठाऍ कता पुण कप्पंती तंदुला ह तु ||० १८ || १ || पुत्तं जणेज्ज कोई आयरिओ मज्झ अपरिवारोत्ति तेसि सहातो होहिति पव्वावेतुं तु सो कप्पे | ल० १९ || २ || तुंबिओ वावे फलही य वत्थमातट्ठा। संजयठाए जा सुत्त अत्तठ्ठवियम्मि पुण कप्पे ॥ ल० २०|| ३ || रूतो संजयठाते आतट्ठा सुत्तमादिक ण कप्पे । जम्हा गहण अजोगो तु संजतठ्ठाए कारिततो ||४|| संजतअठ्ठा वियितो आतठ्ठोवठ्ठितो य कत्तो य । कप्पति जम्हा य कतो संजतजोग्गो तु आतट्ठा || ५ || एवं गावीओवी कोइ किणिज्जाहि संजयट्ठाए । आतट्ठ दूढ कप्पे समणट्ठा दूढ णो कप्पे ॥ ६ ॥ एसो पुतिविसेसो भरितो पुव्वं तु पिंडजुत्तीए । एत्तो उवहीकप्पं वोच्छामि गुरूवएसेणं ||७|| दुविहो यो उवही पत्ते वत्थे व ओहुवग्गहिए । जिणथेरऽज्जाण तहा वोच्छामि अहाणुपुव्वीए ॥ ८ ॥ पाए उग्गमउप्पायणेसण्णा जोयणा पमाणे य । इंगाल धूम करण अट्ठविहा पातणिज्जुत्ती ||१९|| जहसंभव णेयव्वा पिंडगमेणं तु पातणिज्जुत्ती । सव्वं तु उग्गमादी जहा जहा जे तु जुज्जंति || ७९०|| पातपमाणं तु इमं पमाणदारम्मि होति वत्तव्वं । मज्झजहण्णुक्कोसं वोच्छामि अहाणुपुव्वी ॥ १ ॥ तिण्णि विहत्थी चउरंगुलं च भाणस्स मज्झिम पमाणं । एत्तो हीण जहन्नं अतिरेगतरं तु उक्कोसं ॥२॥ उक्कोसतिसामेसे दुगाउअद्धाणमागतो साहू। भुंजति एगट्ठाणे एयं किर मत्तगपमाणं ||३|| एयं चेव पमाणं अतिरेगतरं अणुग्गह पवत्तं । कंतारे दुब्भिक्खे रोहगमादीसु भइयव्वं ||४|| वट्टं समचउरंसं होति थिरं थावरं च वण्णं च । हुंडं वाताइद्धं भिण्णं च अधारणिज्जासं ॥ ५ ॥ संठियम्मि भवे लाभो, पतिठ्ठा सुपतिठ्ठिए । णिव्वणे कित्तिमारोग्गं, सव्व वणमादिसे ||६|| वत्थे उग्गमउप्पायणेसणा जोयणा पमाणे य । इंगाल धूम कारण अठ्ठविहा वत्थुणिज्जुत्ती ||७|| एत्थविय जहासंभव घोसेयव्वाइं सव्वदाराई । पडलादिपमाणाणी पमाणदारे समोतारो ||८|| गिम्हसिसिरवासासुं पडला उक्कोसमज्झिमजहन्ना । वण्णेऊणं कसमो पच्छादा पुरिसे वोच्छामि || ९ || मेव पच्छादा पुरिसं खेत्तं च कालमासज्ज । तिण्णादी जा सत्त तु परिजुण्णा पाउणेज्जाहि ||८०० || पुरिसा असहू कालो सिसिरो खेत्तं च उत्तरपहादी । गिम्हेऽवि पाउणेज्ना तारिसयं देसमासज्ज || १ || एवं तु उग्गमादिसु सुद्धो सव्वोवि एस उवही उ । धारेयव्वो णियंतं अहाकडो चेव जहविहिणा ||२|| असतीते पुण जुत्तो जोगो ओहोवही उवग्गहितो । छेदणभेदणकरणे जा जहिं आरोवणा भणिता ||३|| तिविह असतित्ति जा सा दव्वे काले य होति पुरिसे य । दव्वम्मि णत्थि पातं ओमोदरिया य कालम्मि ||४|| पुरिसो य उग्गमंतो ण विज्जती एस पुरिसअसती तु । अहवा अणलं अथिरं अधुवं सन्तासती तिविहा || ५ || अहवा तिगत्ति असती अहाकडाणं तु अप्पपरिकम्मं । तस्सऽसति सपरिकम्मं तं तु विहीए इमाए तु ॥ ५४ ॥ ६ ॥ चत्तारि अहागडए दो मासा होति अप्पपरिकम्मे । तेण पर विमग्गेज्जा दिवमासं सपरिकम्मं ||७|| पुणसद्दो तिक्खुत्तो विमग्गियव्वं तु होति एक्केक्कं । एवं तु जुत्तजोगी अलभंते गिण्हती ततियं ॥ ८॥ अहवा असिवोमेहिं रायद्दट्ठेव से गुरूणं वा । सेहे चरित्तसावयभए य तहियंपि गिण्हेज्ना ||५५ || ९ || असिवादी पुव्व भणिता गुरू व मग्गे रू भणिज्जाहि । अच्छाहि ताव अज्जो ! तत्थ तु ते कारण विदंति ॥ ८१० ॥ एतेहिं कारणेहिं अहगडवज्जेण दोण्ह गहिताणं । छेदणमादी कुब्वं जयणाए ताहे सुद्धा तु || १ || णिक्कारणगहणे पुण विराहणा होति संजमायाए । छेदणमादीएसुं जा जहिं आरोवणा भणिता ॥२॥ तं पुण सपरीकम्मं जयणाए होति लिपियव्वं तु । एतेण तु लेसेणं लेवग्गहणं तु वण्णेऽहं ॥ ३ ॥ हरिते बीजे चले जुत्ते, वच्छे साणे जलट्ठिते । पुढवी संपाइमा सामा, महवाए महिया इमे ||४|| एवं लेवग्गहणं जहक्कमं वण्णितं समासेणं ओहोवहुवग्गहितं उल्लिंगेऽहं समासेणं ||५|| जिणंकप्पथेरकप्पअज्जाणं चेव ओहुवग्गहितं । वोच्छामि समासेणं जहण्ण मुज्झिमुक्कासं ॥६॥ पत्तं पत्ताबंधो पायठ्ठवरं च पायकेसरिया पडलाई रंयत्ताणं च गोच्छओ पायणिज्जोगो ॥ ७ ॥ तिण्णेव GK96 W श्री आरामगुणमंजूषा - १४८४ ६9

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74