Book Title: Agam 38 Chhed  05 Jitkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

Previous | Next

Page 36
________________ RO30555555555555555 (३८-२) पंचकप्पभास पंचम छेयसुत्तं २८] 555听听听听听听听听听听听听C HOLIO乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听GO पडिलेहा ॥६५॥४॥ सज्झायझाणभिक्खे भत्तवियारे तहेव सज्झाए। णिक्खमणे य पवेसे एसा खलु कालकप्वही ॥६५॥५॥ पुव्वं तु मासकप्पो परूवितो सो णिसीहणामम्मि |तु इहारूवणा वणिज्जति मासे अतिरेगे ||६|| मासातीतं वसतो वसहीए तीऍ चेव मासलहुँ । तह भिक्खायरियाए वीयारे तह बियारे य ||७|| परिसाडी संथारे सव्वेसेतेसु होति मासलहुँ । चत्तारि य उवघाता संधारे अपरिसाडिम्मि ॥८॥ पंचेते मासिया खलु चाउम्मासं च मिलिय सव्वेते । णव मास मासऽतीए उडुबद्धे संवसंतस्स |९|| लहुगा तु वासऽतीते वसहीते सेस होति ते चेव । भिक्खायरियादीसुंजे भणिता मासऽतीतम्मि॥१०३०॥ आरोवणा उ एसा कालदुवे वण्णिता अणिताणं । एत्तो पज्जोसवणासामायारिं पवक्खामि ||१|| पजहेत्तु वासजोग्गं बहिया अच्वंति वासुदिक्खंता । जे अंतरा तु गिण्हे तं सव्वं तेसि खेत्तीण ।।२।। अह पुण वच्चंताणं वासाजोग्गं तु अंतरा वासं । आरद्ध डहरगामे ण पहुच्छति एगवसही य ।।३।। अण्णोण्णसुठ्ठिताणं बहवो सागारिया ण तीरंति। परिहरितु ताहे वज्जे गुरूसागरियं णवरि एक्कं ॥४|| अवसेस समायारी पज्जोसवणाए वण्णिय णिसीहे । सच्चेव णिरवसेसा इमम्मि दारम्मि णायव्वा ||५|| वुड्डस्स तु जो वासो वड्डी व गतो तु कारणेणं तु । एसो तु वुड्डवासो तस्स तु कालो इमो होति ॥६।। अंतोमुहुत्त कालं जहण्णमुक्कोस पुव्वकोडी तु । मोत्तुं गिहिपरियागं जं जस्स व आउगं तित्थे ॥७॥ मरणे अंतमुहुत्तो देसूणा पुव्वकोडि कह होज्जा ? | जो तरूणो च्चिय समणो असमत्थो विहरितं जातो ॥८॥ कदा-विज्जा चरियं लाघवोए तवस्सी, तत्तो तवो देसितो सिद्धिमग्यो । अहाविहं संजम पालइत्ता, दीहाउणो वुड्ढवासस्स कालो ॥६७||९| विज्जा तु बारसंगं करणं तस्स गहणं मुणेयव्वं । सुत्तं बार समाओ तत्तियमेत्ता य अत्थेवि ॥१०४०॥ घित्तुं सुत्तत्थाइं समा देसदसणं च कतं । चरियं भंतेगळं लाघविएणं तु तिविहेणं ||१|| उवकरणसरीरिदिय एवं तिविहं तु लाघवं होति । उवकरण रत्तदुठ्ठो धरेति ण य गिण्हए अहियं ॥ल०६९॥२॥ संघयणधितीजुत्तो अकिसो ण तु थूरदेहसारीरो । वस्सिदिओ तवस्सी चउत्थमादीई तवो चित्तो (न्नो) ल०७०||३॥ कुव्वतेणं अछित्तिं णाणादी देसिओ तु मोक्खपहो । सुत्तत्थुवदेसेणं संजमियं संजमेणं च ।।४।। काऊण अवो (तऽवो) च्छित्तिं बारस । वासाइं णिच्चमुज्जुत्तो । दीहाउतो तु सुरी पडिवज्जेऽब्भुज्जयविहारं ॥५|| अब्भुज्जयमचयंतो अगीयमीसो व गच्छपडिबद्धो। अच्छति जुपरमहल्लो कारणतो वावि अन्नोवि ॥६॥ जंघाबले व खीणे गेलण्णे सहायतो व दोबल्ले। अहवावि उत्तमढे णिप्फत्ती चेव तरुणाणं ||७|| खेत्ताणं व अलंभे कयसलेहे व तरुणपरिकम्मे । एतेहिं कारणेहिं वुड्ढावासं वियाणाहि ||८|| केवतियं तु वयंतो खेत्तं कालेण विहरितुं अरिहो। केवतियं च अणरिहो बलहीणो वुड्डवासी तु ?॥९॥ दुन्निवि दाऊण दुवे सुत्तं दातूण सुत्तवज्जं च । एवं दिवड्डमेगं अणुकंपादीसुवी जतणा ॥६८॥१०५०|| दोण्णिवि सुत्तत्थाई दुवेत्ति जो जाति गाउए दोण्णि । जाव तु भिक्खावेला एस तु सपरक्कमो थेरो॥१॥ एमेव अदाऊणं अत्थं अहवा दोण्णिवि तु । दो गाउयाई दोण्णी पुण्णाए भिक्खवेलाए।।।। एवं दिवड्डमेगं च गाउयं तिन्नि होति एक्कक्के । गमया तु मुणेयव्वा विहरणअरिहो स थेरोतु ॥३|| एस सपरक्कमो तू जो पुण दाऊण उभय सुत्तं वा । गच्छेज्ज अद्धगाउय सपरक्कमों होति एसोवि॥४॥ सव्वेते विहरंती एतेसु दुगाउयं दिवढं वा । जे जंति गाउयं चिय तिण्हंपेतेसि वुड्डाणं ॥५|| जेऽवि य गाउयमद्धं उभयं सुत्तं च दातु गच्छंति । तेसणुकंपा तु इमो कायव्वा होति तिविहा उ||६|| विस्सामण उवकरणे भत्ते पाणे अलंबणे चेव । तं च विजाणति कालं गंतुं वाएति जो जत्थ ॥७|| जयणा सुद्धालंभे पणगादी सा तु होति णायव्वा । अपरक्कमं तु थेरं , एत्तो वोच्छं समासेणं ।।८|| खेत्तं तु अद्धगाउय कालेणं जाव होति दिवसोउ। खेत्तेण य कालेणय जाणसु अपरक्कम थेरं ।।९।। अण्णो जस्सण जायति दोसा; देहस्स जाव मज्झण्हो । सो विहरति सेसो पुण अच्छति मा दोण्हवि किलेसों ||१०६०|| भमो वा पित्तमुच्छा वा, उद्धसासो व खुब्भति | गतिविरिए वसंतम्मि, एवमादी ण रीयति॥१॥ गच्छपरिमाणतो तू सहायगा तस्स होति कायव्वा । सत्तेव जहण्णेणं तेण परं होन्ति णेगावि ॥२॥ चउभागतिभागऽद्धे सव्वेसिंगच्छतो परीमाणं । संतासंतअसंती वुड्डावासं वियाणाहि ॥३।। अठ्ठावीसं जहण्णेणं, उक्कोसेणं सतग्गसो । गच्छं गच्छं समासज्ज, चतुभागी विभायए॥४॥ जदि होति अट्ठवीसं चतुहा गच्छो तु तो विभज्जति तु । सत्त उ चउभागेणं ते दिज्जती सहाया तु॥५॥ पुण्णम्मि मासे ते णिति, सत्त अण्णे उवेति तु । एवं अतिति णिति य, मास मासंमि सत्त तुक ॥६|| एवं दोसा ण होती तु, उवट्ठाणादि जे भवे । तेणं तु अठावीसाए, चउभागा विव(भ)ज्जिता ||७|| अट्ठावीसं ऊणा दुहासतीए उते हवेज्नहि। संताअसति अगीया Morro9955555555555555555 श्री आगमगुणमंजूषा - १४९०5555555555555555555555555OOK 55555555555555555555555555555555555555557 म0055555555

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74