Book Title: Agam 38 Chhed  05 Jitkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

Previous | Next

Page 49
________________ GRO [४१] फ़फ़फ़फ़ (३८-२) पंचकप्पभास पंचम छेयसुतं तु सव्वेसिं एय कज्जं तु ॥३॥ तत्थ पुण पयादि णिवो अन्नत्थ हविज्ज तत्थ उ वयंतो । लिंगत्थेहिं समयं का मज्जता भवे तहियं ? ||४|| भत्ते पाणे सयणासणे य सेज्जोवंहिएँ सज्झाए । वायणपडिच्छणासु य सुहसीले अत्तसंहारो ||५|| जहियं तु सावयादी कोइ करेज्जाहि संघभत्तं तु । तहियं तु न गेण्हेज्ना ण य वस उद्दिट्ठसेज्जासु ॥६॥ पाणभत्तादीसुं ण य संघाडो ण यावि ते सुत्ते । वाहिति आसणेवि य ण जयंती एत्थ उ उवेसो ||७|| सेज्जं वेवं उवहिं ण देति गेण्हंति वा ण संघाडं। सज्झायंपि ण गेहे ण पडिच्छे चोयए वावि ||८|| मोत्तुं राउलकज्जं उवएस वा मुएज्जऽहव एवं अन्नत्थ उदासीणो एसो खलु भ (अ) तसंथारो ||९|| परिवारं दिति तहिं याकुले विन्नविंति ते चेव । जदि वा होज्ज समत्थो मंतेज्जा तो सयं चेव ॥। १५८०|| जो पुण बंधवहादिस उद्दवणचरित्तंभंसरोहे वा । णिरलंबणो समत्थो ण करेड़ तहिं विसंभोगो ॥ १ ॥ कोई वहबंधादी साहूण करेज्ज अहव देवकुलं । पाडिज्ज पडिमभंगं च करेज्जा कोइ पडिणीओ ||२|| अहवावि निमित्तं तू अकहेमाणो तु कोइ रुंभिज्जा । णिरलंबणम गिलाण ओरसविज्जादिस समत्थो || ३ || जइ णेच्छति मोदेउं तमसंभोयं करेति ता (वो) समणं । परितावणादि जं ते पावेति तं च पावइ य ॥४॥ केवइयं पुण कालं बंधादिगताण तेसि समणाणं । कायव्वं तु मइमत्ता ? भन्नइ इणमो निसामेह ||५|| मज्जायसंपउत्ते चिरमवि कायव्वमपरितंतेण । मज्जायविप्पहूणे सउवालंभं सतिं करणं ॥ ६॥ जदि अवराहे गहिओ भण्णति मोएम जदि पुणो ण करे। एरिसयमब्भुवगते मोदेउं पच्चुवालंभे ||७|| इंहपरलोगं चइउं कुव्वंतेतारिसाणि जे इहई । ते पावेंतेताई परे य लो, दुहाई ||८|| एवं उवालभेत्ता मोदेउं जइ पुणो करेमाणो । घेप्पेज्न उदासीणं हवेज्ज ते वाहि (रि) या समणा || ९ || एवं तु समासेणं एस पकप्पो मए समक्खाओ । एत्तो उ समासेणं वोच्चामि विकप्पमहुणा उ || १५९० || अतिरेगं परिकम्मण तह भंडुप्पायणा य बोद्धव्वा । एमादि विकप्पो ऊ तत्थऽइरेगे इमं होइ ||१|| अलेवकडं कप्पो संघाडऽलेवग पकप्पो । तिप्पभिदं तु विकप्पो मत्तगभोगो यऽणट्ठाए ॥ १०३ ॥ २॥ पादेगेण अलेवं गेहे जिणकप्पिया उ सो कप्पे । थेराण दोन्नि पादा संघाडेणं च हिंडंति ॥३॥ तत्तेगपडिग्गहए भत्तं लेवाडगंपि गेण्हंति । एगत्थ दवं मत्तग दोण्हंपी रित्तग पकप्पो ॥४॥ तिप्पभिति हिडंती णिक्कारण भत्तएसु वा गिण्हे । सो होइ विकप्पो ऊ तत्थ य सोही इमा होइ ||५|| जदि भायणमावहती तति मासा जदि दिणा उ आणेती। तावइया चउमासा तियाए रोवणा भणिया ॥ ६ ॥ समणीण तिण्ह कप्पो चउपंचण्ह भणिओ पकप्पो उ। तेण पेरण विकप्पो एत्तो उवहिं तु वोच्छामि ||७|| तिन्नि उ भणिया कप्पो अतरंता विपइणा पकप्पविही। उप्पायगवज्जाणं तिट्ठाणारोवणा भणिया ||१०४ || ८|| गणनाय पमाणेण य उवहिपमाणं दुहा मुणेयव्वं । गणणाऍ जिणारं तू एक्को दो तिण्णि वा कप्पा ||ल० १०५ || ९ || दो य संडासो सोत्थीओ वावि होति आयामो। रूंदा दिवङ्खुहत्थं एय पमाणप्पमाणंतू ॥ल० १०६ || १६०० || दो खोमिओन्निएक्को थेराणं तिण्णि होति गणणाए। आयामायपमाणा दुहत्थ अद्धं च विच्छिन्ना ||ल० १०७|| १ || एसो उ भवे कप्पो पकप्पो उ गिलाणए गुरूणं वा । चउ सत्त वावि पाउण माणऽतिरित्तं च धारेज्जा |० १०८ ||२|| क पकप्पो होती विकप्पो णिक्कारणे मुणेयव्वो । उप्पायगो पवित्ती सावतिरेगं धरेज्जाहिं ॥३॥ गणणाऍ पमाणेण व गच्छठ्ठाए उ तं पमोत्तूणं । जो अण्णो अतिरेगं धरेइ सोही उ तस्स इमा ||४|| चाउम्मासुक्कोसो मासिय मज्झे य पंच य जहण्णे । तिविहम्मिवि उवहिम्मि अतिरेगारावणा भणिया ||५|| अतिरेगउवहिदारं संखेवेणोदितं अहं इयाणिं । परिकम्मदार वोच्छं अप्परिकम्मो जिणाणुवधी ||६|| कारणविही पकप्पो थेराणं अविहीए विकप्पो उ। परिकम्मणा उ एसा भंडुप्पायं अतो वोच्छं ॥७॥ गाहण गहणं गेज्झं च जहासंखेणिमे तु णसव्वा । पुरिसे पडिमा उवही तिन्नि तिगा भावसुद्धाई || १०५ || ८|| गाहगो गीयत्थो खलु पुरिसो णियमेण होइ णायव्वो । उद्दिट्ठमादियाहिं गहणं पडिमाहिं भणितं तु ॥९॥ घेत्तव्वो उवही खलु तिण्णित्ताऽऽहारउवहिसिज्जत्ति । तिण्णिवि तिविसुद्धा उग्गममादहिं नियमेणं ॥ १६१० || एण चेव गहणं कप्पो दोहिं भवे पकप्पो उ। तिप्पभिति तु विकप्पो भत्ते पाणे तहा उवही ॥१॥ आदितिएण उ गहणं बितियंट्ठाणम्मि अब्भणुण्णातं । हंदि परिरक्खणिज्जो सुहारको (हाकरो) सव्वसाहूणं ॥ १०६ ॥२॥ आदित्ति होति कप्पो तिगतिग आहारउवहिसेज्जाओ। गहणं तु होति तिविहं उग्गममादी तिगविसुद्धं || ३ || बितियट्ठाणं पकप्पो तत्थवि तिगसुद्धमेव घेत्तव्वं । असतीय अणुण्णातं पणहाणीए असुद्धपि ॥ल० १०९ || ४ || केण पुण कारणेणं गच्छे असुर्द्धपि उग्गमादीहिं । घेप्पति ? भण्णति 5 श्री आरामगुणमंजूषा - १५०३

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74