Book Title: Agam 38 Chhed  05 Jitkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

Previous | Next

Page 66
________________ (३८-२) पंचकम्पभास पंचम छेयसुत्तं [ ५८ ] ex उववायकप्पो णिसीहकप्पं अओ वोच्छं ||३|| चउहा निसीहकप्पो सद्दह अणुपालणा गहण सोही । सद्दहणाविय दुविहा आहे निसीहे विभागे य || १६२ ||४|| ओहेति हत्थकम्मं कुणामाणे रागमूलिया दोसा । गिण्हणमादि विभागे अहवोहो होइ उस्सग्गो || ५ || अववादो हु विभागो सव्वंऽपेयं तु सद्दहंतस्स । सद्दहणाए कप्पो होइ अकप्पो पुण इमो हु ||६||मिच्छत्तस्सुदपणं ओसन्नविहारताऍ सद्दहणा । गणहरमेइं ओहं ण सदहती णो णिसीहं तु ||७|| ओसन्नाण विहारं सद्दहति सुविहियाण गणमे । न उ सद्दहती णो खलु हस अकप्पो उ ||८|| जाणि भणियाणि सुत्ते पुव्वावरबाहियाणि वीसाए । ताणि अणुपालयंतो सव्वाणि णिसीहकप्पो उ ||९|| सुत्तत्थतदुभयाणं गहणं बहुमाणविणयमच्छेरं । चोद्दसपुव्विनिबद्धे कप्पे गहियम्मि गणहारी ||२३०० || तिविहो य पकप्पधरो सुत्ते अत्थे य तदुभए चेव । मोत्तु तइओ बितिओ वा होइ गणहारी ॥ १ ॥ तिग पणग पणग छक्कं अठ्ठग णवगं च जस्स उवलद्धं । ठवणाकरणं दाणं च सो हु वियाणाहि || १६३||२|| नाणाईणं तियगं पणगं ववहारो होइ पंचविहो । बितिय पणग पंच वता छक्कं पुण होति छक्काया ॥ ३ ॥ आलोयणारिहगुणे अठ्ठ उ अहवावि सोहि अठ्ठविहा । आलोयणतादीयं मूलंतं जाणती ..जो तू ॥ ४ ॥ आलोयणमादीयं अणवठ्ठतं तु णवविहं होति । पारंचितंतमहवा दसविहे होती चसद्देणं ||५|| ठवणारो वणकरणं सफला मासा करेत्तु जो जाणे । सो होति दाणअरिहो तव्विवरीओ अणरिहो उ || ६ || किह पुण तं दायव्वं पायच्छित्तं तु ? पुच्छए सीसो । भण्णइ इमेण विहिणा दायव्वं तं जहाकमसो ||७|| ओहेण उसठ्ठाणं साविभागता पवित्थारो । पच्छित्तपुरिसहेऊ किंति ? ण संती चरणमादी ||८|| ओहे सठ्ठाणंति य जह चउगुरू होइ रायपिंडम्मि । सठ्ठाणविभागे पुण ईसरमादी मुणेयव्वो ||९|| जह वा करकम्मम्मि य ओहेणं होइ मासगुरूयं तु । होइ विभागपसंगो दिठ्ठादीओ मुणेयव्वो ||२३१०|| पुरिसज्जातं णाउं च दिज्जए जं च जारिसं वत्युं । गुरूमादिबलियदुब्बलहठ्ठलिगाणादिजं जोग्गं ॥ १ ॥ हेऊ कारण निक्कारणे य जंयणादिसेवियं जह उ । चोदेति किंनिमित्तं पच्छित्तं दिज्जए ? सुणसु ||२|| पायच्छित्ते असंतम्मि, चरित्तं तु न चिठ्ठए । चरितम्मि असंतम्मि, तित्थे णो सचरित्तया ||३|| तित्थम्मि य असंतम्मि, णेव्वाणं तु न गच्छती । णेव्वाणम्मि असंतम्मि, सव्वा दिक्खा निरत्थिया ||४|| एवं निसीहकप्पो चउहा तू वण्णिओ समासेणं । ववहारकप्पमहुणा गुरूवएसेण वोच्छामि ||५|| ववहारे कोइ भिक्खू सच्चित्तनिवातनिद्धमहुरेहिं । ववहरती ववहारं वितहं सो संघमज्झम्मि ||६|| कोइ बहुस्सुय भिक्खू अपुव्वनगरम्मि कंचि ववहारं । णाएणं छिंदिता वत्थव्वेहिं पमाणकतो ||७|| अह पच्छा सच्चित्तं खुड्डाई तस्स केणई दिण्णं । वसही पाउरणं वा वरम्ह पंक्खं ववहरेउ ॥८॥ घयतिल्लादी णिद्धं खंडगुलादीहिं वावि संगहितो। सव्वाहि (अच्चालि) एहिं ताहे ववहरए पक्खवाएणं ||९|| दुठ्ठववहारिएणं को उ णिसेहिज्ज ? तो वदे संघो। एयठ्ठ संघमेलो कीरइ इणमो सयं (य सं) पत्तो ॥ २३२०|| अण्णो तहिं तु गीतो संघसमत्तीए तिण्णि वारा उ । उच्चारे सिद्धपुत्तो तत्थ य मेरा इमा हो || १ || घुठ्ठम्मि संघसद्दे घुलीजंघोऽवि जो ण एज्जाहि । कुलगणसंघसमाए लग्गइ गुरूए व चउमासे ॥ २॥ जं काहिति अज्जं तं पावति सति बले अगच्छंतो। अण्णा (आणा) इया व ओहावणादि तेसिं च जं कुज्ना ||३|| सोऊणं संघसद्दं धूलीजंघेवि होति आगमणं । धूलीजंघनिमित्तं ववहारो उवठ्ठितो होइ ||४|| सोऊण संघसद्दं धूलीजंघो उ आगओ संतो। वितहं ववहारमाणे साहू समएण वारेइ ||५|| निद्धं महुर निवातं कितिकम्म विजाणएसु जपतो। सच्चित्त खेत्त मीसे अत्थधर णिहोड दिसहरणं || ६ || भिक्खू य मुसावादी ववहारे तइयगम्मि उद्देसे। सुत्तं उच्चारेती अह बहु पक्खा इमं होइ ||७|| रागेण व दोसेण व पक्खग्गहणम्मि एक्कमिक्स्स । कज्जम्मि कीरमाणे किं अच्छइ संघ मज्झत्थो ? ||८|| रागेण व दोसेण व पक्खग्गहणेण एक्मेक्कस्स । कज्जम्मि कीरमाणे अण्णोऽवि भणेउ ता कोई ? || ९ || कुलगणसंघठ्ठवणं इहं ण याणामि देसिओ मि अहं । अण्णेणवि ता केणइ कप्पइ इह जंपिउं किंचि ? || २३३०|| संघेण अणुण्णाते अह जंपति सो ताहें गुणसमिद्धो । ववहारनीइकुसलो अणुमाणंतो तयं संघ ||१|| संघो महाणुभावो अहं च वेदेसिओ इहं भंते ! संघसमितिं ण जाणे तं भे सव्व (व्वे) खमावेमि ||२|| देसे देसे ठवणा अन्ना अन्नाय होइ समिती य । गीयत्थेहऽभिणातं विदेसिओऽहं ण जाणामि || ३ || अणुमात्ता एवं ताहेऽणुण्णाए जंपर इणमो । परिसाववहारिण य इमे गुणे ऊ समासेणं ॥ ४॥ परिसा ववहारी वा मज्झत्था रागदोसणिहुयावि । जति होति दोवि पक्खा ववहरिउं तो सुहं होति ॥ ५ ॥ वत्तेवsत्थधरेणं जति HOTO श्री आगमगुणमंजू १५२० ॐ ॐ ॐ COO

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74