Book Title: Agam 38 Chhed  05 Jitkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

Previous | Next

Page 69
________________ प्रत (३८-२) पंचकम्पभास पंचम छेयसुत्तं इयरेसिं असढाण य अणुन्नवेंताण खेत्तं तु ॥ २॥ पुरनिग्गता कहं पुण पच्छा पत्ता उ ते हविज्जाहि ? | गेलण्णखमगपारणवाघातो अंतर हविज्जा | ३ || गेलण्णवाउलाणं तु, खेत्तमण्णस्स णो दए । निसिद्धो खमओ चेव, तेण तस्स न लब्भती ||४|| अंतरवाघाएणं पच्छा पत्ताण पुव्वि जे पत्ता । असढेहि अणुन्नवितं पुव्विं पत्ताण तं खित्तं ||५|| अह समगमणुन्नविए काउ पमादपि ता उ साहारं । एवं तु बितियभंगो अहुणा ततियम्मि वोच्छामि ||६|| पच्छावि अत्थियाणं सभावसिग्घगतिणो भवे खेत्तं । एमेव य आसने दूरद्धाणा व पत्ताणं ||७|| भंगे चउत्थगम्मी पुव्वाणुण्णाएँ असढभावणं । पढमगभंगसरिच्छा आभवणा तत्थ नायव्वा ॥ ८॥ पुव्वगहिओवि उग्गहो होति गिलाणठ्ठताए जहियव्वो । अह होज्ना संघरणं कालक्खेवो दुपक्खवि ॥ ९ ॥ पुव्वठ्ठितखेत्तीणं जइ आगच्छे गिलाणइत्तऽण्णे । जइ दोह असंथरण तो निग्गमो खेत्तियाणं तु || २४३०|| अह दोण्हवि संथरणं दोण्हिवि इच्छंति जा गिलाणो उ । एते य दुन्नि पक्खा अहवा समणा य समणीओ || १ || गिलाण उवहीकिच्चा भत्तोवहलुद्धताऽविहिग्गहितं । पेल्लंती परखेत्तं साहम्मियतेणिया तिविहा ॥२॥ उवही णियडी माया गिलाणणिस्साऍ विज्नमाणेवि । छड्डेत्तु एंति खित्ते भत्तोवहिलुद्धताए उ ॥३॥ लब्भंति सुंदराइं गिलाणणियडीऍ एंति तो तत्थ । इरेवि गिलाणोत्तीकाउं तओ र्णेति खेत्ताउ || ४ || तेसुं तु निग्गएसुं सच्चित्तादी उ तिविहं जं गेहे । तं तेसि होति तेण्णं पच्छित्तं चेव तिविहं तु ||५|| जे पुण असंथरंता एंति तहिं तेमिसा भवे मेरा । आयरियवसभअज्जाण चेव वोच्छं समासेणं || ६ || अच्छंति संथरे सव्वे, वसभो नीई अंसंथरे । जत्थ तुल्ला भवे दोवि, तत्थिमा होति मग्गणा ||७|| निप्फण्ण तरूण सेहे जुंगियपातच्छिणासकरकण्णा। एमेव संजईंणं णवरं वुड्ढीसु णाणत्तं ॥१६७||८|| परिवार अणिप्फन्नो अच्छति निप्फण्णतो उ निग्गच्छे। अच्छंति वुड्ढ तरूणा य णिति सहे असेहिल्ले ||९|| (निति) अच्छंति जुंगिता तु णितियरे अहव गिता दोवि । तत्थाइल्ला अच्छे समणीण तरूणीओ || २४४०|| समणाण य समणीण य अच्छंती संजईउ नियमेणं । जेण बहुपच्चवाता अणुकंपा तेण समणीणं ॥१॥ संथारे भत्तसंतुठ्ठा, तस्स लाभम्मि अप्पभू । जुंगितमादीएसुं, वयंति खित्ती ण ते जेसिं ॥ २॥ दुयमादीगच्छाणं खित्ते साहारणम्मि वसियव्वे । अप्पत्तियपडिसेहत्या (इ ता) ए मेरा इमा तत्थ ॥३॥ अत्थि बहु वसभगामा कुदेसनगरोवमा सुहविहारा। बहुगच्छुवग्गहकरा सीमच्छेदेण वसियव्वं || ४ || आयरियउवज्झाया दुहिं तिहिं सहिया उ पंचओ गच्छो । एव तु गच्छा तिन्नि उ उदुबद्धे संथरे जत्थ ||५|| वासासुं तिचउजुया आयरियउवज्झ सत्तओ गच्छो। एव तु गच्छा तिन्नि उ वासासुं संथरे जत्थ ||६|| कालदुयंम्मिवि एवं जहण्णयं होइ वासखेत्तं तु । बत्तीसं तु सहस्सा गच्छो उक्कोस उसभम्मि ॥||७|| बहुगच्छुवग्गहकरा एत्तियमेत्ताण जत्थ संथरणं । ऊणा अणुवग्गहिता सीमच्छेदं अओ वोच्छं ||८|| तुब्भंऽतो मह बाहिं तुब्भ सचित्तं ममेतरं वावि । आगंतुयवत्थव्वा धीपुरिसकुलेसु व विसेसो ||९|| वेगो सकोसजोयण मूलनिबंधे अणुम्मुयंतेण । सच्चित्ते अच्चित्ते मीसेऽविय दिण्णकालम्मि || २४५० || सेसत्ती निस्साहारणंमि मूलक्खेत्त अणुमुयंतेणं । होइ सकोसं जोयण दिसविदिसासुं तु सव्वत्तो ॥ १ ॥ एवं खेत्तओ एसो कालओ उदुबद्धि होइ मासो उ । वासासु चउम्मासो एवतिकालो विदिण्णो उ ॥ २॥ एवइकाल विदिण्णं पुण्णे निक्कारणम्मि तेण परं । ण उग्गहो विदिणो मोत्तूणं कारणमिमेहिं ||३|| असिवादिकारणेहिं दुविहऽतिरेगेऽवि उग्गहो होइ । जा कारणं तु छिण्णं तेण परं उग्गहो ण भवे || ४ || जइ होइ खेत्तकप्पो असती खेत्ताण होज्ज बहुगावि । खेत्तेण य कालेण य सव्वस्सवि उग्गहो णगरे ॥५॥ सति लंभे खेत्ताणं जोग्गाणं जो उ जत्थ संथरति । सो तहियं संचिक्खे खेत्ताण असती पुण बहुंपि || ६ || एत्थ उ गामादिसु जहिंयं तू संथरंति तहिं अच्छे । सव्वेसिं तहिं उग्गहो साहारण होति जह णगरे ||७|| एसा खेत्तवसंपद पुरपच्छासंधुए लभति एत्थ । तह मित्तवयंसा या जं च लभ सुतोवसंपन्न ||८|| मग्गोवसंपदाए मग्ग देसेइ जाव सो तस्स । लभती दिठ्ठाभठ्ठादि जो य लाभो पुरिल्लाण ||९|| विणओवसंपदा पुण कुव्वति विणयं तु जो उ रायणिए । सव्वं तस्साभवती जो उ उवठ्ठायती तस्स || २४६०|| उवसंपद इच्चेसा पंचविहा वन्निया समासेणं । खेत्तम्मि परे खित्ते णिक्खमिओ जो उ होज्जाहि ॥ | १ || काले उदु वासं वा वसिऊणं निग्गयाण जो अण्णो । पढमबितियदिवसेसू निक्खामे कालओ एसो ||२|| इच्चेसो पंचविहो ववहारो आभवंतिओ णांमं । पच्छित्ते ववहारो जह दस (पढ) मुद्देस ववहारे || ३ || अहुणा उ खेत्तकाला तेवि उ तत्थेव भणित ववहारे जं तत्थ उ तस्सेसं तम्हं ucation International 2010 03 फफफफफफ श्री आगमगुणमंजूषा १५२३ [ ६९ ] फ्र

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74