Book Title: Agam 38 Chhed  05 Jitkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

Previous | Next

Page 51
________________ HORO (३८-२) पंचकप्पभास पंचम छेयसुत्तं ॐॐॐॐॐ निकारणे जो करेइ तू भिक्खू । सव्वो सो उक्कप्पो एत्तो अकप्पं तु वोच्छामि ||८|| निक्किवणिरणुक्कंपो पुप्फफलाणं च साडणं कुणइ । जं चन्न एवमादी सव्वं तं जाणसु अकप्पं ||११२||९|| जो उ किवं ण करेई दुक्खत्तेसुं तु सव्वसत्तेसु । निरवेक्को रीयादिसु पवत्तई निक्किवो सो उ ॥ १६६०|| सहसा य पमाएण व परितावणमादि बिदियाईणं । काऊण णाणुतप्पड़ णिरणुक्कंपो हवइ एसो ॥ ल० ११४ ॥ १ ॥ सत्तट्ठमठाणेसू सट्टाणासेवणाएँ सट्ठाणं । गच्छागाढम्मि उ कारणम्मि बितियं भवे ठाणं ॥२॥ सत्तट्ठमठाणाई उक्कप्पो चेव तह अकप्पो य । ते निक्कारणसे पावइ सट्ठाणपच्छित्तं ॥ ३॥ पत्तम्मि कारणे पुण रायद्दट्ठादियम्मि आगाढे। जयणाऍ करेमाणो होति पकप्पो ठि (बि) तिट्ठाणं ||४|| दंसणनाणचरित्त तवविणए निच्चकाल पासत्थो । णिच्चं च णिदिओ पवयणम्मि तं जाणसु दुकप्पं ||५|| दुकप्पविहारीणं एतासायणा बंधो । आसायणाय बंधेण चेव दीहो तु संसारो ||६|| दंसणनाणचरित्ते तवविणए णिच्चकालमुज्जुत्तो । निच्वं पसंसिओ पवयणम्मि तं जाणसु सुकप्पं ॥७॥ सुक्कप्पविहारीणं एगंताराहणा य मोक्खो य। आराहणाइ मोक्खेण चेव छिन्ने य संसारो ||८|| वुत्तो दसविहकप्पो अहुणा वीसतिविहं तु वोच्छामि। तस्स उदारा इणमो संगहिया तीहिं गाहाहिं || ९ || कप्पेसु णामकप्पो ठवणाकप्पो य। खित्ते काले कप्पो दंसणकप्पो य सुयकप्पो ११३॥१६७० || अज्झयण चरित्तम्मि य कप्पो उवही तहेव संभोगो । आलोयण उवसंपद तहेव उद्देसऽणुण्णा ॥ ११४ ॥ १ ॥ अद्वाणम्मि य कप्पो अणुवासे तह य होइ ठितकप्पो । अट्ठितकप्पो य तहा जिरवाणाकप्पो ||११५ || २ || जो चेव दवियकप्पो छव्विह कप्पंमि होति वक्खाओ। सो चेव निरवसेसो जो य विसेसोऽत्थं तं वोच्छं ||३|| एस पुण तिविहकप्पो अहव इमं भावकप्पमज्झयणं । सव्वं वा सुयनाणं दायव्वं केरिसे होइ ? ||४|| सुपरिच्छियगुणदोसे सेलघणादीहिं तू परिच्छाहिं । सुविसोहियमिच्छमले उंडितभोम्मादिणाएहिं ॥५॥ सव्वंपिय सुयनाणं सुत्तत्यो सड्डिए ण उ असड्डी । अह पुण को परमत्थो विसेसओ पवयणरहस्सं ? ||६|| पवयणरहस्समेयणि चेव भन्नंति छेदसुत्ताणि । ताणि ण दायव्वाणिं भन्नति सुत्तम्मि को दोसो ? ||७|| अप्पंतिय तं बहुगं अरहस्समपारधारए पुरिसे। दुग्गतगमाहणेविव जह वइरगहीरगादीया ||८|| हल्लाह रत्थाए वइरहीरतो लदो । सो अण्णस्स दरिसिओ तेणवि अण्णस्स सो सिट्ठो || ९ || एवं परंपरेणं रन्नो कन्नं गओ तु सो ताहे । ताहे दंडिओ रन्ना हो M यसो वइरहीरो से || १६८०|| एवं अपरिणयस्सा किंची अववादकारणं सिद्धं । सो कहयति अन्नेसिं परंपरेणं चरणणासो ॥१॥ तम्हा परिच्छिऊणं देयं विहिसुत्तबद्धपेढस्स । परिणामगस्स जइणो ण उ देयं अपरिणामस्स ||२|| दव्वियकप्पो समभिगओ ण भणिय जं हेट्ठ तं भणामित्ति। सो भन्नती विसेसो इणमो वोच्छं समासेणं ॥ ३॥ दव्वं तुहियवं सुद्धं गविसिय गवेसणा दुविहा । अविहीय विहीए या अविहीय इमं मुणेयव्वं ||४|| दव्वाणि जाणि काणिवि गहणं लोए उवेति साहूणं । तेसिं तु संभवं मग्गमाणे ण उसाहते अत्थं || ५ || अविहीय दोस पिंडुवहिसेज्जसज्झायनिक्खमपवेसे। णवकगहदुयचउक्के एते सव्वे ण पावेति ॥ ११६ ॥ ६ ॥ सालीतुंबीमादी आहारे फलिंहमादि उवहिम्मि । रूक्खा पुण सेज्जट्ठा एमाधिगमो हु साहूणं ||७|| एयाइं पुच्छिऊणं कत्थ पइण्णाणि ? तहिं तहिं गच्छे । अविहिगवेसण एसा जह भणिया पिंडी ||८|| आहारोवहिसेज्जाण नाणदव्वेहिं होइ निप्फत्ती । वेसणमिरिएपिप्पलिअल्लगघयतेल्लगुलमादी || ९ || हिमवंते पिप्पलीओ मलए मरिचाण होइ निप्फत्ती | हिंगुस्स रमढविसए जीरगमादी य जे जत्थ || १६९० || मा अम्हं अट्ठाए गावो कीता हढा व दूढा वा । फलमाद मा रूक्खो व रोवितो अम्ह अट्ठा ॥ १ ॥ एमादि विमग्गंतो भवं नाणादियाण परिहाणी । तह वत्थपायसेज्जाण मरेति सो अंतरा चेव ॥२॥ एवं सो हिंडंतो भत्तं पार्ण च ठावमुवहिं च । कह उग्गमेउ कह वा सज्झायं कुणउ हिंडतो ? || ३ || जो निक्खमणपवेसे कालो भणिओ उ वासउडुबद्धो । दुचउक्कं उडुबन्दे विहारो हेमंतगिम्हासु || ल० ११५ || ४ || णवमो वासावासे एसो कप्पो जिणेहिं पन्नत्तो । एयस्स संखमाणं वोच्छामि अहं समासेणं || ल० ११६ ||५|| दोन्नि सया चत्ताला उडुबद्धे एत्तिओ विहारो उ । वासासू पण्णासा पणगं हसति ए ||६|| पुरपच्छिममज्झाणं सव्वेसिं एस कालवोच्छेओ । णिच्चं हिंडतेणं विराहितो होति सो नियमा ||७|| तम्हा खलु उप्पत्ती न एसियव्वा उ तेसि दव्वाणं । जस्सऽद्रा निप्पन्नं तं गतं एसए मइमं ॥ ८॥ अइबहय दल्लभं वायव्वा णाउं दव्वकलदेसभावे य । पच्छति सदमसद्धं ताहे गहणं अगहणं वा ॥९॥ अहवा पत्रो भणेज्जा [४३] ॐ श्री आगमगुणमजूषा 原五五五五五五五五五五五五

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74