Book Title: Agam 38 Chhed  05 Jitkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

Previous | Next

Page 52
________________ (४४) फ्रफ़ फ्रफ़ फ्र (३८-२) पंचकप्पभास पंचम छेयसुतं समणादिकयं व अहव निक्खित्तं । पक्खित्तं वावि भवे तत्थ उ दारा इमे होति || १७००|| समणे समणी सावय साविगसंबंधि इड्डि मामाए। राया तेणे पक्खेवे या निक्खेवयं कुज्जा || १ || दमए दुभगे भट्टे, समणे छन्ने य तेणए । ण य णाम ण वत्तव्वं, दुट्ठे रूट्ठ जहा वयणं ॥२॥ एतेसिं दाराणं विभास भणिया जहा य कप्पम्मि । स च्चेव निरवसेसा णायव्वा सव्वदव्वेसु || ३ || जं पुण जत्थाइण्णं दव्वे खित्ते य होज्ज काले य। तहियं का पुच्छा ऊ जह उज्जेणीऍ मंडेसु ? ||४|| एमेव माहमासे किसराए संखडीऍ का पुच्छा ? । विच्चिन्ने व कुलम्मी बहुए दव्वम्मि का पुच्छा १ ||५|| तम्हा उ गहणकाले मूलगुणे चेव उत्तरगुणे य । सोहेज्जा दव्वस्स उ ण मूलओ तस्स उप्पत्ती ||६|| किच्चे पामिच्चे छिज्जए य निप्फत्तिओ य निप्फण्णे । कज्जं निप्फत्तिमयं समाणिते होति निप्पन्नं ||७|| कंडितकीतादीया तंदुलमादी तु होज्ज समणट्ठा । निफत्ती सा भवे आयट्ठा फासु निप्फण्णं ॥ ८॥ तं होइ कप्पणिज्जं जं पुण समणट्ठ होज्झ निप्फण्णं । तं तु ण प्पति एत्थं च चोदए चोदओ इणमो ||९|| निप्फत्तिओ निओ यहणं तु होज्न समणस्स । निप्फत्तिओ असुद्धे कहण्णु निप्फण्णते सोही १ || १७१० || एवं गवेसियव्वे किं एगठ्ठाणगं परिच्चत्तं ? । भण्णति अफासुदव्वे ण चेव गहणं तु साहूणं ||१|| तो तेणं साहूणं किं कज्जं होइती विगप्पे (तू गविट्ठे ) णं । अण्णंपिय एगकुले ण हु आगरो सव्वदव्वाणं ||२|| तिकडुयमादीयाणं सव्वदव्वाण संभवेगकुले । ताणि य गवेसमाणे हाणी सच्चेव नाणादी ||३|| तम्हऽप्पप्पं परिहर अप्पप्पविवज्जओ विवज्जति हु । अप्पं साहेंतो विवज्जति ण तं च साहेति ||४|| निप्पत्ती समणट्ठा समणट्ठा जं च होति निप्फण्णं । गहियं होज्ज जयंतेण तत्थ सोही कहं होइ ? ||५|| सुयणाणपमाणेण ऊ उवउत्तो उज्जुयं गवेसंतो । सुद्धो जइ वावण्णो खमओ इव सो असढभावो || ६ || जो पुण मुक्कधुराओ निरूज्जमो जइवि सो उ णावण्णो । तहविय आवण्णो च्चिय आहाकम्मं परिणओव्व ॥७॥ एयस्स साह अहवा अन्नंपि भन्नए एत्थ । कारगसुत्तं इणमो तमहं वोच्छं समासेणं ||८|| अंगम्मिवि बितिए ततियगम्मि जे अत्थ कुसल ! जिणदिट्ठा । एतेसु जोगी विहरंतो अहाउयं वु (जु) ज्झे ||११७||९|| अंगग्गहणा पढमं आयारो तस्स बितियसुयखंधे । तस्सवि बीयज्झयणे उद्देसे तस्स ततियम्मि || १७२०|| जत्थेयं सुत्तंखलु से य अवस्सं ण होज्ज सुलभो उ अहवावि तईएत्ती अज्झयणम्मी तइज्जम्मि ॥ १॥ तस्सवि ततिउद्देसे आदीसुत्तम्मि जं समक्खायं । जदि संकमो सुद्धा जणाऍ जुत्तो उ ॥२॥ सुपि हु कोडिं अच्छंतो सो विसुज्झती णियमा । तम्हा विसुद्धभावो सुज्झति नियमा जिणमयम्मि ||३|| बाहिरकरणे जुत्तो उवओगमहिट्ठिओ सुतधराणं । जं दोस समावण्णोवि णाम जिणवयणओ सुद्धो ||४|| दव्वेण य भावेण य सुद्धमसुद्धे य होइ चउभंगो। तइओ दोसु विसुद्धो चउत्थओ उभयह असुद्धो ||५|| बितिओ भावविसुद्धो दव्वविसुद्धो य पढमओ होइ । अहंवावि दोसकरणं दव्वे भावे य दुविहं तु ॥ ६ ॥ भावविसुद्धाराह (हार) को दव्वओ सुद्ध व होतऽसुद्धो य । जे जिणदिट्ठा दोसा रागादी तेहिं ण उ लिप्पे ॥७॥ एतेसामण्णतरं कीयादी अणुवउत्तो जो गिण्हे । तठ्ठाणगावराहे संवडियमोऽवराहाणं ॥८॥ आवण्णे सठ्ठाणं दिज्जइ अह पुण बहुं तु आवण्णे । तहियं किं दायव्वं ?' भण्णइ इणमो सुणह वोच्छं ||९|| तहियं किं दायव्वं ? तवो व छेदो तहेव मूलं वा । कत्थेयं भणियंती ? भणति तु णिसीहणामम्मि || १७३०|| वीसइमे उद्देसे मास चउम्मास तह य छम्मासे । उग्घातमणुग्घायं भणियं सव्वं जहाकमसो ॥ १ ॥ एसो उ दवियकप्पो जहक्कमं वणिओ समासेणं । एत्तो य खेत्तकप्पं वोच्छामि गुरूवएसेणं ||२|| आदी छक्कनियत्ती उ वण्णिया जम्मि जम्मि खेत्तम्मि। एतेसिं सन्निकासे सालंबो मुणी वसे खेत्ते ||११८||३|| छव्विहकप्पो आदी तह जारिसगा णिसेविया खेत्ता । अक्खेमअदिवमादी ण कप्पती तारिसे वासो ||४|| खेमादि अलब्धंतो पडिकुट्ठेहिपि वसति जयणा । दुयगादी संजोगा वक्खाणं सन्निकासस्स ||५|| अक्खेमे असिवम्मि य असिवं वज्जे वसिज्ज अक्खेमे । तहियं उवहिविणासो असिवे पुण जीवणासो उ ॥६॥ एवं ओमादीसुं संजोगा तिगचउक्कगादीया । वसियव्वं जेसु जहा तमहं वोच्छं समासेणं ||७|| कडजोगि सन्निकासे बहुतरगं जत्थुवग्गहं जाणे । थोवतरियं च हाणिं तत्थऽन्नयरे दुविहकाले ॥८॥ एतेसामन्नयरे आलंबणविरहिओ वसे खेत्ते । कालद्द्यावराहे संवड्डियमोऽवराहाणं ||९|| संवडियावराहे तवो व छेदो तहेव मूलं वा । आयारपकप्पे जं पमाण णेमाण चरिमम्मि ॥ १७४० ॥ एसो उ खेत्तकप्पो अहुणा वोच्छामि कालकप्पं तु । जावातुतं तु झीणं अणुपाले ताव सामन्नं ॥ १ ॥ T MOTOR श्री आगमगुणमंजूषा १५०६ फ्र

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74