Book Title: Agam 38 Chhed  05 Jitkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

Previous | Next

Page 35
________________ ROO5555555555555554 (३८-२) पंचकप्पभास पंचम छेयसुतं [२७] 55555%%%%%%%%%% HOSC听听听听听乐乐乐乐玩玩乐乐乐乐乐乐坂乐乐 乐乐乐乐明听听听听听乐乐听乐乐玩玩乐乐乐听听听听听听听乐 पुव्वभणियाणि जाणि तु ताई खलु सत्त उ हवंति ||३|| णाणस्स दंसणस्स य चरणस्सय जत्थ णत्थि उवघातो। एसो तु खेत्तकप्पो जहियं च अणायणा णत्थिाल० ६७॥४॥ उदगभयवुज्झणादी जह कोंकणसिंधुतामलित्तादी । णत्थि जहिं अग्निभयं निरग्गिसाहम्मियगिहा वा ।।५।। जहियं च सावयभयं सीहादीणं ण विज्जए देसे। जहियं च णत्थि चोरा देहुवहीपंथामेसादी ॥६।। वाला उ सप्पगोणसमादी बोहिगभयं च णत्थि जहिं । मणसो समाहिकारो सो रम्मो होति णायव्यो ।।७।। सूरो अणण्णगम्मो जत्थ णरिंदो तहिं सुहविहारं । साहुगुणे य वियाणति कुणति य साहूण जो रक्खं ॥८॥ अहिरण्णसुवण्णते छज्जीवणिकायसंजमे णिरता । जाणति जणशे य एवं जत्थ तु साहूण गुणणिहसं ल० ६८॥९॥ सज्झाओ जहिं सुज्झति कुदिगिण्णो ण यावि जो होति । एसण इत्थी सोही य जत्थ तहियं णिवासे तु॥९९०।। जहितं च अणायतणा ण संति के पुण अणातणा भणिता ?। साहम्मि भिण्णचिवा मूलत्तरदोसपडिसेवी ॥१|| एतेहिंजो देसो आइन्नो तह य अन्नतित्थीहिं। मच्छंधवाहगाम पुलिंददेसा अणायतणा ।।२।। एतारिसम्मि खेत्ते अप्पडिबद्धेण विहरियव्वं तु । आलंबणाई केइ तू इमाणि काउंण विहरंति ||३|| वसही संथारो भत्त पाण वत्थे पडिग्गहे सेहा । सड्ढा य पुव्वसंथुय असद्दहते य पडिबंधो ॥६४॥४॥ फासुया एसणिज्जा य, णिवाया य रितुक्खमा। एरिसा साहुपाउग्गा, वसही दुल्लभऽण्णहिं ।।५।। एमेव य संथारा कंबलदब्भादिवत्थुनिप्फन्ना । सयणासणा य जहियं सुलभा जोग्गा य साहूणं ||६|| भत्तं सुलभ मणुण्णं च एरिसं णस्थि अण्णहिं तत्थ । जंगियभंगियमादी नहु सुलभा अन्नयि वत्था ||७|| पडिगहगाऽविय सुलभा सेहा यऽन्नत्था नत्थि खेत्तम्मि । अण्णत्थ दुल्लभा तू तेण तु एत्थं बहुगुणं तु ।।८।। सड्डा आहारादी दिति य जोग्गाणि संथुता चेव । पुरपच्छ दिठ्ठभठ्ठा य अण्णहिं णत्थि एरिसगा ॥९।। उडुबद्धमासकप्पेण विहारो तं ण सद्दहइमेहिं । संजमआतविराण वच्चंते गामअणुगामं ॐ ॥१०००|| णाणादीण य हाणी जोग्गं खेत्तं तु मग्गमाणाणं । खेत्ताओऽविय खेत्तं संकमणे धुवमसज्झाओ॥१॥ जे णीयत्ते दोसा मासंतो परिवसेण ते चेव । एवं मासविहारे मणंतो बहुविहे दोसे ।।२।। णो सद्दहति विहारं तेण तु ण विहरेति तस्स आणादी । मासोवरिं च लहुओ णीयावासे य जे दोसा ॥३।। ते सो पावति सव्वे एतेहालंबणेहिं अच्छंतो। किं एगंतेणेवं ? ण विसेसो भण्णती सुणसु॥४॥ णिक्कारणम्मि एवं पडिबंधो कारणम्मि णिद्दोसो। ते चेव अज्जयणाए पुणोऽवि सो पावती दोसे॥५|| काणि पुण कारणाइं जेहिं चिटेज एगठाणम्मि ? । भण्णति पुव्वुद्दिट्ठा जे खेमसिवादिया दारा ||६|| तेसिं चिय पडिवक्खा अक्खमे असिव तह य दुब्भिक्खे। बहुपाणुवस्सओ वा अमणुण्णोतुदयमादी ।।७।। एतेहिं कारणेहिं एगट्ठाणम्मि अच्छमाणा उ। जदि जयण ण कुचंती ते च्चिय णीयदिया दोसा ||८|| का पुण जयणा तहियं ? भण्णति तिहि कारणेहिँ उ ठितस्स । अण्णउवस्सयभिक्खादिया तुजयणा मुणेयव्वा ।।९।। अक्खेममादिएसुवि अक्खेत्तेसुंतु कारणवसेणं । चिठ्ठताणं तहियं समा तु जयणा मुणेयव्वा ॥१०१०॥ अक्खेमेवि सति पुरं संवढें वावि आसयंती उ। अक्खेमं चऽण्णत्था तहिं खेमं तो ण णिग्गच्छे ।।१॥ जदि असिवं तु बहिद्धा तइया अच्छंति ते तहिं चेव ! दुब्भिक्खेऽवि ण णिति य अहवा सव्वत्थ दुब्भिक्खं ।।२।। दुब्भिक्खे जयण तहियं अच्छंते वावि जयण तह चेव । बहुपाणे आउत्ता चंकमंते तु जयणाए ।।३।। उवस्सएँ आउत्ता कुडमुहभूतीत वावि लक्खंता । अण्णाए वसहीए ठंति पमज्जंति य अभिक्खं ॥४॥ जा जत्थ जयण जुज्जति अमणुण्णे उवस्सयम्मि तं कुज्जा कयवरसोहणमादी दुग्गंधे गंध पकिरती ॥५|| उदगभए थलगामे थले च वसही तहिं तु गिण्हंति । अग्गिभएँ मालबद्धे हम्मिततलगम्मि व वसंति ॥६॥ रोगबहुले अपुच्छा णिवेज्जए चोरकिण्णी ण तु विहरे । सत्थेण वावि गच्छे ठायंति व जत्थ णिरवायं ।।७।। जहियं सावयदोसा (च्चा) तहियं एगाणितो ण गच्छेज्जा । गेण्ह वसहिं च गुत्तं गामस्स तु मज्झयारम्मि ॥८॥ विज्जामंतादीहिं वाले णीणेति रातो णवि गच्छे । रायं च पण्णविंती साहुगुणमजाणमाणं तु॥९॥ जत्थ जणो णवि जाणति साहुगुणे तहिं कहंति साहुगुणे । परिभोग अकालम्मी रत्तिं कुव्वंति सज्झायं ॥१०२०॥ दूरेण कुतित्थीए वज्जेती एसणं च पण्णवए । कुल (लगु) डाइत्थीचरियाझ्या य वज्जति चरणठ्ठा ॥१॥ वज्जेज्ज अणायतणा णाणादीणं च जत्थ उवघातो । एवं जहसंभवं तं करेज जयणं णिवसमाण्णे ॥२।। एसो तु खेत्तकप्पो उस्सग्गववायसंजुतो भणितो । एत्तो उ कालकप्पं वोच्छामि जहक्कमेणं तु ॥३|| मासं पज्जोसवणा वुद्धावास परियायकप्पो य । उस्सग्ग पडिक्कमणे कितिकम्मे चेव ॥ 図のAO5555555555円玉5玉虫浜5555555SFFFF[あああああああああああ65FFCC - Pririr NEENELE S ELLELO LELEVELLELELLELELLELENELENTERTELEVEL 11:11-

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74