Book Title: Agam 38 Chhed  05 Jitkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

Previous | Next

Page 39
________________ Ro95555555555555 (३८-२) पंचकप्पभास पंचम छेयसुतं [३१] 五五五五五五五五五五五五%5F2C CO听听听听听听听听听听听听听听听听听折纸听听听听听听听听听听听听听听听听乐乐听听听听听听听听听CM रणिक्खंते जेणुदितो होति सक्कारो ॥१॥ण हु एवं वत्तव्वं सो च्चिय भगवन्नु जाणए एवं । ण हु भाणुपमा तीरइ खज्जोयपभाहिं अतिसतितुं ||२|| गमणे तुरितं साहू गच्छंति अहो सुदिट्ठ भिच्छूणं । सणियं वयंति णेवं वत्तव्वेवं तु भाविज्जा ।।३।। ते लोगरंजणट्ठा सणियं गच्छे ण धम्मसद्धाए। ण य जुगपेहाए खलु विवरीयं साहुणो भावे|४|| जंपि कहिचि सतुरितं तंपिय गेलण्णमादिकज्जेसु । गच्छंती तु सुविहिता बहुतरमायं मुणेऊणं ।। ल० ८२।।५।। भुजेति चित्तकम्मट्ठिता व सक्कादि बोडियादी य। ण तहा साहू एवं भासते दंसणविरोही ॥६।। कुक्कुडताए मोणं करंति जणरंजणट्ठताए उ । भावेयव्वं एवं साधू पुण णिज्जरट्ठाए ॥७|| जंपिय भासंति जती तंपिय कजम्मि थोव जयणाए। इम मुंच चिट्ठऊ वा गुरुमादीणं च पाउग्गं ।।८|| सक्कयपाढो गुरुगो दियाण एसा तु देविका भासा । समणाण पागयं तू थीभासाए उवणिबद्धं ।। ल० ८३।।९।। तत्थवि सद्दियवयणं सदिया चेव णवरि जाणंति । सव्वेसुऽणुग्गहट्ठा इतरं थीबालवुड्डादी ॥११६०॥ दिÉतो सिणपल्लीणिवाणकरणेण होति कायव्वो । एक्केण कतो अगडो वावि ससोवाण बितिएणं ल०८४||१|| ततिएण तलागं तू तत्थऽगडे केयघडियमादीहिं । तीरति उवभोत्तुं जे बितियं दुपदाण अभिगम्म ल० ८५।२।। दुपदचउप्पदमादी सव्वेसि तलाग होति अभिगम्मं । इय सव्वऽणुग्नहत्थं सुत्तं गहितं गणहरेहि।ल० ८६||३|| सव्वत्थ वेदसत्थं चरणे करणे य पढम (एग)वादणियं । विवरीयं समणाणं भावितो दंसणविराही ॥४॥ तत्थवि भावेयव्वं सो च्चिय अत्थो तु होति सव्वा(व्वे)सिं । सामुद्दसिंधवादी जह लवणसहाव सव्वेवि ॥५|| दंसणपभावगाइं अहवा णाणे अहिज्जमाणं तु । अत्तट्ट परट्ठ वा जहलंभं गेण्ह पणहाणी ॥६॥ भिक्खुत्ति जं पदम्मी भणितं जं वावि तंणिमित्तेणं । गच्छंतो कि सेवे? असद्दहतो अणाराही ॥७|| पव्वज्ज अप्पपंचम रायसुतस्स तु दाइगभएणं । राजा उ समणुजाणति अंते पडिणीतों सो तेण ||८|| तत्थविय फासुभोती सुत्तत्थाई करेंत अच्छंति । जणइत्तु सुतेक्वेक्के अमूढलक्खासु इत्थीसु ।।९।। ते रज्जेसुं ठाविय पुणरवि गच्छंति गुरुसमीवं तु । आलोइय णिस्सल्ला कयपच्छित्ताण तो तेसिं॥११७०॥ संकप्पियाणि पुब्बिं आयरियादी पदाणि गुरुणा तु । पच्छागताण ताण य तद्दिवसं चेव दिण्णाई॥१|| परियायम्मि णिरुद्धे जं दिण्ण तगं तगं तु जो न सद्दहति । सुहसमुदितस्स जं वा कीरति तू रायपुत्तस्स |२|| तत्थवि भावेज्जेवं पत्तिकडाई तु तेहिं थेराणं । रायसुतदिक्खितेण य उब्भावण पवयणे होति ॥३।। असहुस्स जं च कीरति अज्जसमुद्दस्स चेव गुरुणोतु । एयं सद्दहते विराहणा दंसणे होति ।।४|| तत्थवि भावेयव्वं जेणायत्तं कुलं तं रक्खे। अन्नस्सवि कायव्वं गिलाणगस्सेस उवदेसो॥५|| इति एस समासेणं दंसणकप्पो तु आहितो एवं । एत्तोतु णाणकप्पं वोच्छामि अहाणुपुव्वीए॥६।। सुत्तुद्देसे वायण पडिच्छ पुच्च परियट्ट अणुपेहा । आयरियउवज्झाया अह होति तु सुत्तकप्पविही ॥७३॥७॥ आयारमादि कातुं सुयं तु जा होति दिद्विवादो तु | अंगाणंगपविट्ठ कालियमुक्कालियं चेव ॥८॥ तं पुण सव्वंपि भवे संवादसमुट्ठियं व णिज्जूढं। पत्तेयबुद्धभासित अहव समत्तीय होज्जाहि ॥९|| ससमयवादं संवादमाह जह केसिगोयमिज्जाती। पण्णवणादसकालियजीवाभिगमादि णिज्जूढं ॥११८०|| पत्तेयबुद्धभासियइसिभासियमादिगं मुणेयव्वं । केवलणाणसमत्तीय भासिता चोद्दस उ पुव्वा ||१|| एतं सुतं तुजं जत्थ सिक्खितं जेण जह तु जोगेणं । तं तह चिय दायव्वं एसो खलु अज्झयणकप्पो॥२॥ एयं पुण सुतणाणं वायणजोग्गं तु जारिस होति । तं वोच्छामी अहुणा सुत्तस्स य लक्खणं जं तु ॥३|| जित परिजितं अमिलितं अविच्चामेलियं अवाविद्धं । घोस णिकाइय ईहिय सुविमग्गिय हेतुसब्भावं ||७४।।४।। फुडविसदसुद्धवंजणपदमक्खरसंधिकारणमणूणं । पादप्पयाणुलोमं णिउत्तसुत्तेत्ति सुयकप्पो ॥७५||५॥ णिपुणं विपुलं सुद्धं णिकाइयं अत्थतो सुपरिसुद्धं । हितणिस्सेसकरं बुद्धिवड्डणं फलमुदारजुतं |७६||६||सगणामं व जितं खलु परिजिय हेढुवरि उवरितो हेट्ठा । मिलिते उ धण्णणातं विच्चमेलो उ अण्णोण्णं ॥७|| अज्झयणुद्देसाणं सुत्ते मीसेति कोलिपयसं वा । तं चेव य हेटवरिं वाविद्धे आवलीणातं ।।८।। घोस उदत्तादीया णिकाइयऽक्खेवसिद्धि(8)परिसुद्धं । ईहित सयंमतीए विचारितं एव णेवत्ती ? ||९|| साहम्मियवेहम्मियहेऊहिं मग्गिओ उ सब्भावो । जस्स तु सुत्तस्स भवे तं होति सुदिट्ठसब्भावं ॥११९०|| णिस्संदिद्ध फुडं खलु संजुत्तं ॥ वावि पुव्वमवरे(चरमे)णं । विसदं अणिगूढत्थं वंचणसुद्धं सउवयारं ॥१॥ अत्थुवलद्धी जत्थ तु तं होति पदं तु अक्खरा वन्ना। संधी संबंधो खलु सुत्ता सुत्सस्स जो EGO乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听NE 5 5 555श्री आगमगुणमजूषा - १४९३5555555555555555555555555OHOR

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74