Book Title: Agam 38 Chhed  05 Jitkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

Previous | Next

Page 42
________________ XOXOY! (३८-२) पंचकप्पभास पंचम छेयसूत्तं [३४] सेसा ||६|| दुविहो होइ अचेलो पडिमाचेलो तहा परिज्जुण्णो । पडिमाचेलो दुविहो सावेक्खो चेव णिरवेक्खो || ७|| णिगणो अचोलपट्टो णिरवेक्खो सो भवे अचेलो उ । णिगणो सचोलपट्टो सावेक्खो सो पुण अचेलो ||८|| णिगिणो णिव्वसणो अवसणो अचेलो य अकडिपट्टो य । पडिमाचेलस्सेए नामा एगगठिया होति ||९|| उग्गमउप्पायणएसणाए जदि हुति अपरिसुद्धाई । मोल्लगख्याणि ताणि तु अपरिज्जुण्णाई चेलाई || १२८० ॥ उग्गमउप्पायणएसणाए जदि हुंति सुपरिसुद्धाई | मोल्ललहुयाणि ताणि तु परिजुण्णाइ तु चेलाई ||१|| एत्तो सावज्जाई चेलाई संजमोवघातीणि । वज्जित्ता विहरंतो होइ अचेलो अपरिजुण्णो ||२|| णिग्गहितराग दोस अणवज्जेहिं अहापरित्तेहिं । अप्पेहिवि विहरंतो होति अर्चेलो उ परिजुण्णो ||३|| णिरूवहतलिंगभेदे गुरूगा कप्पइ य कारणजाते । गेलण्णरोगलोए सरिरविवेगे य कितिकम्मे ॥४॥ असिवे ओमोदरिए रायद्दुठ्ठे पवादिदुठ्ठे वा । आगाढे अण्णलिंगं कालक्खेवो व गमणं वा ॥ ५ ॥ सालीगतगुलगोरस णवेसु वल्लफलेसु जातेसु । दाण करणसट्ठा आहाकम्मे णिमंतणता ||६|| आहा अहे य कम्मे आयाहम्मे य अत्तकम्मे य। तं पुण आहाकम्मं णायव्वं कप्पती कस्स ? ॥७॥ संघस्स पुरिमपच्छिमसमणाणं तह य चेव समणीणं । चउरो उवासगाणं पच्छा सण्णायगागमणं ॥ ८॥ संघस्स मज्झिमे पच्छिमे य समणाण तह य समणीणं । चउरो पडिस्सताणं पच्छा सण्णायगागमणं ||९|| उज्जुयजड्डा सव्वे पुरिम चरिमा य वक्कजड्डा उ । तम्हा तेसिं संरक्खणठ्ठ सव्वं पडिकुट्ठ || १२९० ॥ अवगतजड्डा मज्झिमसाहू तह चेव तं परिणमंति । कप्पाकप्पं दंसिय तेसिं बज्झं च पडिकुट्टं ||१|| पुरिमाण दुव्विसोज्झो चरिमाणं (मो पुण) दुरणुपालओ कप्पो । मज्झो विसुद्धचरणो एवं कप्पोऽणुगंतव्वो ||२|| आयरिए अभिसेगे भिक्खुम्मि गिलाणम्मि भयणा तु । तिक्खूत्तो अडविपवेस चउपरियट्टे तओ गहणं ||३|| असिवे ओमोदरिए रायद्दुट्ठे पवादिदुट्ठे वा । अद्धाणे गेलणे कम्मं तु जयणा ||४|| ज़दि सव्वे गीयत्था ताहे आलोयणोग्गहे भणिता । अह होति मीसगजणो पायच्छित्तं तवोकम्मं ॥ ५॥ चतुरो चउत्थभत्ते आयामेगासणे य पुरिमड्ढे । णिव्विइयं दायव्वं सतं च पुव्वोग्गहं कुज्ना || ६ || संघस्सोहविभागो समणासमणी च कुलगणस्सेव । कडमिह ठिते ण कप्पइ अट्ठितकप्पे जमुद्दिस्स ॥७॥ आरिए अभिसेगे भिक्खुम्मि गिलाणगम्मि भयणा तु । अडविपवेसे असती तियपरियट्टे ततो गहणं ||८|| तित्थगरपडिकुट्ठो आणा अन्नायउग्गमोऽविय न सुज्झे अविमुत्ति अलाघवता दुल्लभसेज्जा विउच्छेदो ||९|| दुविहे गेलण्णम्मी णिमंतणे दव्वदुल्लभे असिवे । अवमोदरिय पदोसे भए य गहणं अणुण्णायं ||१३००|| तिक्खुत्तो य सखित्ते चउद्दिसिं जोयणम्मि कडजोगी । दव्वस्स य दुल्लभता सागारियसेवणा दव्वे ||१|| मुदिते मुद्धभिसित्ते मुदितो जोहोति जोणिसिद्धो तु । अभिसित्तो य परेहिं सयं व भरहो जहा राया ||२|| ईसरतलवरमांडबिएहिं सट्ठहिं सत्थवाहेहिं । णितेहिं अतिंतेहिं य वाघातो होति साधुस्स || ३ || लोभे एसणघाते का तेणे चरित्तभेदेय | इच्छंतमणिच्छंते चाउम्मासा भवे गुरूगा ||४|| अण्णेवि हुंति दोसा आइण्णे गुम्म रयण इत्थीए । तण्णिस्साऍ पवेसो तिरिक्खमणुया भवे दुठ्ठा ||५|| दुविहे गेलण्णम्मिवि णिमंतणा दव्व दुल्लभे असिवे । ओमोदरिय पओसे भए य गहणं अणुण्णायं || ६ || पढमं अब्भुट्ठाणं कितिकम्मं अज्जसेवियमुदारं । कस्स व वावि काहे व कखुत्तो ? ||७|| विणओ सासणे मुलं० ( आव० १२२८) ||८|| जम्हा विणयति कम्मं० (आव० १२२९) || ९ || पुव्वामेव य विणओ० (?) गाहा १३१० || आयार विणय कप्प गुणदीवणा अत्तसोही उजुभावो । अज्जव मद्दव लाघव तट्ठी पल्हाकरणं य || १ || लहुओ गुरूओ मासो लगा गुरूगा भवे चउम्मासा | खुड्डग भिक्खू वस आयरिए अदुव विवरीयं ॥२॥ जदिखुत्तो जदिवेलं णिक्खमए णिक्खमित्तु वा एति । तदिखुत्तो तंवेलं सव्वे गुरूणो समुठ्ठति ॥३॥ वसहीय भिन्नमासो काइयभूमीय मासियं लहुयं । चत्तारि य सुक्किलया ओगाहंतस्स बहियाए ||४|| भिक्खू वसभायरिया अज्जा ओवासगा य इत्थीओ । वादी या संघ या संघो उभयओवि (संथारओ य संघाड विभय लहु) ||५|| लहुओ गुरूओ मासो लहुगा गुरूगा भवे चतुम्मासा । छम्मासा लहुगुरूगा छेदो मूलं तह दुगं च ||६|| वंदण चिति कितिकम्मं पूयाकम्मं च विणयकम्मं च । कायव्वं कस्स व केण वावि का व कतिखुत्तो ? ||७|| कतिओणयं० (आव० १११५) ॥८॥ सेढीसमतीताणं कितिकम्मं जे य होंति सेढिगता । सेढीयबाहिराणं कितिकम्मं होति भइयव्वं ॥ ९॥ आयरियउवज्झाए पवित्ति पत्तेयबुद्ध पव्वधरे । केवलणाणधरम्मि HOTOS 55 श्री आगमगुणमंजूषा १४१६ SOTOX

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74