Book Title: Agam 38 Chhed  05 Jitkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

Previous | Next

Page 46
________________ NO 5 5 5 5 5 5 555555555 (३८-२) पंचकम्पभास पंचम छेयसुत्तं [३८] अव्वावण्णसरीरो वइगंधो ण भवते सरीरस्स । खतमवि ण कुच्छ (कच्छु) तेसिं परिकम्मं णवि य कुव्वंति || ९ || पाणिपडिग्गहधारी एरिसया नियमसो मुणेयव्वा । अतिसेसे वच्छामि अण्णेऽवि समासतो तेसिं ॥ १४५० || दुविह अतिसेस तेसिं णाणातिसयो तहेव सारीरो । णाणातिसतो ओही मणपज्जव तदुभयं चेव ||१|| अभिणिबोहियणाणं सुतणाणं चेव णारमतिसेसो । तिवली अभिण्णवच्चा एसो सारीरमइसेसो ||२|| रयहरणं मुहपोत्ती जहणोवहि पाणिपत्तयस्सेसो । उक्कोस तिन्नि कप्पा रयहर मुहपोत्ति पणगेतं ||३|| णवहा पडिग्गहीणं जहण्णमुक्कोस होति बारसहा । तेसिंडवेयाणिं चिय अइरेगा पायनिज्जोगो ||४|| उव्वट्टणघंसणमज्जणा य नणदंतसोभा य । एते उवघाया खलु हवंति जिणकप्पलिंगस्स ||५|| उवट्टणाइयाइं उवगरणं चेव थेरकप्पीणं । भइयव्वो लिंगकप्पो गेलन्नाईहिं कज्जेहिं ||६|| कज्जम्मि गिलाणाइसु उव्वट्टणमाइया अणुन्नाया। दुगुणो चउग्गुणो वा कारणओ होइ उवही उ || ल० १०२ ॥ ७॥ रुढणहकक्खणि (ण) यणो मुंडो विव समासेणं । एसो तु लिंगकप्पो कारणवच्चासि तऽण्णयरो ||८|| लोय खुर कत्तरीय मुंडं तिविहं तु होइ थेराणं । असिवादिकारणेहिं कुज्न विवज्जास लिंगस्स ||९|| निरूवयलिंगभेदे गुरुगा कप्पइ य कारणज्जाते । गेलन्नरोगलोए सरीरवेयावडियमादी || १४६० || वासत्ताणेणावि हु भेदो लिंगस्स तं अणुण्णातं । चाउम्मासुक्कोसं सत्तरि रासंदिय जहन्नं ॥ १ ॥ एयं तु दव्वलिंगं भावे समणत्तणं तु णायव्वं । को उ गुरो दव्वलिंगे ? भण्णति इणमो सुणसु वोच्छं ||२|| सक्कार वंदण णमंस पूजा कहणा य लिंगकप्पम्मि । पत्तेयबुद्धमादी लिंगे छउमत्थ तो गहणं ॥९२॥३॥ वत्थासण सक्कारो वंदण अब्भुट्ठणं तु णायव्वं । पणिवादो तु णमंसण संतगुणकित्तणा पूया ||४|| दणदव्वलिंगं कुव्वतेताणि इंदमादिवि । लिंगमि अविज्यंते णो णज्जति एस विरतोत्ति ||ल० १०३ || ५ || सहितो समणलिंगेणं, धम्मन्नू संम (ज) तो भवे। अलिंग तं की, तो करे तुमं ? || ६ || पत्तेयबुद्धो जाव उ गिहिलिंगी अहव अण्णलिंगी उ । देवावि ताण पूर्योजि मा पुज्जं होहिति कुलिंगं ॥ ७॥ ण य णं पुच्छति कोती केरिसओ होइ तुब्भ धम्मोत्ति ? । ण य सल्लिंगविहूणं छउमत्थो जाणे विरओत्ति ||८|| एसो तु लिंगकप्पो अहुणा वोच्छामि उवहिकप्पं तु । जो जस्स भवे उवही जिणथेराणं जहाकमसो ||९|| ओहे उवग्गहे या दुविहो उवही तु होति णायव्वो । ओहोवही तु तिण्हं ओवग्गहिओ भवे दोण्हं ॥। १४७० ॥ जिणकप्पे थेरकप्पे कप्पाती यतिमोघो तु । थेरारमुवग्गहिओ साहूणं संजतीणं च ॥ १ ॥ बारस चोद्दस पणुवीस णव य एक्को य णिरूवही चेव । जिणथेरअज्जपत्तेयबुद्धतित्थकरतित्थकरे ||२|| पाणीपडिग्गहीता पडिगहधारी य होति जिणकप्पे । थेरा पडिग्गहधरा कप्पादीया उ भजियव्वा ||३|| बियतियचउक्कपणए णव दस एक्कारसेव बारसगं । एते अट्ठ विकप्पा उवहिम्मिवि होति जिणकप्पे ||४|| अहवा दुगं च पणगं उवहिस्स उ होति दोन्निवि विकप्पा । पाणिपडिग्गहियाणं अपाउयसपाउयाणं च ॥५॥ रयहरणं मुहपोत्ती एवं दुयगं अपाउयंगाणं । रयहरणं मुहपोत्ती तिन्नि य पच्छाद इतरेसिं || ६ ||| उग्गहधारीणंपिय दुविहो उवही समासओ होति । णवविह दुवालसविहो अपाउयसमाउयाणं च ||७|| पत्तं पत्ताबंधो पायठ्ठवणंच पायकेसरिया । पडलाई रयत्ताणं च गोच्छओ पायणिज्जोगो ||८|| रयहरणं मुहपोत्ती णवहा एसो अपाउयंगाणं । इयरेसिं एसेव य अतिरेगा तिन्नि पच्छागा ||९|| एते चेव दुवालस मत्तउ अतिरेग चोलपट्यो य । एसो य चोद्दसविहो उवहि खलु थेरकप्पम्मि || १४८०|| अज्जाणं एसेव य चोलत्थाणम्मि णवरि कमढं तु । अतिरेग अंगलग्गा इमे उ अन्ने मुणेयव्वा ॥ १ ॥ उग्गह णंतग पट्टो अड्डोरुग चलणिया य बोद्धव्वा । अभिंतरं वाहिनियंसणी य तह कुंचए चेव ||२|| उक्कच्छिय वेकच्छिय संघाडी चेव खंधकरणी य । ओहोवहिम्मि एते अज्जाणं पण्णवीसं तु || ३|| सत्त य पडिग्गहम्मी रयहरणं चेव होति मुहपोत्ती। एसो तु णवविकप्पो उवही पत्तेयबुद्धारं ||४|| एगो तित्थगराणं णिक्खममाणाण होइ उवही उ । तेण परं णिरूवहि ऊ जावज्जीवाए तित्थगरा ||ल० १०४||५|| जिणा बारसरूवाइं. थेरा चोइसरूविणो । अज्जाणं पण्णवीसं तु, अतो उड्डुं उवग्गहो ॥ ६ ॥ एसो उवहीकप्पो समासओ वन्निओ जहाकमसो। संभोगकप्पमहुणा समासतोमे णिमासेह ||७|| संभोगपरूवणया सिरिघर सिव (त) पाहुडे य संभुत्ते । दंसणनाणचरित्ते तवहेउं उत्तरगुणे ||१३||८|| ओहअभिग्गहाण अणुपालणा य उववाए। संवासम्मि य छट्टो संभोगविही मुणेयव्वो || ९ ||| उवही सुय भत्तपाणे, अंजलीपग्गहे इय। दावणा य निकाए य, अब्भुट्ठाणेत्तियावरे ॐ श्री आगमगुणमजुषा - १५००

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74