Book Title: Agam 38 Chhed  05 Jitkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

Previous | Next

Page 37
________________ 听听听听听听听听听听听听听听听听C (३८-२) पंचकप्पभास पंचम छेयसुत्तं 555555555555520 HKC$$$$乐明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 बाला वुड्डा अजोग्गा वा ||८|| संतासतीए पुजंति तत्तिया तेण तिण्णि दुण्णिक्को। भागा उ विभइयव्वा इगवीसाचोद्दसत्तण्हं ।।९।। दो संघाड अडंती भिक्खं एक्को य गेहए उवहिं । थेर दुवेणीणे सत्तसुजयणेसा लित्त(भिक्ख)मादीसु॥१०७०|| वुड्डावासे जयणा खेत्ते काले वसहीय संथारे। खित्तम्मि णवगमादी हाणी जावेक्कभागो तु॥१॥ धीरा कालच्छेदं करेंति अपरक्कमा तहिं थेरा। कालं च अविवरीयं करिति तिविहा तहिंजयणा ||२|| कालच्छेदो मासं अण्णा वसही तु भिक्खमादीणि । अट्ठसु उडुबद्धेसुं चउमासे सेक्कवासासुं ॥३।। कालं अग्विवरीयं उडुबद्धे वासवासियं णं करे। वासावासे य तहा उडुबद्धं वावि ण करिति ॥४|| तिविह जयणेति इणमो तिविहऽणुंकपा तु होति वुड्डस्स । जह कायव्वा इणमो तमहं वोच्छं समासेणं ।।५|| आहारे जयणा वुत्ता, तस्स जोगेय पाणए। णियया मउया चेव, छऽवेताऽणेसणादिसु ॥६॥ काणिट्ट पक्क आमे पिंडघरे चेव तह य दारुघरे। कडगे कडगतरघरे वोच्चत्थे होति चउगुरुगा॥७॥ कोट्टिमघरे वसंतो आलित्तंमिण डज्झते तेणं । काणिट्टगादिगहणं रक्खइ य णिवातवसही तु ||८|| वसहि णिवेसण साही दूराणयणम्मि जो उ पाउग्यो । असतीय पाडिहारिं मंगलकरणम्मि णीणेति ।।९।। वसही य अहासंथड चंपगपट्टो व चम्मरुक्खो वा। थिरमउओ संथारो असतीय णिवेसणाठाणे ॥१०८०॥ असतीइ साहिबाडग(गड) सग्गामे चेव तह य परगामे । कोसद्धजोयणादी बत्तीसं जोयणा जाव ॥१॥ थिरमउओं अपडिहारी घेत्तव्वो तस्स असति पडिहारी । पितिपज्जयादिफलगं मंगलबुद्धी धरे जं तु ॥२॥ केइ गिहत्था तं उस्सवादि अच्चिति ण परि जंति । तं पणइया तु गिहिणो विति य एअम्ह मंगल्लं ।।३।। देजह नवर छणम्मि अच्चियमहितं पुणोवि णेज्जाह । तं घेत्तूणं फलगं उस्सवदिवसम्मि पेसंति ॥४|| पुण्णम्मि अप्पिणंती अण्णस्स व वुड्डवासिणो देति । मोत्तूण वुड्डवासं आवज्जति चतुलहू सेसे ॥५|| पडियरति गिलाणं वा सयं गिलाणोवि तत्थवि तहेव । भावियकुलेसु अच्छति असहाए रीयओ दोसा ॥६॥ ओमादी तवसा वा अचएंतो दुब्बलोवि एमेव । पडिवन्न उत्तिमढे पडियरगा वावि तण्णिस्सा ||७|| तरुणाणं णिप्फत्ती आततरे चेव होति णायव्वा । कालियसुय दिट्ठिवाए तेसिं कालोऽयमुक्कोसो।।८|| संवच्छरं व झरते बारस वासाई कालियसुतस्स । सोलस य दिट्ठिवाते एसो उक्कोसतो कालो॥९॥ बारस वासे गहियं तु कालियं झरति वरिसमेगं तु । सोलस भूतावाते गहणं झरणं दस दुवे य॥१०९०|| गहणझरण कालियसुतेपुव्वगते य जदि एत्तिओ कालो। आयारकप्पणामे कालच्छेदो तु कतरेसिं॥१॥ आयारकप्पणामंति णिसीहं तत्थ मासमुडुबद्धे । वासासुचउम्मासं एसो कालो तु कतरेसिं? ||२|| भणिओय थेरेण समाणेणं कारणजातेण एत्तिओ कालो । अज्जाणं पणगं पुण णवगग्गहणं तु सेसाणं ॥३।। णिम्मवणट्ठा एतेसिं चेव एयं तु कारणज्जायं । जेहिं उगुणेहिं जुत्ता दिज्जते ते इमे होति ॥४॥ जे गिहिउं धारयिउं च जोग्गा, थेराण ते दिति बिइज्जए तु । गिण्हति ते ठाणठिता सुहेणं, किंच्वं थेरस्स करेति सव्वं ।।५।। आसज्ज खेत्तकालं बहु पाउग्गा ण संति खित्ता उ। णिच्चं च विभत्ताणं सच्छंदादी बहू दोसा ॥६॥ जह चेव उत्तिमढे कतसंलेहस्स ठाति एमेव । तरुणपडिक्कम्मं पुण रोगविमुक्के बलविवड्डी ॥७|| वुड्डावासातीए कालादी तेण उग्गहो तिविहो । आलंबणे विसुद्धे उग्गहों तक्कज्जि वोच्छेओ ।।८|| जंकारण वुड्डीगतो वासो तहिं कारणे अतीयम्मि। मति पडिभग्गा जे उ आयरिए उग्गहो णत्थि ||९|| दुविहेवि कालतीते मासे चउमास उग्गहे छिण्णे । सच्चित्तादी छिण्णो आलंबणे तम्मि छिण्णम्मि ॥११००।। कारणसमत्ति पुरओ जो अच्छति उग्गहे तहिं होति । सच्चित्तादी तिविहेण तस्स तहियं इमं णातं ॥१॥ आगासकुच्छिपूरो उग्गहपडिसेहियम्मि जो कालो। ण हु होति उग्गहो सो कालदुगे वा अणुण्णाओ॥२॥ जह णाम कोति पुरिसो छाओ आकासकुच्छिपूरिच्छे । ण हु होति सोवि तित्तोऽमुत्तत्ता उवणओ एवं ॥३॥ कालदुवेत्ति अणुण्णा गिम्हाए जत्थ चरममास कतो। अण्णक्खेत्तऽसतीए तत्थ ठियाणोग्गहो होति ।।४।। एमे वासतीते दस राया तिण्णि जाव उक्कोसो । वासणिमित्तठिताणं उग्गहों छम्मास उक्कोसो॥५।। तक्कज्जसमत्तीएएवि रायदुट्ठपरचक्कअसिवादी । एतेहिं कारणेहि तु उग्गहो होतऽतीतेऽवि ॥६॥ एतेसु उग्गहेसुं आभव्वऽणभव्ववित्त भणिएसा। अयमण्णोतु पगारो आभव्वमणाभवंते य ॥७॥ सुहसीलऽणुकंपातट्ठिए य संबंधि खवग गेलण्णे । सच्चित्ते ससिहाए पइट्ठिए धारण दिसासु ॥६९||८|| म तणुयंपिणेच्छए दुक्खं, सुहं चाकंखती सदा । सुहसीलो एस अक्खाओ, सातागारवणिस्सितो॥९|| सुहसीलयाए सेहं कोई पेसेज्ज अण्णसाहूणं । पलिमंथं मण्णंतो PROOFF3555555555555555555555 श्री आगमगुणमंजूषा - १४९१ 5555555FFFFFFFFFFFFFFFFFFFOR

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74