Book Title: Agam 38 Chhed  05 Jitkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

Previous | Next

Page 32
________________ (0.0555555555555555 (३८-२) पंचकप्पभास पंचम छेयसुत्तं २४] 听听听听听听听听听听听听听听听COM परियट्टणा विदिया ।। ५७|ल०२५||९|| उग्गमम्मि य.मण्णाति, पामिच्चे य पवाहणे । तेरिच्छयाहए चेव, तहा तेणाहडेति य॥५८||ल०२६||८६०|| अण्णाणोवहडे चेव, मालोहड अरक्खिए । कते य कारिते चेव, बंदणे य विराहणे ॥५९||ल०२७||१|| विवन्नकरणे चेव, एमेता पडिवत्तिओ । एते पत्तेय उवघातो, उवहिस्स तु वीसती ॥६०॥ल० २८||२|| उम्गमेणं तु अस्सुद्धं, तहा उप्पायणेसणा। उवहिं उवहतं जाणे, वोच्छामि परिक्कमणे॥६१॥ल०२९।।३।। परिकम्मणे चउभंगो कारणे विहि बितिओ काररे अविहि । णिक्कारणम्मि य विही चउत्थ निक्कारणे अविही ।ल० ३०||४|| गग्गरदंडीवेलतिगखीलगमादी यहोति अविही उ। णिक्कारणम्मि तीय तु परिक्कमेयम्मि उवघातो ॥५॥ भाणस्स विपरिकम्मं णिम्मोयणलेवसिव्वणादी य । णिक्कारणमविहीए कुणमाण्णे होति उवघातोल० ३१॥६।। अब्भितरं तु बाहिं बाहिं अभिंतरं करेमाणो । परिभोगविवज्जासे उवघातो होति णायव्वो ॥ल० ३२||७|| णियगोवहिपरिभोगं समणुण्णाणं देति कज्जम्मि । जो भंडमच्छरीयत्तणेण उवहिस्स उवघातो ल० ३३||८|| वतियारे पहिरिय वत्थं पादं च जे गहेऊणं । पुण्णेवि तम्मि काले अणपुच्छ धरेंत उवघातो ल० ३४||९|| लोइय लोउत्तरियं परियोट्टिय जो तु गिण्हति उवही। उग्गमदोसअसुद्धं च उवहतं तं तु णायव्वं ॥ल० ३५||८७०।। अण्णगणमागतस्स तु जस्स उ उवहिस्स उग्गमो ण णज्जे । सोऊणं परि जति उप्पायंते व णायम्मि ल० ३६।।१॥ पामिच्चं उज्जुयगं उच्छिण्णं चेव होति णायव्वं । लोइय लोउत्तरियं तु उवहतं त वियाणाहि |ल० ३७।।२।। अण्ण फ़ वहते असंते दिण्णे साहुस्स अण्ण जदि वाहे । तं तु पवाहणादेसा उवही तू उवहतं जाणे ||ल० ३८॥३॥ सुणएण वाणरेण व जह रूवगमादि हरितुमाणितं । ॐ णरतेणारीतं (दिज्जतमदिज्ज) वा गेण्हतं उवयं जाणे ॥ल०३९।।४।। अण्णाणोवहतो खलु वत्थादि अक्कप्पिएण जो गहिओ। मालोहडो तु उवही आलोइओ जो तु वेहासेल० ४०॥५।। अणरक्खिओत्ति सुण्णं उवही मोत्तूणं जो उ गच्छेज्जा । भिक्खादीणऽठाए सोऽवि य उवहिस्स उवघातो ल०४१॥६॥ सयमेव करे उवही प्रणिसेज्जादी सोऽवि उवहतो होति । कारेइ व अण्णेणं उवघतो सोऽवि बोद्धव्वो।ल० ४२।७। बंधति भिण्णं अविही भिण्णं व धरेति सोऽवि उवधातो। सुव्वण्णं च दुवण्णं करेज्ज मा तं तु हीरेज्ज ।ल०४३।।८।। दुव्वण्णं व सुवण्णं बिभूसहेतुं तुं जो करेज्जाहि। उवहिउवघात एते अहवा अण्णेऽविमे होति ।।ल०४४।९|| पंचठ्ठय पण्णरसा सोलस दस चेव होति ठाणाणि । चत्तारि एक्कगातिं बारस वीसंच ठाणाई। ६२शल०४५।८८०|| दव्वे खेत्ते काले भावे पुरिसे य होति पंचेव । एतेसिं। एतेसिं पंचण्हवि परूवणा होति कायव्वा ।।ल० ४६||१|| दव्वे अणलं अथिरं अधुवं च तहा अधारणिज्जं च । एतेसु चउसुंपी गेण्हते भंग सोलस तु ॥ल०४७।२।। अहवा महद्धणाई खित्ते काले य अच्चितं जं तु । भावे जहा गिलाणो भुंजे अगिलाणो तह चेव ॥ल०४८||३|| पुरिसे असहू तु जहा सहूवि परिभुंजते तहा उवहीं। रायादी पव्वइओ अहवा पुरिसो हवेज्जाही ल० ४९||४|| अहवा गारवमुच्छा अविइत्तऽतिरित्त बाउसत्तं च । पंचेते उवहिम्मी समणाणसया ण कायव्वा ल० ५०॥५॥ जोगमकातुमहागडे जो गेण्हति अप्प सपरिकम्मं वा । अहवा अमग्गिऊणं अप्पं गिण्हे सपरिकम्मं ।ल०५१||६|| अप्पडिलेहिय गारव मुच्छ विभासा य होति सत्तमए । अचियत्ते तू मा से कोई छिवतुत्ती (होति) अठ्ठमए ।ल० ५२।।७।। पण्णरसुग्गमदोसा अज्झोयरमीसजायमेगं तु । उप्पायणसोलसगं एसणदोसा य दसगं तुल० ५३||८|| संजोयणश पमाणे इंगाले चेव होति धूमे य । चत्तारि एक्कगा खलु एते ते होति णायव्वा ।ल० ५४॥९|| बारस ठाण इमे खलु वेदणमादी तु हुँति छठ्ठाणा । आयंकादी छच्चिय अधरण धरणा य उवघातो।ल० ५५||८९०॥ वैयण वेंयावच्चे इरियठ्ठाए य संजमठ्ठाए। तह पाणवत्तियाए छठं पुण धम्म (१०००) चिंताए ॥१॥ आर्यके उवसग्गे तितिक्खता बंभचेरगुत्तीसु । पाणिदया तवहेतुं सरीरवोच्छेयणठ्ठाए ।।२।। वीसं पुण पुव्वुत्ता ते चेव य उग्गमादिणो होति । एते सव्वे मिलिया णउति खलु होति उवघाता।ल० ५६॥३॥ आसीतं ठाणसतं जस्स विसोहीए होति उवलद्धं । सो जाणती विसोहिं उवघातं वावि उवहिस्सल० ५९॥४॥ णउति उवधाता खलु तत्तियमेत्तावि अरुवघातावि । एए दोण्णिवि मितिता आसीतं होति ठाणसतं ॥ल० ५७।५।। एयं चिय आसीयं सयं तु जिणथेरअज्जउवहींहिं। गुणिते होइम संखा जहक्कमेणं तु ठाणाणं ल०५८।६।। दो चेव सहस्साई सठ्ठसयं चेव जस्स उवलद्धं । सो जाणती विसोहिं उवघातं वावि जिणकप्पे ||७|| दो 乐乐乐乐 乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐垢乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听乐 ISO明明明明明明明明明明明明明明明乐明历历历明明明明明明明明明明明明明明明明明明明明明乐乐乐听听听听23 15556 Mero55555555555555555555555 श्री आगमगुणमंजूषा-१४८६5555555555555555555555555SMOK

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74