Book Title: Agam 38 Chhed  05 Jitkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

Previous | Next

Page 29
________________ 6666666666 (३८-२) पंचकम्पभास पंचम छेयसुत्तं खंड तुलादसभागो 1 य गोरसकओ पजेवणादी बहुविहाणो ॥ ३॥ दो घतपला मुह पलं दहिस्स अद्धाढगं मरिय वीसा। खंड तुलादसभागो एस रसालू णिवतिजोग्गो ||४|| दस खंडपाला हवंति णायव्वा । ते तम्मि पक्खिवित्ता मज्जियणामं रसालोत्ति ॥ ५ ॥ पाणं मज्जविही उ पाणीयं धारपाणियादीयं । दक्खादिपाणगाई सागेणं वंजणा जे तु ||६|| एवं अठ्ठारसहा णिरूवहतो दहुगादिपरिहीणो । ण य उवहम्मति जेणं रसादि छूढेण दव्वेणं ||७|| परिसुक्खं दाहिणतो दवाणि सव्वाणि वामतो कुज्जा । द्धिमहुराणि पुवं मज्झे अंब दवंताणि ॥४८॥८॥ परिसुक्खं सालणगादि तं गिण्ह सुहं तु दाहिणकरणं । वामेर पाणगादी तेण तयं वामपासम्मि ||९|| अप्पाइज्जति देवं तू द्धिहुरदव्वेहिं । पेतादीहिं णियमा केवइयं तं तु भोत्तव्वं ॥ ७४०॥ अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए। वातपवियारणठ्ठा छब्भागं ऊणयं कुज्जा ॥ १॥ तं पुण एयपमाणं आदी मज्झे तहेव अवसाणे। केरिसयं भोत्तव्वं ? तस्स इमं गाहमाहंसु ॥ २॥ असतामिव संजोगं पण्णा भोयणविहिं उवदिसंति। लक्खं दवावसाणं मज्झ विजित्तं महुरमादी ||४९ || ३ || असता असज्जणा दुज्जणा य एगट्ठिताणि एयाणि १ तेहिं समं जा मेत्ती संजोगेसो तु णायव्व ॥ ० १३ || ४ || गुलमहुरा उल्लावा तेसिं पुव्वं करिति य पियाइ । मज्झे य होति मज्झा महुरा विगतिं च दाएंति ॥ ल० १४ || ५ || कुव्वंति य भासंति य अवसाणे तारिसाणि जेहिं तु । जिज्झति सव्वं सुकतं एवं किर भोयणं भुंजे ||१० १५ || ६ || आदी द्धिमहुरं मज्झ विचित्तं दवलुक्ख अवसाणे । तेणं विपागमेती दुज्जणमेत्तीव अवसाणे ॥० १६||७|| कुसलाभिहिएणं पुण तं भोत्तव्वं इमेण विहिणा तु । असुरसुरं अचवचवं अद्दुतमविलंबियं चेव ||८|| अयमण्णोऽवि विहि खलु भोयणजायम्मि होति णायव्वो । जारिसयं ण भोत्तव्व दोसा जे यावि भुत्तस्स || ९ || अच्चुण्हं हळइ रसं अतिअंबं इंदियाइं उवहणति । अतिलोणियं च चक्खुं अतिनिद्धं भंजते गहणि ॥७५०|| आहारियम्मि एवं णींहारेणं अवस्स भवियव्वं । तत्थ ण धारे वेगं दोसा य इमे धरिज्जते ॥ १ ॥ मुत्तणिरोहे चक्खुं वच्चणिरोहे य जीवियं हणति । उड्डणिरोहे कोढं सुक्कणिरोहे भवे अपमं ||१०||२|| तेइच्छियधूताए आहरणं तत्थ होइ कयव्वं तेइच्छि मते राया पुच्छति पुत्तऽत्थि णत्थित्ति ? ||३|| णत्थित्ति अत्थि धूया राया बेती अहिज्जऊ सत्थं । पिउसंतिओ य भोगो तह चेव य तीयऽणुण्णातो ॥४॥ मच्छरिता विज्नऽण्णे बेंती किं एस णाहिति वराई । भिससत्यं ? अहवा से परिच्छिउं दिज्न अह भोगे ॥५॥ सद्दावेतुं पुट्ठा। किमधीतं तेत्ति ? तेसि सा पुरतो तो णाए वातकम्मं सद्देणं कतं हसे विज्जा ॥ ६ ॥ तो भणति णिवं सा तू एते वेज्जा ण चेव तु परिंदा ! | य जाणंती सत्तं कहंति ? बेती इमं सुणसु ॥ ७॥ तिण्णि सल्ला महाराय !, अस्सिं देहे पइट्ठिता । वाउमुत्तपुरीसाणं, पत्तवेगं ण धारए ॥८॥ णिम्मुहिकता तु वेज्जा ती साऽविय पतिठ्ठता तहियं । तम्हा न धारऍ वेगं वायातीणं तु सव्वेसिं ॥९॥ एवं भत्ते समाणे जति वातादी पकोव गच्छेज्जा । जाणेज्ज तेसिं वेलं पच्चूसादी इमं तहि ||७६०|| सिंभो वट्टति पच्चूसे, पदोसे पित्तमहुरत्तम्मि। मज्झतिए य वाओ, वह्वति पुव्वावरण्हे य ॥१॥ तत्थ ण वेज्जो पुच्छिज्जती तु तेसिं तु वेल स च्चेव । कुवियाण अवेलाए पेच्छे (पत्थे) किरिया इमा तेसिं ||२|| तित्तकडुएहिं सिंभं जिणाहि पित्तं कसायमहुरेहिं । णिदण्हेहिं य वायं सेसा वाही अणसणाते || ३ || केरिसए कालम्मी आहारों केरिसी तु पुरिसेणं । आहारेयव्वो खलु ? तत्थ इमो वण्णितो सो य ॥४॥ सीते उण्हं पविसेज्जा, उण्हे सीयं पवेसए, दव्वं । णिद्धे लुक्खं पविसे ज्जा, लुक्खे निद्धं पवेस ||५|| जो वाही णिद्धेणं समुठ्ठितो तस्स लुक्खकिरियाए । लुक्खेण मुट्ठियस्स तु कायव्वा णिद्धकिरिया तु || ६ || एसो तु लोइओ खलु पिंडो तू वण्णिओ समासेणं । लोउत्तरिए पिंडे वणिज्जति पिंडणिज्जत्ती ||७|| पिंडे उग्गम उप्पायणेसणा जोयणा पमाणे य । इंगाल धूम कारण अठ्ठविहा पिंडणिज्जुती ॥५१॥८॥ 'पुढवाईया भेदा वत्तव्व जहक्कमेण पिंडस्स । गविसणमादीयाविय एसणभेदा य तह चेव ||९|| उग्गममादी दोसा सव्वे य जहक्कमेण वत्तव्वा । जह भणिय पिंडजुत्तीय [२१] I need on 55 54 55 5 5 5 5 5 5 For Ravate & Reconal Lise Only *L LEVEL LELE श्री आगमगुणमंजूषा - १४८३ वर इमो पुतिऍ विसेसो ||७७०|| संचय कोडग दारूय डाए तह गोरसे य लोणे य। लंबण हे हिंगू दालिम तह तित्तए चेव || ५२|| १ || अगडारमे पुत्ते तुंबे फलही तव गाओ य । एतारिसमुप्पण्णे गहरं किं कस्स केरिसयं १ || ५३ || २ || भत्तस्स उवक्खेवो गोरसमादी तु संचतो होति । सो संघट्टा ठवितो भावे अवोच्छिण्णि अग्गिज्झो (अविगिठ्ठो) ||३|| अत्तट्ठियं परिभुत्ते कप्पति भावम्मि ताहे वोच्छिण्णे । कह वोच्छिज्जति भावो ? सोतूण अफासुदोसं तु ||४|| कोग तंदुल छा

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74