Book Title: Agam 38 Chhed  05 Jitkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

Previous | Next

Page 27
________________ (३८-२) पंचकम्पभास पंचम छेयसुत्त [१९] सो उ । बहुसो निब्बंध कते पडिवण्णा जाहे ते दोवि ||६|| ताहे गंतूण तहिं दोण्णिवि घेत्तूण तेण बाहासु तह णं खलखलीकीत जह संधी सिं पुणो लग्गा ॥ ७ ॥ णिक्खामेतुं दोण्णवि सूरिसगासं तु णीणिया तेणं । चिंतेइ रायतणओ साधु कतं मातुलेण ममं ||८|| मम हियमिच्छंतेणं (२६९) रूदमाणे पीहकोव्व बालस्स । तह मज्झे सेयन्ती अतियारविवज्जितो विहरे ॥९॥ इतरो जातिमदेणं अविणयमादीणि अविगडेत्ताणं। दुल्लभबोही बंधित्तु गतो तु दियलोयं ॥ ६५० || कोसंबीइ य इणमो सेठ्ठी णामेण तावसो णामं । मरिऊण सूयरोरग जातो पुत्तस्स पुत्तो तु ॥१॥ जातो जाति सरंतो विचिंतती किण्णु सुण्ह अम्मत्ति । पुत्तोऽविय बप्पोत्ती भणामि मूयत्तण वरं मे ॥२॥ मरूदेवो तित्थकरं पुच्छति किह सुलभदुलभबोहिऽहं ? । भणितो दुल्लभबोही तं सी गुरूपरिभवकएणं ||३|| कह बुज्झेज्जामित्ति य ? भणितो कोसंबिमूगमातूए । उववज्जिहिसी तहियं मूगा अब्भुत्थितो बोहो || ४ || ताहे आगंतूणं साहू समायत्ति ( गामंति) भणति सो देवो । अहगं चइऊण इतो तुज्झं मातूए उदरम्मि ||५|| उववज्जीहं अइरा होहिति अंबेहिं डोहलोऽकाले । अविरिज्जंते तम्मि य किच्छप्पाणा य होहिति तु ॥ ६॥ अहगं गिरिणीतंबे सव्वोतुय अंबगं करेहामि । अंबालंभे वज्जसि दे अंबे देह जदि गब्भं ||७|| अब्भुवगते ससक्खे अंबे देज्जासि बालभावे य। साहूणं चलणेसुं पाडेज्जाही अणिच्छंपि ॥ ८ ॥ किं बहुणा ? तह कुज्ना जहऽहं साहुत्तणे दढो होमि। संबोहिकरओ खलु लभति अजत्तेण बोहिं तु ||९|| मूगेण अब्भुवगति देवो णमिऊण सालयं पत्तो । चइऊण य उववन्नो कुच्छीए मूगमाऊ ||६६० || अंबगडोहल जाते अविणिज्जंतम्मि देहहाळीए। अद्दण्णपरिजणाणं मूगो लिहतऽक्खराणिणमो || १ || जदि देह मेय गब्भं मज्झं तो अंभगाणि आणेमि । देमित्ति अब्भुवगेत ससक्खमाणेति अंबाई ॥२॥ तो पुण्णडोहलाए जातो दिण्णो य ताहे से तस्स । उत्ताणसायगं तं जतिणो पादेसु पाडेति ॥ ३॥ अतिविस्सरं परोच्छी जाहेविय पाडिओ उ पादेसु । सुहचलणेसु जतीणं मूगेणुत्तो तु णेच्छीया ॥४॥ घेत्तुं गीवाऍ तओ मूगेणं पाडिओ रूवे बहुसो । परितंतु ततो मूओ निक्खतो गतो य दियलोयं ||५|| ओही दणं सुविणादिसु बोहिओ जति ण बुज्झे। ताहे करेति रोगी देवोऽवि य वेज्जरुवेणं ||६|| जदि वहति सत्यकोसं भमति मए यावि जदि समं एसो। णो णीरोगु करेमी पडिवण्णा कतो य णीरोगो ॥७॥ घेत्तूणं तं पयाओ गुरूगं से सत्यकोसगं दावे । तं वज्जभारगुरूगं बेती ण तरामि वोढुं जे ||८|| दंसेति साधुरूवं बेति दक्खिमाहितो तेहिं । मुंचामि विमुंचेमि य रोगा पडिवण्ण तो मुक्का ||९|| णिक्खते तो तम्मी देवोवि ततो तु सालयं पत्तो । कालेणुप्पव्वइतुं सघरं संपठितो अह सो ||६७०|| देवेण पलायंतो दिठ्ठो विगुरुव्विऊण तो अडविं । काउं मणुस्सरूवं अह अडविं पठितो तत्तो ॥ १ ॥ लवति ततो दुब्बोही किं इच्छसि अप्पगं विणासेतु ? | जंजासि अडविहुत्तो देवोवि ततो ण पच्चाह ||२॥ तं पुण विजाणमाणो णरगादीदुक्खसंकिलेसं तु । किं णिग्गंतुं तत्तो पुणरवि दुक्खाडविमतीसि ? ||३|| अगणितो तं वयणं सघरं अह आगतो ततो सो तु। रोगाणं साहरणं भूओ विज्जागमो दिक्खा ॥ ४ ॥ कालेण केणइ पुणो लिंग मोत्तूण पट्ठितो सगिहं देवेण पुणो दिठ्ठो गामपलित्तऽतरा कुणति ॥ ५ ॥ रवि मणुस्सरूवी तणभारेणं तु विसति तं गामं । दहुं लवे पुराणो किं इच्छसि अप्पणो णासं ? ॥६॥ जं तणभारेण तुमं विससि पलित्तं ततो लवे देवो । एव तुमं जाणंतो जरमरणपलित्त संसारं ||७|| पविसंतिच्छसि णासं मुंचसि जं दुक्खलद्धियं दिक्खं । अगणितो वच्चति घरं गतस्स रोगं पुणो कुणति ॥ ८॥ पुरव दिक्खा उपव्वइए य सघणहुत्तम्मि। संपट्टिऍ अडवीए तस्स पहे वंतरप्पडिमं ॥ ९ ॥ कातुं अच्चण देवो अच्चितमहितो तु पडति हेठ्ठमुहो। पुणरवि समुठ्ठवेतुं हवियच्चिओ सो पण पडतो ||६८० || एवं पुणो पुणोवि य अच्चियमहितोवि बहुसो पडे जाहे। लवति ततो दुब्बोही किं वरठाणे ण ठाएसो ? || १ || देवाह जहासि तुमं वरठाणेवि ठविओऽवि ण रमेसि । पव्वज्जं मोत्तु णरगादठाणं पुणवि अभिलससि ॥२॥ लवति पुराणो को तुम ? देवो दंसेति मूगरूवं से। देवत्तं पुव्वभवं संगारं चावि संभारे ॥३॥ तो संभरीतुं जातिं संवेगमुवागतो भणति देवं । इच्छामो अणुसट्ठि जातो थिरो संजमे ताहे ||४|| रोगिणिय एस दिक्खा अणाढिया रामकण्हपुव्वभवो । उद्दायणसंबोही भगावती देवसण्णत्ती ॥५॥ वच्छऽणुबंधी मणको कण्णाए अजणिओ तु केणइवि । पुत्तो जायति जो तू सो होती अजणकण्णी उ ||६|| णिवतिसुतातिं दोन्निवि णिक्ता तु भातुभंडाई । अण्णद रायसुतो तू णिसाऍ लोयऽप्पणो कुणति ||७|| छड्डेहामि पभाते चलणाहो काल पडियरं तीए । पोग्गल वेदगमणं अह णिवयति तेसु वासु ॥८॥ वीसरिया ते तस्स यसिरोरूहा तम्मि चेव ठाणम्मि । तत्थ य पवित्तिणी उ अहागता गाम गंतुमणा ॥ ९॥ अह तीऍ रायदुविहा तं वंदितु सा पदेसे अह तंसि ॐ श्री आगमगुणमंजूषा - १४८१ Yeo 五五五五五五五

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74