Book Title: Agam 38 Chhed  05 Jitkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

Previous | Next

Page 26
________________ (३८-२) पंचकम्पभास पंचम छेयसुतं [१८] पतिदिवसं तव पादं गंतु साहुणो बुहि। सावेण पेसिओ हं करेज्ज जं आणवे साहू ॥ ४॥ साहू भांति दमगं जो पव्वइउं करेति कम्मऽम्हं । तं कारवेमु ण गिहिं पव्वइओ दव्वओ ताहे ||५|| साहू भांति दिवसं पढियव्वं जं च देमु उवएसं । एयं कम्मं अम्हं सिक्खं दुविहंपि गाहितिं || ६ || कतिवय दिवस गतेहिं अह सड्डो भणति तं भतिं *गेण्ह । उक्कोसगभत्तेणं सुहित्तो रत्तो लवे इणमो ||७|| अच्छतु तुब्भं हत्थे जति ता मग्गे तदा दलेज्जाहि । कतिवय दिवसेहिँ ततो अभिगयधम्मो उवठ्ठियओ ||८|| परिजुण्णेसा भणिता सुविणे देवीऍ पुप्फचूलाए। नरगाण दंसणेणं पव्वज्जाऽऽवस्सए वृत्ता ||९|| चतुरो तु गोणपाला सत्था हीरं जतिं तु अडवीए । पडिलाभिति पहठ्ठा दोहिं दुगुछाइयं तहियं ||६१०|| दियलोगगता तत्तो चइतु दुगुंछा दसण्णि दासत्तं । तत्तो मिगा य हंसा सोवागा चित्तसंभूता ॥ १॥ अदुगुंछी तित्थगरं पुच्छति किं सुलभदुलभबोहीऽम्हे । तित्थंकराह विग्घं अम्मापितरो करेहिति ||२|| तो ओहीनाण पासित्तु माहणपुत्तत्त णगरमुसुगारे । सो माहणो अपुत्तो पुच्छति णेमित्तिए वहवे ॥३॥ ते काउ समणरूवं उसुगारपुरम्मि आगता कहए । बहुजण तीतादीणि तो पुच्छे महाणो ते उ ||४|| होज्जऽम्ह किं चऽवच्चं पच्चाह चुया दिया तुहिति । जमलदारगा तू कुमारगा पव्वइस्संति ॥ ५॥ मा तेसि करेज्नासी विग्घमवस्सं च तेसि पव्वज्जा । होही वोत्तूण गता चइउं उववन्नया तेसिं (सु) ॥६॥ बालत्तऽम्मापितरो भणंति समणाण सरिसरूवेणं । रक्खस माणुसखागा भमंति दट्टुण ते पुत्ता !||७|| मा तेसि अल्लिएज्जह दूरंदूरेण परिहरिज्जा ह । मा भक्खेज्जा ते भे तेसिं वयणं पडिसुणेति ॥८॥ रत्थादि जत्थ पासंति संजते ते तओ पलायंति । अह अन्नया नगर बहिं चेडे पासंति वंदंते ||९|| बिति य अम्मापितरो दिठ्ठऽम्हे चेड वंदमाणा तु । णवि समणरूवि रक्खस भक्खिति व चेडरूवाई || ६२०|| चिंतेतऽम्मापितरो अतिवीसत्था इमे हु जायत्ति । मा पव्वएज्ज इहतिं अल्लियमाणा तु समणाणं ॥ १ ॥ सउवज्झाया एते वइयं णिज्जंतु तत्थऽ हिज्जंतु । इय संचितेऊणं वइयं णीता ततो तेहिं ॥२॥ वइयाऍ समीवम्मी मणाभिरामो तु अत्थि वडरूक्खो । अह अण्णदा कदाई ते तु रमंता गता तहियं ॥३॥ सत्था हीणा य जती तिसियकिलंता तु आगता तहियं । एत्थ करेमो भिक्खं वडठ्ठा पठ्ठिता तत्तो ॥ ४॥ तो ते भयाभिभूता चेड विलग्गा तमेव वडरूक्खं । जतिणोऽविय तस्स हेठ्ठा ठातुं पविसंति भिक्खठ्ठा ॥ ५॥ णवरि पवत्तिति गुरू तहियं अज्झयण णलिणगुम्मति । ता ते सरंति जातिं ओयरितुं वंदितुं बिति ||६|| अम्मापितरो पुच्छित्तु पव्वज्जं अब्भुवेमो सेसं तु । जह उसगारज्झयणे वक्खातं सुत्तआलावे ||७|| एसा पडिस्सुता खलु पव्वज्जा सारणी तु ळातेसु । चोद्दसमे अझ जह तेतलि पोट्टिला बोहे ||८|| पतिठाणे जुवराया राहायरियाण पासि णिक्खंतो । तगराऍ तस्स भगिणी दिण्णा जितसत्तुरायस्स ||९|| तगरगताण कदायी उज्जेणीओ य आगतो साहू । राहगुरूपुच्छऽणाबाह बेति बाहेति रायसुतो ॥६३०॥ पुत्तो पुरोहियस्स य दोsवेते णिवघरम्मि बाहंति । तं सोतुं जुवणिवमुणी बेती मम नत्तुओ सो तु ॥ १॥ सासेमि तं दुरप्पं आपुच्छिय गुरू गतो उ उज्जेणिं । णिरूवसग्गं तु पुठ्ठा तं चैव कर्हिति से जतिणो ॥२॥ भिक्खठ्ठ णिग्गयम्मिय भणितो अच्छा आणइ सामो । भत्तठ्ठ अत्तलाभीति बेति दंसेह णिवओकं || ३ || दंसेतूण णियत्तो खुड्डो इयरो व गंतु णिवओंकं । सद्देण महंतेणं अह कुणती धम्मलाभं तु ॥४॥ तो तेहिं सो तु दिठ्ठो परितुठ्ठेहिं च णेहिं सो गहिओ । भळितो त णच्चसुत्ती इय होतू तेण ते भणिता ॥ ५॥ गायह तुब्भे हि ततो ते तु पगीता पणच्चिओ साहू । ता ते उवद्दवित्ता साधुणा खित्तिया दोवि ॥ ६ ॥ पुणरवि बेंती गायसु तुमं तु अम्हे उ णच्चिमो इण्हिं । इय होत्तुत्ति य भणिते पणच्चिता ताहे ते दोवि ||७|| पुणरविय विद्द्वेत्ता गोवाल ! विवेह किं एयं । भणिता ते साधूणं बिति य किं सवसिं तं अम्हे ? ||८|| देहिं तु जुद्धं अम्हं लविता साहूण दोण्णिवि समगं । आगच्छहत्ति सिग्घं तो ते आधाविता तुरितं ॥९॥ आधावेंता य तत्तो घेत्तुं बाहासु दोवि साहूणं । तह विहुताऽणेण दुतं जह संधि विसंधिता सव्वे ॥ ६४०|| उत्ताणए महीए पाडेतुं णिग्गतो तु सो तत्तो उज्जाणं गंतूणं झायति झाणं गुणसमग्गो ॥ १ ॥ अह ते दहुं णिहते संभंतो परिजणो कहे रन्नो । रायाविय संभंतो आगतुं णियच्छती ते तु ॥२॥ पुच्छे तेऽवीय जती बिति य णेत्थऽम्ह पविसते कोई । णवरिक्को पाहुणओ आगतो ण य तं तु जाणामो ||३|| ताहे उज्जाणादिसु रण्णा गविसाविओ य दिठ्ठो य । गंतूण सयं राया चलणेसु विड़िओ जतिणो ||४|| बेई य जं इमेहिं अवरद्धं तं खमाहिसी भंते! जंपति साधू जदि णिक्खमंति मोक्खामि तो णवरं ॥ ५ ॥ सण्णाओ अवरेहिं एस कुमारस्स माउलो YO FOR श्री आगमगुणमंजूषा - १४८ON

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74