Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra
Author(s): Devendramuni
Publisher: SuDharm Gyanmandir Mumbai
View full book text
________________
४९. तत्त्वार्थ सूत्र ७१। भाष्य टीका ५०. चाउज्जामो य जो धम्मो, जो इमो पंचसिक्खिओ।
देसिओ बद्धमाणेण, पासेण य महामुणी ॥ एगकज्जपवन्नाणं, विसेसे किं नु कारणं ॥ धम्मे दुविहे मेहावि, कहं विप्पच्चओ न ते ॥
--उत्तराध्ययन अ. २३ गा० २३-२४ ५१. उत्तराध्ययन अ. २३, गा. २५ से २७ ५२. पंचवओ खल धम्मो, परिमस्स य पच्छिमस्य य जिणस्स ।
मज्झिमगाण जिणाणं, चउव्वओ होइ विन्नेओ।। नो अपरिग्गहियाए, इत्थीए जेण होइ परिभोगो । ता तबिरई इच्चिअ, अबंभविरइत्ति पन्नाणं -।।
--कल्पसमर्थनम् गा. १४।१५५०२ ५३. वरिससयदिक्खिआए, अज्जाए अज्जदिक्खिओ साहू । अभिगमणवंदनणमंसणेण विणएण सो पुज्जो ॥
--कल्पलता टीका में उद्धृत गाथा ५४. (क) उवठावणाइ जिट्ठो, विन्नेओ पुरिमपच्छिमजिणाणं । पव्वज्जाए उ तहा, मज्झिमगाणं निरइयारो ।।
-कल्पसमर्थनम् गा. प०२ (ख) श्री आदीश्वर --- महावीरयोः साधूनां दीक्षाद्वयं भवति एका लध्वी दीक्षा, अपरा वृहती दीक्षा
भवति । लघुत्वम् वद्धत्वं च वृहद्दीक्षया गण्यते। द्वाविंशतितीर्थकरसाधूनां तु दीक्षायां भवन्त्यां सत्यामेव लघुत्वम् वृद्धत्वं गण्यते एष ज्येष्ठकल्प उच्चते ।
-कल्पद्रुम कलिका, टीका प० २।३ ५५. कल्पसूत्रकल्पार्थ बोधिनी टीका प. २ ५६. (क) स्वस्थानाद् यत्परस्थानं, प्रमादस्य वशाद्गतः ।
तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥ --आवश्यक सूत्र, हरिभद्र टीका में उद्धृत पृ. ५५३।१ (ख) प्रतीपं क्रमणं प्रतिक्रमणम् , अयमर्थः--शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेषु एव क्रमणात्प्रतीपं क्रमणम् ।
-योगशास्त्र, तृतीय प्रकाश, स्वोपज्ञवृत्ति ५७. मिच्छत्त-पडिक्कमणं, तहेव असंजमे य पडिक्कणं । कसायाणं पडिक्कमणं, जोगाण य अप्पसत्थाणं ।।
-आवश्यक नियुक्ति गा. १२५० ५८. सपडिक्कमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमयाण जिणाणं, कारणजाए पडिक्कमणं ।।
-आवश्यक नियुक्ति गा. १२४४ ५९. देवसिय, राइय, पक्खिय, चउमासिय वच्छरिय नामाओ । दुण्हं पण पडिक्कमणा, मज्झिमगाणं तु दो पढमा ।
-सप्तति स्थानक ६०. पुरिमपच्छिमएहिं उभओ कालं पडिक्कमितव्वं इरियावहियमागतेहिं उच्चारपासवण आहारादीण
वा विवेगं-काउण, पदोसपच्चूसेसु, अतियारो होतु वा मा वा तहावस्सं पडिक्कमतिव्वं एतेहिं चेव ठाणेहिं । मज्झिमगाणं तित्थे जदि अतियारो अत्थि तो दिवसो होतु रत्ती वा, पुन्वण्हो,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526