Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra
Author(s): Devendramuni
Publisher: SuDharm Gyanmandir Mumbai
View full book text
________________
(ख) मुद्धाभिसित्तरणो.....पिंड:--राजपिंड। --दशवकालिक. जिनदास चूणि पृ. ११२-११३ (ग) मुदियाइगुणो राया अट्ठविहो तस्स होइ पिंडुत्ति,
पुरिमेअराण एसो वाधायाईहिं पडिकुट्ठो । --कल्पसमर्थनम् --गा. ९, पृ० १ (घ) “राजपिण्डः” राजा-छत्रधरः, तस्य पिण्डः ।
-कल्पसूत्र, कल्पलता, ४, पृ. २, समयसुन्दर (ड) “रायपिंड" त्ति राजपिण्डः, तत्र राजा-छत्रधरः सेनापति-पुरोहित-श्रेष्ठ्य-मात्य-सार्थबाहरूपैः
पञ्चभिर्लक्षण: युतोमर्धाभिषिक्तस्तस्य अशनादिचतुर्विध आहारो वस्त्रं पात्रं कंबलं रजोहरणं चेत्यष्टविधः पिण्ड :.............."
-कल्पार्थबोधिनी ४, पृ०२ ३७. निशीथ भाष्य गा. २४९७ चूर्णि ३८. (क) अतोसो रायपिण्डो गेहिपडिसेहणत्थं एषणा रक्खणत्थं च न कप्पइ ।
-दशवैकालिक जिनदास चूर्णि पृ० ११२-११३ (ख) .....एषणा रक्खणाए एतेसिं अणातिण्णो। -दशवैकालिक, अगस्त्यसिंह चूर्णि
निशीथ ९।१।२ (क) निर्गच्छदागच्छत्सामन्तादिभिः स्वाध्यायस्य अपशकुनबुद्धया शरीरादेश्च व्याघातसम्भवा
त्खाद्यलोभलघत्व-निन्दादिबहदोषसम्भवाच्च...... --कल्पार्थबोधिनी, कल्प ४ प० २ (ख)
--कल्पसमर्थन गा.१०प०१ ४१. निशीथभाष्य गा० २५०३--२५१० ४२. दशवकालिक ३ । ३ ४३. श्री आदिनाथ महावीर साधूनां न कल्पते । अजितादि २२ तीर्थकरसाधूनां तु कल्पते ।
--कल्पसूत्र कल्पलता टीका (ख) श्री आदीश्वर-महावीरयोः साधूनामेव न कल्पते । द्वाविंशतितीर्थंकरसाधूनां तु कल्पते ।
--कल्पद्रुम कलिका पृ० २ ४४. (क) असणाईण चउक्कं, वत्थं तह पत्त पायपुंछणए।
•निवपिंडम्मि न कप्पह, पुरिमांतिमजिणईणं तु ॥ --कल्पसमर्थनम् गा. ११ प० २ (ख) कल्पार्थ प्रबोधिनी टीका में भी प्रस्तुत गाथा उद्धृत है । ४५. (क) किइकम्मपि य दुविहं, अब्भुट्ठाणं तहेव वंदणयं ।
समणेहिं समणीहि य, जहारिहं होइ कायव्वं ॥ --कल्पसमर्थनम् --गा. १२ प० २ (ख) “कियकम्मे" कृतकर्म लघुना साधुना वृद्धस्य साधोश्चरणयोर्वन्दनकानि दातव्यानि ।।
--कल्पद्रुम कलिका टीका प०२ (ग) निशीय चूणि द्वि. भा. पृ. १८७ ४६. सव्वाहिं संजईहिं किइकम्मं संजयाण कायव्यं ।
पुरिसत्तमुत्ति धम्मो सव्वजिणाणंपि तित्थेसुं।। --कल्पसमर्थनम् गा० १३ ४७. हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम
--तत्त्वार्थ सूत्र ७।१ ४८, अकरणं निवृत्तिरुपरमो विरतिरित्यनर्थान्तरम् ।
--तत्त्वार्थ सूत्र ७१भाष्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526