Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयधोतिका टोका प्रति. २
स्त्रीणां प्रथममगल्पवहुत्वनिरूपणम् ४४३ गोयमा हे गौतम ? 'सव्वत्थोवाओ खहयरतिरिक्ख जोणिस्थीओ' आसु तिर्यग् जलचर स्थलचरखेचरस्त्रीषु सर्वापेक्षया सर्वस्तोकाः खेचरत्रियो भवन्ति, 'थलयरतिरिक्खजोणिस्थीओ संखेज्जगुणाओ' खेचरीभ्यः स्थलचरतिर्यग्योनिकस्त्रियः संख्येयगुणा अधिका भवन्ति, खेचरीभ्यः स्थलचरीणां स्वभावतएव प्राचूर्येण संभवादिति, 'जलयरतिरिक्ख जोणित्थीओ संखेज्जगुणाओ' स्थलचरीम्यो जलचरतिर्यग्योनिकस्त्रियः संख्येयगुणा अधिका भवन्ति, लवणे कालोदे स्वयंभूरमणे च समुद्रे मत्स्यानामतिप्राचूर्येण भावात् , स्वयंभूरमणसमुद्रस्य च शेषसमस्तसमुद्रापेक्षयाऽतिविशालत्वादतः स्थलचरस्यपेक्षया जलचर्यः संख्यातगुणा अधिका भवन्तीति भावः ॥२॥
__ कथितं द्वितीयमल्पबहुत्वं सम्प्रति-तृतीयमल्पबहुत्वमाह-'एयासि ण' इत्यादि, 'एयासि णं भंते एतासां खलु भदन्त ! 'मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतर.... - इसके उत्तर में प्रभु कहते है-"गोयमा!सव्वत्थोवाओ खहयरतिरिक्खजोणित्थी
ओ" हे गौतम ! सब से कम खेचर तिर्यक स्त्रिया हैं। इनकी अपेक्षा "थलयरतिरिक्खजोणि त्थीओ संज्जगुणाआ" स्थलचर तिर्यगयोनिकस्त्रियां संख्यात गुणीत है क्योंकि खेचर स्त्रियों की अपेक्षा स्थलचर स्त्रियां स्वभावतः प्रचुरमात्रा में होती है "जलचर तिरिक्खजोणिन्थीओ संखेज्जगुणाओ" स्थलचर तिर्यग नियों की अपेक्षा जलचर तिर्यगूयोनिकस्त्रियां सख्यात गुणी अधिक हैं। क्योकि लवणसमुद्र मे, कालोदधि समुद्र में और स्वयंभूरमण समुद्र में मछलियो का सद्भाव बहुत ही अधिक प्रचुरमात्रा में पाया जाता है अन्य सब समुद्रोंकी अपेक्षा स्वयंभरमण समुद्र बहुत विस्तार वाला है अतः स्थलचर स्त्रियों की अपेक्षा जलचर स्त्रियां संख्यात गुणी अधिक कही गई है ।२।।
___ अब तृतीय प्रकार का जो अल्पवहुत्व है-सूत्रकार उसे प्रकट करते हैं “एया सिणं भते मणुस्सित्थीणं ! कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाण य वा कयरा कयराहिंतो
सा प्रश्नना उत्तरमा प्रभु गौतमस्वामीन ४९ छ है - "गोयमा! सव्वत्थोवाओ सहयर तिरिक्खनोणिस्थीयो" गौतम! सौथी माछी मेयर तिय-योनिस्निया छ, तना तi 'थलयरतिरिक्खजोणित्थीओ संखेज्जगुणाओ" २५सय तिर्थयानि स्त्रिये! सध्याग છે કેમ કે– ખેચર સ્ત્રિ કરતાં સ્થલચરસ્ત્રિ સ્વભાવથી જ વધારે પ્રમાણમાં હોય છે "जलयरतिरिक्खजोणिस्थीमो संखेज्ज गुणाओ" स्थलय२ स्त्रियांना ४२di oreAR तियज्याનિક સ્ત્રિ સંધ્યાતગણી વધારે છે કેમ કે-લવણ સમુદ્રમા, કાલેદધિ સમુદ્રમાં અને સ્વયંભૂરમણ સમુદ્રમાં માછલીયાને સદ્ભાવ મોટા પ્રમાણમાં હોય છે. બીજા બધા સમુદ્રો કરતાં સ્વય ભૂરમણ સમુદ્ર ઘણુવિસ્તાર વળે છે. તેથી સ્થલચર સ્ત્રિકરતાં જલચરસ્ત્રિ સંખ્યાતગણી વધારે છે. રા
હવે ત્રીજા પ્રકારનું જે અલ્પ બહુ પણું છે, તેને પ્રગટ કરતાં સૂત્રકાર કહે છે કે– "एयासि णं भंते ! मणुस्सित्थीण कम्मभूमियाणं अंतरदीवियाण य कयरा कयराहितो !