Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जीवाभिगमसूत्रे
५२४
, अबाधा, साच येपा कर्मणां यावत्यः सागरोपमकोटिकोट्यः तेषां तावन्ति वर्षशतानि अवाधा, इहच पुरुषवेदस्याधिकृतस्य या उत्कृष्टा स्थितिः दगसागरोपमकोटिकोट्यः, ततो दगवर्प गतानि अबाधाः ।
अयं भावः --- पुरुषवेदकर्म उत्कृष्टस्थितिकं बद्धं सत् स्वरूपेण दशवर्षशतानि यावन्न ‘जीवस्य स्वविपाकोदय मादर्शयति तावत्कालमध्ये दलिकनिपेकस्याभावात् तत उक्तम्- 'अवाहूणिया कम्मठिई' अवाधोना कर्मस्थितिः अबाधाकालहीना कर्मस्थितिरनुभवयोग्येति । 'कम्मणिसेओ' कर्मनिपेकः यतः अबाधोनः -- अवाधाकालपरिहीनः कर्मनिपेकः कर्मदलिकरचनेति ॥ 'पुरिसवेदे णं भंते' पुरुषवेद' खलु भदन्त ! ' किं पगारे पन्नत्ते' किं प्रकारक. कीहा – स्वरूपः' प्रज्ञप्तः कथित इति प्रश्नः ? भगवानाह - 2 - गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'वणदवग्गिजालसमाणे पनते' वनदवाग्निज्वालासमानः प्रज्ञप्तः, वनदवाग्निज्वालासमानः यथाऽयं प्रारम्भे तीव्रदाहो भवति तथा पुरुषवेदोऽपि प्रारम्भे तीव्र मदनदाहो भवतीति भावः । ' से तं पुरिसा' ते एते भेदप्रभेदाभ्यां पुरुषा निरूपिता इति पुरुषप्रकरणम् ॥सू० १२||
1
1
उतने ही सौ वर्ष की वहां अबाधा पडती है. इस हिसाब से यहाँ पुरुपवेद कर्म में अबाधाकाल १००० दस सौ वर्ष का होता है अर्थात् १ हजार वर्ष का होता है उत्कृष्ट स्थिति के रूप में जब यह पुरुष वेद कर्म बद्ध होता है तो यह दस सौ वर्ष तक जीव को अपना विपाकोदय नहीं दिखाता है क्योकि इतने काल में दलिक निपेक का अभाव होता है । जब तक इसका अवाधाकाल समाप्त नहीं हो जाता है तब तक कर्म विपाक उदय में नही आता है । अवाधाकाल के बाद कर्म का उदय मे आना इसी का नाम कर्मनिपेक-कर्म दलिकों की रचना है । इसीलिए कहा है “अवाहृणिया कम्महिई कम्मणिसेओ" अबाधाकाल से न्यून कर्म स्थिति कर्म निपेक है ।
“ पुरिसवेदे णं भते ! किं पगारे पन्नात्ते" हे भवन्त ! पुरुष वेट किस प्रकार के स्वरूप वाला कहा गया है ? उत्तर में प्रभु कहते हैं " गोयमा ! वणदवग्गिजालसमाणे पन्नत्ते" हे गौतम ! जिस प्रकार वन की दवाग्नि की ज्वाला का स्वरूप होता है यह प्रारम्भ में तीव्रदाह કાટીની હાય છે, એટલાજ સેા વર્ષની ત્યાં અબાધા પડે છે. આ હિસાબથી અહિંયા પુરૂષવેદ કર્મમાં માધા કાળ ૧૦૦૦ઇસ સેા વના હાય છે. અર્થાત્ ૧ એક હજાર વર્ષના હોય છે. ઉત્કૃષ્ટ સ્થિતિના રૂપમા જ્યારે આ પુરૂષ વેદ કર્મ બદ્ધ થાય છે તે આ સે। વર્ષ સુધી જીવને પેાતાના વિષાકાય દેખાડતા નથી કેમકે એટલા કાળમાં લિક નિષેકના અભાવ હોય છે. જ્યાં સુધી આને અમાધાકાળ સમાપ્ત થતા નથી ત્યા સુધી કમ વિપાકના ઉચમાં આવવું. એનું જ નામ કર્મી નિષેક અર્થાત્ કમ દિલકાની રચના છે. તેથીજ કહ્યુ છે કે— "अवाहणिया कम्मठिई, कम्मणिसेओ” समाधा अजथी न्यून उभ स्थिति उर्भ निषे छे.
“पुरिसवेदे णं भंते! किं पगारे पण्णत्ते" डे भगवन् ! यु३षवेह ठेवा अारना स्व३५ वाणो उस छे ? या प्रश्नना उत्तरमा अलु । गौतम स्वाभीने हे छे - "गोयमा ! वणदवग्गिजालसमाणे पन्नत्ते" हे गौतम! ? अमार्थे वनना इवाग्निमी स्वादानुस्व३य हाय छे,
1