Book Title: Agam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुबोधिनी टीका सु. १६२ सूर्याभदेवस्य पूर्वभवजीवप्रदेशिराजवर्णनम्
३७१
वाहनं - रथादि
पुरं- नगरम्
बलरूपेण सप्ताङ्गम् राष्ट्रं - देशं यावत् - यावच्छब्देन " बलं - शैन्यं, कम्, कोषं - रत्नादिभाण्डागारम्, 'कोष्ठागारं - घा यस्थापन गृहम् इति संग्राह्यम्, अन्तःपुरम् - अन्तःपुर थपरिवारम् च पुनः मां च - तथा जनपदं विजितदेशं च अनाद्रियमाणः - तच्चिन्तामकुर्वाणा विहरति- तिष्ठति, तत् तर्हि मे मम श्रेय - समीचीन खलु प्रदेशिनं राजनं केनापि शस्त्र योगेण - खङ्गादिप्रयोगेण, वा - अथवा अग्निप्रयोगेण - अग्निना दाहनरूपेण, - मन्त्र प्रयोगेण-मन्त्रजापरूपेण, वा- अथवा, विषप्रयोग - विषमदानरूपेण, उपद्रुत्य - - मारथि वा सूर्यकान्तं सूर्यकान्तनामकं, कुमारं मम पुत्रं राज्ये स्थापयित्वा संनिवेश्य स्वयमेव - अहं स्वयं राज्यश्रियं - राज्यलक्ष्मीं कारयन्त्याः - बलवाहनादिभिः संवर्धयन्त्याः पालय. त्याः-विहर्तु - स्थातुम । इतिकृत्वा - इति वितकार्य एवं पूर्वोक्तानुसारेण संप्रेक्षते निर्धारयति निर्धाय सूर्यकान्तं कुमारं शब्दयति आह्वयति, शब्दयित्वा एवमवादीत् - या प्रभृति च खलु प्रदेशी राजा श्रमणोपासको जात
रक्षयन्त्याः
1
ܕ ܐ
पुर- " इन पदों का संग्रह हुवा है । अन्तःपुर शब्द से अन्तःपुरस्थ परिवार का ग्रहण किया गया है । तथा - जनपद से विजित देश लिया गया है, इस सूत्र का भावार्थ ऐसा है कि जब सूर्यकान्ता देवीने यह जान लिया कि प्रदेशी राजा श्रमणोपासक बन चुका है, और अपने बल - वाहन आदि की संभाल करने आदि की ओर उसका जैसा ध्यान होना चाहिये अब वैसा नहीं रहा है, और न वह मेरी भी अब कुछ चाहना करता है, तब उसके मनमें इस को दूर करने के लिये ऐसा विचार उठाकि जैसे भी बने, चाहे - अग्निप्रयोग से हो, या शस्त्रादि से हो, अवश्य ही इस प्रदेशी राजा का विनाश कर देना चाहिये, तथा — सके स्थान पर सूर्यकान्त पुत्र को स्थापित कर देना चाहिये. इसी में अब भलाई है। एसा विचार कर उसने पुत्र को बुलाया
"बल वाहन कोष कोष्ठागारं पुरं" मा होना संग्रह थयो मन्तःपुर शहथी અન્તઃપુરસ્થ પરિવારનુ ગ્રહણ થયું છે. તેમજ જનપદથી વિજિત (જીતેલા)દેશના અર્થ લેવામાં આવ્યા છે. આ સૂત્રના ભાવાર્થ આ પ્રમાણે છે કે જયારે સૂર્યકાંતા દેવીએ આ વાત જાણી લીધી કે પ્રદેશી રાજા શ્રમણાપાસક થઈ ગયા છે અને પેાતાના અલવાહન વગેરેની સભાળ રાખતા નથી અને મારી તરફ પણ તેનું ધ્યાન નથી ત્યારે તેના મનમાં તે કાંટાને દૂર કરવાના વિચાર ઉત્પન્ન થયા કે ગમે તે રીતે અગ્નિપ્રયાગથી, કે શસ્ત્રાદિ પ્રયાગથી આ રાજાને મારી નાખવા જોઇએ તથા તેની ખાલી પડેલી જગ્યાપર સૂર્યકાંત પુત્રને ગાદીએ બેસાડવા જોઇએ. આમાં જ હવે રાજયની ભલાઈ છે, આમ વિચાર કરીને તેણે પુત્રને ખેલાવ્યે. અને પાતાના આ જાતના
શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨