Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृतवर्षिणी टीका अ० ५ नंदनवनोद्यानवर्णनम्
पुनरसौ पर्वतः ? कीदृश: ? इत्याह- ' सोम्मे' सौम्यः = मनोहरः, सुभगः = आनन्दजकः प्रियदर्शनः = दृष्टिसुखदः, सुरूपः = शोभनाकृतिकः, प्रासादीयः - अत्र - प्रासादीय इत्यनन्तरं दर्शनीयः, अभिरूपः, प्रतिरूप इति त्रयाणां पदानां संग्रहः प्रासादीयः = दर्शकजनमनोमोदजनकः, दर्शनीयः - नयनानन्दजनकत्वेन पुनः पुनः प्रेक्षणीयः अभिरूपः = सुन्दराकृतिकः । यद्वा-अभि= प्रतिक्षणं नवं नवमिवरूपं यस्य सोऽभिरूपः । प्रतिरूपः - प्रतिविशिष्टम् असाधारणं रूपं यस्य स प्रतिरूपः, उत्कुष्टरूपवानित्यर्थः ॥ सू० ३ ॥
6
मूलम् - तस्स णं रेवयगस्स अदूरसामंते एत्थ णं नंदणवणे नामं उज्जाणे होत्था, सव्वोउयपुष्पफलसमिद्धे रम्मे नंदणवपगासे पासाईए ४, तस्स णं उज्जाणस्स बहुमझदे सभाए सुरप्पिए नामं जक्खाययणे होत्था दिव्वे वन्नओ ॥ सू०४ ॥
५, हिमवान ६ अचल, ७ धरण, ८ पूरण ९, अभिचंद, १० वसुदेव ! ( साम्मे ) यह पर्वत बड़ा मनोहर था ( सुभगे, पियदंसणे, सुरूवे, पासाईए) सुभग था— आनन्दजनक था, प्रिय दर्शन था दृष्टि को सुखप्रद था, सुरूप था - शोभन आकृति से संपन्न था, प्रासादीय था, दर्शनीय था, अभिरूप था प्रतिरूप था । दर्शकजन के मन को मोदित करनेवाला होने से प्रासादीय, नयनों को आनन्दजनक होने से दर्श नीय, सुन्दर आकृतिवाला होने से अभिरूप अथवा इसका रूप हर एक क्षण में नवीन नवीन जैसा प्रतीत होता था इसलिये अभिरूप और असाधारणरूप संपन्न होने के कारण प्रतिरूप था। सूत्र " ३ - "
७ धारा, ८ पुरण, अमिय, १० वसुदेव, ( सोम्मे ) मा पर्वत अत्य ंत रभणीय डतो. ( सुभगे, पियिदंसणे, सुरूवे, पासाइए ) सुलग हतो, પ્રિયદશી હતા. એટલે કે આંખાને ગમે એવા હતા સુરૂપ હતા, પ્રાસાદીય હતા, દર્શનીય હતા અભિરૂપ હતા, પ્રતિરૂપ હતા. જોનારાઓના મનને પ્રસ ન્ન કરનાર હાવાથી પ્રાસાદીય, આંખને આનન્દ આપનાર હોવાથી દર્શનીય, સુંદર આકારવાળા ઢાવાથી અભિરૂપ અથવા તે તેનું રૂપ દરેક ક્ષણે નવું નવું લાગતુ હતુ. તેથી તે અભિરૂપ હતા, અસાધારણ રૂપ સપન્ન હાવાને કારણે ते अति ३५ हतेो ॥ सूत्र 3 ॥
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨