Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha

View full book text
Previous | Next

Page 19
________________ शतक.३.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. समानया इन्द्रतुल्यया ऋद्ध्या चरन्ति इति सामानिकाः. 'तायत्तीसाए' त्ति त्रयस्त्रिंशतः, तायत्तीसगाणं' ति मन्त्रिकल्पानाम यावत्करणाद इदं दृश्यम्:-"चउण्हं लोगपालाणं, पंचण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाडिवईणं. चउण्डं चउसढीणं आयरक्खदेवसाहस्सीणं, अनेसिं च बहूणं चमरचंचारायहाणिवत्थब्वाणं देवाणं य, देवीणं य आहेवचं. पोवनं. सामित्तं. भट्टित्तं, आणा-ईसर-सेणावचं कारेमाणे, पालेमाणे महयाहयनट्ट-गीअ-वाइय-तंती-तल-ताल-तुडिअ-धणमइंगपड़प्पयाइयरवेणं दिव्याई भोगभोगाई भुंजेमाणे." त्ति तत्र आधिपत्यम्-अधिपतिकर्म, पुरोवर्तित्वम अग्रगामित्वम् , स्वामित्वम्-वस्वामिभावम् , भवम-पोषकत्वम् , आज्ञेश्वरस्य आज्ञाप्रधानस्य सतो यत्सेनापत्यं तत्तथा तत्कारयन् , अन्यैः पालयन् स्वयमिति तथा महता रवेणेति योगः. 'आहय' त्ति-"आख्यानकप्रतिबद्धानि" इति वृद्धाः. अथवा 'अहय' त्ति-अहतानि-अव्याहतानि नाट्य-गीत-वादितानि, तथा तन्त्रीवीणा, तलतालाः-हस्ततालाः, तला वा हस्ताः, ताला:-कसिकाः; 'तुडय'त्ति-शेषतूर्याणि, तथा घनाकारो ध्वनिसाधाद यो मृदङ्गोः-मर्दलः पटना दक्षपुरुषेण प्रवादितः इति, एतेषां द्वन्द्वः, अत एषां यो रवः स तथा तेन. 'भोगभोगाई' ति-भोगार्हान् शब्दादीन् ‘एवं महिडीए'त्ति एवं महर्द्धिक इव महर्द्धिकः, "इयन्महर्द्धिकः" इत्यन्ये, 'से जहां नामए'. त्ति इत्यादि. यथा युवतिं युवा हस्तेन हस्ते गहाति-कामवशाद गाढतरग्रहणतो निरन्तरहस्ताङ्गुलितयेत्यर्थः. दृष्टान्तान्तरमाहः-'चकस्स' इत्यादि. चक्रस्य वा नाभिः, किंभूता ? 'अरगाउत्त' त्ति अरकैरायुक्ता-अभिविधिनाऽन्विता अरकायुक्ता, 'सिय' त्ति स्यात्-भवेत् , अथवा अरका उत्तासिता-आस्फालिता यस्यां सा अरकोत्तासिता. 'एवमेव' ति निरन्तरतयेत्यर्थः, प्रभुर्जम्बूद्वीपं बहुभिर्देवादि भिराकीर्ण कर्तुमिति योगः, वृद्वैस्तु व्याख्यातम्:-"यथा यात्रादिषु युवतियूनो हस्तेन लग्ना प्रतिबद्धा गच्छति बहुलोकप्रचिते देशे, एवं यानि रूपाणि विकुर्वितानि तानि एकस्मिन् कर्तरि प्रतिबद्धानि, यथा वा चक्रस्य नाभिरेका बहुभिररकैः प्रतिबद्धा घना निश्छिद्रा, एवमात्मशरीरप्रतिबद्धैरसुरदेवैर्देवीभिश्च पूरयेदिति. 'वेउब्वियसमुग्घाएणं' ति वैक्रियकरणाय प्रयत्नविशेषेण, 'समोहण्णई' ति समुपहन्यते-समुपहतो भवति, समुपहन्ति वा प्रदेशान् विक्षिपतीति; 'संखेज्जाई इत्यादि., तत्स्वरूपमेवाहः-दण्ड इव दण्ड:-ऊर्ध्वाऽधः आयतः शरीरबाहल्यो जीवप्रदेश:-कर्मपुद्गलसमूहः, तत्र च विविधपुद्गलान् आदत्ते इति दर्शयन्नाह, तद्यथाः-रत्नानां कर्केतनादीनाम् , इह च यद्यपि रत्नादिपुद्गला औदारिकाः, वैक्रियसमुद्घाते च वैक्रिया एव ग्राह्या भवन्ति, तथापीह तेषां रत्नादिपुद्गलानामिव सारताप्रतिपादनाय रत्नानामित्याद्युक्तम् , तच्च 'रत्नानामिव' इत्यादि व्याख्येयम्. अन्ये त्याहुः"औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिणमन्ति" इति. २. हवे 'विकुर्वणा शक्ति केवी छ ? ' ए वातने सूचवनार प्रथम उद्देशकनुं आ सूत्र छ:-['ते णं काले णं' इत्यादि.] ए बधु सुगम छे. विशेष ए के, केमहिड्डीए'त्ति ] ते चमर, केवे रूपे मोटी ऋद्धिवाळो छ, अथवा ते चमरनी केवी मोटी ऋद्धि छ ? “ते चमर, केवडो मोटो ऋद्धिवाळो चमरेंद्रनी - छे" ए प्रमाणे बीजाओ अर्थ करे छे. ['सामाणिअसाहस्सीणं 'ति] सामानिक एटले सरखाइवाळा-इंद्रनी सरखी ऋद्धिवडे चरनार (रहेनार) ते सामानिक तेओ उपर, ['तायत्तीसाए 'त्ति] तेत्रीस ['तायत्तीसगाणं'ति] त्रायस्त्रिंशक देवो अर्थात् प्रधाननी जेवा देवो तेओ उपर, अहीं यावत्! शब्द मूक्यो छे माटे आ प्रमाणे जाणवु:-" चार लोकपालो उपर, परिवारवाळी पांच पट्टराणीओ उपर, त्रण सभाओ उपर, सात सेनाओ उपर, सात सेनाधिपतिओ उपर, बे लाख, छप्पन हजार (२, ५६०००) आत्मरक्षक देवो उपर अने बीजा घणा चमरचंचामा रहेनारा देवो तथा देवीओ उपर अधिपतिपणुं, पुरपतिपणुं, खामिपणुं, भर्तृपणुं-पालकपणुं अने आज्ञानी प्रधानतापणे सेनाधिपतिपणुं करावतो, बीजा द्वारा पोते पळावतो-रखावतो तथा मोटा अवाजपूर्वक अहत-अखंड-निरंतर थतां नाटको, गीतो तथा वाजांओना शब्दो वडे, वीणा, ताळोटा, हाथो, कांसिओ अने बीजां अनेक जातिनां वाजांओना शब्दोवडे तथा डाह्या पुरुष द्वारा वगाडाता अने मेघ जेवा गभीर मृदंगना शब्दवडे दिव्य-भोगववा योग्य शब्द वगेरे भोगोने दिव्य-भोग. भोगवतो ते इंद्र विहरे छे. ['एवं महिड्डीए'ति] एटले मोटा ऋद्धिवाळानी जेवो. बीजा पुरुषोए आ शब्दनो" एटलो मोटो ऋद्धिवाळो" ए प्रमाणे अन्यमत. अर्थ कर्यो छे. [ से जहा नामए' इत्यादि.] जेम कोइ एक जुवान पुरुष, कामने वशवर्ती रहीने जुवान स्वीना हाथने पोताना हाथवडे जोरथी विकुर्वणाना काकडावाळवा पूर्वक पकडे. बीजुं उदाहरण कहे छः-['चक्कस्स' इत्यादि.] पैडानी धरी, केवी धरी ? तो कहे छे के, ['अरगाउत्त'त्ति ] जे धरी बभी बाजुए आराओथी युक्त [ 'सिय'त्ति] होय. अथवा जे धरीमा आराओ अफळाएली होय ते. ["एवामेव 'त्ति] एवी रीते ज निरंतरपणे जंबूद्वीपने देवादिकवडे आकीर्ण (भरी देवा) करवा ते समर्थ छे, एम संबंध करवो. वृद्ध पुरुषोए तो आ प्रमाणे व्याख्या करी छ:-"जेम यात्रा वृद्धो. बंगरेनी धामधूममां ज्यां घणां लोकोनो मेळो जामेलो होय एवा भागमा जुवान पुरुषने हाथे वळगेली जुवान बाइ (स्त्री) गति करे छे. अर्थात् जेम १. प्र. छायाः-चतुर्णा लोकपालानाम्, पञ्चानाम् अग्रमद्दिषीणां सपरिवाराणाम्, तिसूणां पर्षदाम्, सप्तानाम् अनीकानाम् , सप्तानाम् अनीकाऽधिपतीनाम्, चतसूणां चतुष्षष्टीनाम् आत्मरक्षकदेवसहस्रीणाम्, अन्येषां च बहनां चमरचञ्चाराजधानीवास्तव्यानां देवानां च, देवीना चाधिपत्यम्, पारपत्यम्, खामिलम्, भट्टेलम्, आज्ञेश्वर-सेनापत्यं कारयन, पालयन् महताहत-नाव्य-गीत-वादित्र-तत्री-तल-ताल-त्रुटित-घनमृदङ्गपटुप्रवादितरवेण दिव्यानि भोगभोगानि भुञान इतिः-अनु० १. अहीं श्रीटीकाकारे ‘यावत्' शब्दथी जणावेलो 'पोरेवचं' सुधीनो बधो पाठ “प्रज्ञापना-" (उपा. ४ ना क० आ० पृ०१०३) मां भाधरराव चमरेंद्रना अधिकारमा छे, ते अहीं चमरेंद्रना (भ० सं० २, पृ० १३ ना) टिप्पणमा उद्धरेल छे, पण टिप्पणमांनो 'जाव' शब्दथी अध्याहायें पाठ बने इंद्रो-चमर, बलि-ना सह वर्णनमा आ स्थळे (प्रज्ञा. क. आ.पृ० १००-१) छ:-अनु० १, वृद्ध पुरुषी 'अहत ने बदले 'आय'-'आख्यात' एवो अर्थ करे छे अने आख्यात एटले जेमा वार्ताओ पण चाली रही छे एवां नाटको बगेरे:-श्रीअभय. २ भ• सू० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 358