Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
....
.
..
. .. ..
... IAMAKAL
लिङ्गानुशासनम् । वाकोत्तरा नक्तकरल्लकाङ्का, न्युडोत्तरा सातरगारमाः । परागपूगौ सृगमस्तुलनकुडाकालिङ्गतमङ्गमनाः॥ ७ वेगसमुद्गावपाङ्गवर्गौ घार्घा मञ्चसपुच्छपिच्छगच्छाः । वाजौजकिलिञ्जपुञ्जमुना अवटपट्टहठप्रकोष्ठकोष्ठाः॥ ८ अङ्गुष्ठगण्डौ लगुडप्रगण्डकरण्डकूष्माण्डगुडाः शिखण्डः । वरण्डरुण्डौ च पिचण्डनाडीव्रणौ गुणभ्रूणमलक्तकुन्तौ ॥९ पोतः पिष्टातः पृषतश्चोत्पातवातावर्थकपर्दी । बुद्बुदगदमगदो मकरन्दो, जनपदगन्धस्कन्धमगाधः ॥ १० अर्धसुदर्शनदेवनमहाभिजनजनाः परिघातनफेनौ । पूपापूपौ सूपकलापौ रेफः शोफः स्तम्बनितम्बौ ॥ ११ शम्बाम्बौ पाश्चजन्यतिष्यौ पुष्यः सिचयनिकाय्यरात्रवृत्राः । मत्रामित्रौ कटप्रपुण्ड्राऽऽराः कल्लोलोल्लौ च खल्लतल्लौ ॥ १२
कण्डोलपोटगलपुद्गलकालवाला... वेला गलो जगलहिङ्गुलगोलफालाः ।
स्याद्देवलो. बहुलतण्डुलपत्रपाल... वातूलतालजड्डुला भृमलो निचोलः ॥ १३ कामलकुद्दालावयवखाः, सवरौरवयावाः शिवदावौ।। माधवपणवादीनवहावध्रुवकोटीशांशाः स्पशवंशौ ॥ १४ कुशोड्डीशपुरोडाशवृषकुल्मासनिष्कुहाः । अहनिर्वृहकलहाः, पक्षराशिवराश्यषिः ॥ १५
Jain Education International For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800