________________
....
.
..
. .. ..
... IAMAKAL
लिङ्गानुशासनम् । वाकोत्तरा नक्तकरल्लकाङ्का, न्युडोत्तरा सातरगारमाः । परागपूगौ सृगमस्तुलनकुडाकालिङ्गतमङ्गमनाः॥ ७ वेगसमुद्गावपाङ्गवर्गौ घार्घा मञ्चसपुच्छपिच्छगच्छाः । वाजौजकिलिञ्जपुञ्जमुना अवटपट्टहठप्रकोष्ठकोष्ठाः॥ ८ अङ्गुष्ठगण्डौ लगुडप्रगण्डकरण्डकूष्माण्डगुडाः शिखण्डः । वरण्डरुण्डौ च पिचण्डनाडीव्रणौ गुणभ्रूणमलक्तकुन्तौ ॥९ पोतः पिष्टातः पृषतश्चोत्पातवातावर्थकपर्दी । बुद्बुदगदमगदो मकरन्दो, जनपदगन्धस्कन्धमगाधः ॥ १० अर्धसुदर्शनदेवनमहाभिजनजनाः परिघातनफेनौ । पूपापूपौ सूपकलापौ रेफः शोफः स्तम्बनितम्बौ ॥ ११ शम्बाम्बौ पाश्चजन्यतिष्यौ पुष्यः सिचयनिकाय्यरात्रवृत्राः । मत्रामित्रौ कटप्रपुण्ड्राऽऽराः कल्लोलोल्लौ च खल्लतल्लौ ॥ १२
कण्डोलपोटगलपुद्गलकालवाला... वेला गलो जगलहिङ्गुलगोलफालाः ।
स्याद्देवलो. बहुलतण्डुलपत्रपाल... वातूलतालजड्डुला भृमलो निचोलः ॥ १३ कामलकुद्दालावयवखाः, सवरौरवयावाः शिवदावौ।। माधवपणवादीनवहावध्रुवकोटीशांशाः स्पशवंशौ ॥ १४ कुशोड्डीशपुरोडाशवृषकुल्मासनिष्कुहाः । अहनिर्वृहकलहाः, पक्षराशिवराश्यषिः ॥ १५
Jain Education International For Private & Personal Use Only
www.jainelibrary.org