Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 774
________________ लिङ्गानुशासनम् । ७५ पुंस्त्रीलिङ्गश्चतुर्दशेऽङ्के शङ्कुर्निरये च दुर्गतिः । दोर्मूले कक्ष आकरे गजो भूरुहि बाणपिप्पलौ || नाभिः प्राण्यङ्गके प्रधिमौ वचन बलिर्गृहे कुटः । श्रोप्यौषध्योः कटो भ्रमो मोहे पिण्डो वृन्दगोलयोः ॥ ७६ भकनीनिकयोस्तारो, भेऽश्लेषहस्तश्रवणाः । कणः स्फुलिङ्गे लेशे च वराटो रज्जुशस्त्रयोः ॥ कुम्भः कलशे तरणिः, समुद्रार्कांशुयष्टिषु । भागधेयो राजदेये, मेरुजम्ब्वां सुदर्शनः ॥ करेणुर्गजहस्तिन्योरल्याख्यापत्यतद्धितः । लाजवस्त्रदशौ भूम्नीहाद्याः प्रत्ययभेदतः ॥ शुण्डिकचर्मप्रसेवक सल्लकमलकवृश्चिका अपि । शल्यकघुटिको पिपीलिकश्चुलुकहुडुक्कतुरुष्कतिन्दुकाः ८० शुङ्गोऽथ लञ्चभुजशाटसटाः सुपाटः, कीटः किटस्फटघटा वरटः किलाटः । चोटश्च पेटफटशुण्डगुडाः सशाणाः, स्युर्वारिपर्णफणगर्तस्थाजमोदाः ॥ ८१ विधकूपकलम्बजित्यवर्द्धाः, सहचरमुद्गरनालिकेरहाराः । बहुकरकसरौ कुठारशारौ, वल्लरशफरमसूरकीलरालाः ८२ पटोल: कम्बलो भल्लो, दंशो गण्डूषवेतसौ । लालसो रभसो वर्तिवितस्तितुटयस्तृटिः ॥ ११ ७७ ७८ ७९ .८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800