Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 776
________________ लिझानुशासनम् । कर्पूरवर्णयोश्चन्द्र, उडावृक्षं छदे दलः । धर्मः स्वभावे रुचको, भूषाभिन्मातुलङ्गयोः ॥ पाताले वाडवो वः, सीसे आमलकः फले। पिटजङ्गलसत्त्वानि, पिटकामांसजन्तुषु ॥ .. ९२ मधुपिण्डौ सुरातन्वोर्नाम शेवालमध्ययोः । एकादात्रः समाहारे, तथा सूतककूलकौ ॥ ९३ वैनीतकभ्रमरको मरको वलीक वल्मीकवल्कपुलकाः फरकव्यलीको । किंजल्ककल्कमणिकस्तबका वितङ्क वर्चस्कचूचुकतडाकतटाकतङ्काः॥ बालकः फलकमालकालका, मूलकस्तिलकपकपातकाः । कोरकः करककन्दुकान्दुका ऽनीकनिष्कचषका विशेषकः ॥ ९५ शाटककण्टकटकविटङ्का, मञ्चकमेचकनाकपिनाकाः । पुस्तकमस्तकमुस्तकशाका, वर्णकमोदकमूषिकमुष्काः॥९६ चण्डातकश्चरकरोचककञ्चकानि, मस्तिष्कयावककरण्डकतण्डकानि। आतङ्कशकसरकाः कटकः सशुल्कः, पिण्याकझर्झरकहंसकशङ्खपुजाः ॥ ९७ ९१ Jain Education International For Private & Personal Use Only. www.jainelibrary.org

Loading...

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800