Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लिझानुशासनम् ।
कर्पूरवर्णयोश्चन्द्र, उडावृक्षं छदे दलः । धर्मः स्वभावे रुचको, भूषाभिन्मातुलङ्गयोः ॥ पाताले वाडवो वः, सीसे आमलकः फले। पिटजङ्गलसत्त्वानि, पिटकामांसजन्तुषु ॥ .. ९२ मधुपिण्डौ सुरातन्वोर्नाम शेवालमध्ययोः । एकादात्रः समाहारे, तथा सूतककूलकौ ॥ ९३
वैनीतकभ्रमरको मरको वलीक
वल्मीकवल्कपुलकाः फरकव्यलीको । किंजल्ककल्कमणिकस्तबका वितङ्क
वर्चस्कचूचुकतडाकतटाकतङ्काः॥ बालकः फलकमालकालका,
मूलकस्तिलकपकपातकाः । कोरकः करककन्दुकान्दुका
ऽनीकनिष्कचषका विशेषकः ॥ ९५ शाटककण्टकटकविटङ्का, मञ्चकमेचकनाकपिनाकाः । पुस्तकमस्तकमुस्तकशाका, वर्णकमोदकमूषिकमुष्काः॥९६
चण्डातकश्चरकरोचककञ्चकानि,
मस्तिष्कयावककरण्डकतण्डकानि। आतङ्कशकसरकाः कटकः सशुल्कः, पिण्याकझर्झरकहंसकशङ्खपुजाः ॥ ९७
९१
Jain Education International For Private & Personal Use Only.
www.jainelibrary.org

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800