Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 780
________________ लिङ्गानुशासनम्। कवलप्रवालबलशम्बलोत्पलो पलशीलशैलशकलाङ्गुलाञ्चलाः । कमलं मलं मुशलशालकुण्डलाः, कललं नलं निगलनीलमङ्गलाः ॥ ११५ काकोलहलाहलौ हलं, कोलाहलकङ्कालवल्कलाः । सौवर्चलधूमले फलं, हालाहलजम्बालखण्डलाः ॥ ११६ लाङ्गुलगरलाविन्द्रनीलगाण्डीवगाण्डिवाः ।। उल्वः पारशवः पार्धापूर्वत्रिदिवताण्डवाः ॥ ११७ निष्ठेवः प्रग्रीवः शरावरावौ भावक्लीवशवानि । दैवः पूर्वः पल्लवनल्वौ, पाशं कुलिशं कर्कशकोशौ ११८ आकाशकाशकणिशाङ्कशशेषवेषो प्णीषाम्बरीषविषरोहिषमाषमेषाः । प्रत्यूषयूषमथ कोषकरीषकर्ष वषामिषा रसबुसेक्कसचिक्कसाश्च ॥ ११९ कर्पास आसो दिवसावतंसवीतंसमांसाः पनसोपवासौ । निर्यासमासौ चमसांसकांसस्नेहानि बों गृहगेहलोहाः १२० पुण्याहदेहौ पटहस्तनूरुहो, लक्षोऽररिस्थाणुकमण्डलनि च । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800