Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 779
________________ लिङ्गानुशासनम् । उद्यमकामोद्यामाश्रमकुट्टिमकुसुमसंगमा गुल्मः । क्षेमक्षौमौ कम्बलिवाह्यो मैरेयतूर्यौ च ॥ १०९ पूयाऽजन्यप्रमयसमया राजसूयो हिरण्या रण्ये संख्यं मलयवलयौ वाजपेयः कषायः । शल्यं कुल्याव्ययकवियवद्गोमयं पारिहार्यः, पारावारातिखरशिखरक्षेत्रवस्त्रोपवस्त्राः ॥ ११० अलिंजरः कूबरकूरबेरनीहारहिञ्जीरसहस्रमेंदाः । संसारसीरौ तुबरश्च सूत्रशृङ्गारपद्रान्तरकर्णपूराः ॥ १११ नेत्रं वऋपवित्रपत्रसमरौशीरान्धकारा वरः, केदारप्रवरौ कुलीरशिशिरावाडम्बरो गह्वरः । क्षीरं कोटरचक्रचुक्रतिमिराङ्गारास्तुषारः शरो, प्राष्ट्रोपहरराष्ट्रतक्रजठरार्द्राः कुञ्जरः पञ्जरः ॥११२ कर्पूरनूपुरकुटीरविहारवार___ कान्तारतोमरदुरोदरवासराणि । कासारकेसरकरीरशरीरजीर मञ्जीरशेखरयुगंधरवज्रवप्राः ॥ ११३ आलवालपलमालपलालाः, पल्वलः खलचषालविशालाः। शूलमूलमुकुलास्तलतैलौ, तूलकुङ्मलतमालकपालाः ११४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800