Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लिङ्गानुशासनम् । चाटुश्चटुर्जन्तुकशिप्वणुस्तथा,
जीवातु कुस्तुम्बरु जानु सानु च ॥ १२१ कम्बुः सक्तुर्विगुरुर्वास्तु पलाण्डु
हिङ्गुः शिग्रुर्दोस्तितउः सीध्वथ भूम । वेम प्रेम ब्रह्म गरुल्लोम विहायः, कर्माष्ठीवत्पक्ष्मधनुर्नाममहिम्नी ॥ १२२
इति पुंनपुंसकलिङ्गाः ।
स्त्रीक्लीबयोनखं शुक्तौ, विश्वं मधुकमौषधे, माने लक्षं मधौ कल्यं, कोडोऽके तिन्दुकं फले । तरलं यवाग्वां पुष्पे, पाटलं पटलं चये । वसन्ततिलकं वृत्ते, कपालं भिक्षुभाजने ॥ १२३ अर्धपूर्वपदो नावट्यणकनटौ क्वचित् । चौराद्यमनोज्ञाद्यकञ् , कथानककशेरुके ॥ १२४ वंशिकवक्रौष्ठिककन्यकुब्जपीठानि नक्तमवहित्थम् । रशनं रसनाच्छोटनशुम्ब, तुम्बं महोदयं कांस्यम् ॥ १२५ मृगव्यचव्ये च वणिज्यवीर्यनासीरगात्रापरमन्दिराणि । तमिस्रशस्त्रे नगरं मसूरत्वक्क्षीरकादम्बरकाहलानि ॥ १२६
Jain Education International For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800