Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लिशानुशासनम्। नखमुखमधिकाङ्गः संयुगः पद्मरागो, __ भगयुगमथ टङ्गोद्योगशृङ्गा निदाधः । क्रकचकवचकूर्चाधर्चपुच्छोञ्छकच्छाः,
ब्रजमुटजनिकुञ्जौ कुञ्जभूर्जाम्बुजाश्च ॥ ९८ ध्वजमलयजंकूटाः कालय
कवटकपटखेटाः कर्पटः पिष्टलोष्टौ । । नटनिकटकिरीटाः कर्वटः कुक्कुटाडौ,
कुटयकुटविटानि व्यङ्गटः कोदृकुष्ठाः ॥ ९९ कमठो वारुण्डखण्डषण्डा,
निगडाकीडनडप्रकाण्डकाण्डाः । कोदण्डतरण्डमण्डमुण्डा,
दण्डाण्डौ दृढवारबाणबाणाः ॥ १०० कार्षापणश्रवणपक्कणकंकणानि,
द्रोणापराहचरणानि तृणं सुवर्णम् । खर्णत्रणौ वृषणभूषणदूषणानि,
भाणस्तथा किणरणप्रवणानि चूर्णः ॥ १०१ तोरणपूर्तनिकेतनिवाताः, पारतमन्तयुतप्रयुतानि । क्ष्वेडितमक्षतदैवतवृत्तैरावतलोहितहस्तशतानि ॥ १०२
Jain Education International For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800