Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लिङ्गानुशासनम् । ऊर्मिशम्यौ रत्न्यरत्नी अवीचि
लव्यण्याणिश्रेणयः श्रोण्यरण्यौ । पार्णीशल्यौ शाल्मलियष्टिमुष्टी,
योनीमुन्यौ खातिगव्यूतिबस्त्यः ॥ ८४ मेथिर्मेधिमशी मषीषुधी ऋष्टिः पाटलिजाटली अहिः । पृश्निस्तिथ्यशनी मणिः सृणिमौलिः केलिहलीमरीचयः ८५ हन्वाखूः कर्कन्धुः सिन्धुर्मृत्युमन्वादेर्वारुः । उरुः कन्दुः काकुः किष्कुर्बाहुगवेधू रा गौर्भाः ॥ ८६
इति पुंस्त्रीलिङ्गाः।
पुनपुंसकलिङ्गोऽब्जः, शङ्ख पद्मोऽब्जसंख्ययोः । कंसः पुंसि कुशो बर्हिर्बालो हीबेरकेशयोः ॥ द्वापरः संशये छेदे, पिप्पलो विष्टरोऽतरौ । अब्दो वर्षे दरस्वासे, कुकूलस्तुषपावके । परीवादपर्ययोर्जन्यतल्पो,
तपोधर्मवत्सानि माघोष्णहृत्सु । _. वटस्तुल्यतागोलभक्ष्येषु वर्णः,
: सितादिखरायो रणे संपरायः ॥ सैन्धवो लवणे भूतः, प्रेते तमो विधुतुदे । खदायौ कखरे कृच्छू, व्रते शुक्रोऽमिमासयोः ॥ ९०
Jain Education International For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800