Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 773
________________ लिशानुशासनम्। प्रसभतलभशुष्माध्यात्मधांमर्मसूक्ष्मं, किलिमतलिमतोमं युग्मतिग्मं त्रिसंध्यम् । किसलयशयनीये सायखेयेन्द्रियाणि, द्रुवयभयकलत्रद्वापरक्षेत्रसत्रम् ।। शृङ्गवेरमजिराम्रपुष्करं, तीरमुत्तरमगारनागरे । स्फारमक्षरकुकुन्दरोदरप्रान्तराणि शिबिरं कलेवरम् ॥ ७१ सिन्दूरमण्डूरकुटीरचामर__क्रूराणि दूराररवैरचत्वरम् । औशीरपातालमुलूखलातवे, सत्त्वं च सान्त्वं दिवकिण्वयौतवम् ॥ ७२ विश्वं वृशं पलिशमर्पिशकिल्विषानु तर्षार्पिषं मिषमृचीषजीषशीर्षे । पीयूषसाध्वसमहानससाहसानि कासीसमत्सतरसं यवसं बिसं च ॥ ७३ मन्दाक्षवीक्षमथ सक्थि शयातु यातु, खाद्वाशु तुम्बरु कशेरु शलालु चालु । संयत्ककुन्महदहानि पृषत्पुरीतत् , पर्वाणि रोम च भसच्च जगल्ललाम ॥ ७४ इति नपुंसकलिङ्गाधिकारः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800