Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लिङ्गानुशासनम् । रुचकं धान्याकनिःशलाकाली
कालिकशल्कोपसूर्यकाल्कम् । कवककिवुकतोकतिन्तिडीकै
डूकं छत्राकत्रिकोल्मुकानि ॥ ६४ मार्तीककदम्बके बुकचिबुककुतुकमनूकचित्रके । कुहुजकं मधुपर्कशीर्षके, शालूकं कुलकं प्रकीर्णकम् ॥ ६५ हल्लीसकपुष्पके खलिङ्गं, स्फिगमङ्गं प्रगचोचबीजपिञ्जम् । रिष्टं फाण्टं ललाटमिष्टव्युष्टकरोटकृपीटचीनपिष्टम् ॥ ६६
शृङ्गाटमोरटपिटान्यथ पृष्ठगोष्ठे,
भाण्डाण्डतुण्डशरणग्रहणेरिणानि । पिङ्गाणतीक्ष्णलवणद्रविणं पुराणं,
त्राणं शणं हिरणकारणकार्मणानि ॥ ६७ पर्याणर्णघ्राणपारायणानि,
श्रीपर्णोष्णे धोरणझूणभूतम् । प्रादेशान्ताश्मन्तशीतं निशान्तं
वृत्तं तूस्तं वार्तवाहित्थमुक्थम् ॥ अच्छोदगोदकुसिदानि कुसीदतुन्द
वृन्दास्पदं दपदनिम्न सशिल्पतरूपम् । कूर्पत्रिविष्टपपरीपवदन्तरीप
रूपं च पुष्पनिकुरम्बकुटुम्बशुल्बम् ॥ ६९
Jain Education International For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800