________________
लिङ्गानुशासनम् । रुचकं धान्याकनिःशलाकाली
कालिकशल्कोपसूर्यकाल्कम् । कवककिवुकतोकतिन्तिडीकै
डूकं छत्राकत्रिकोल्मुकानि ॥ ६४ मार्तीककदम्बके बुकचिबुककुतुकमनूकचित्रके । कुहुजकं मधुपर्कशीर्षके, शालूकं कुलकं प्रकीर्णकम् ॥ ६५ हल्लीसकपुष्पके खलिङ्गं, स्फिगमङ्गं प्रगचोचबीजपिञ्जम् । रिष्टं फाण्टं ललाटमिष्टव्युष्टकरोटकृपीटचीनपिष्टम् ॥ ६६
शृङ्गाटमोरटपिटान्यथ पृष्ठगोष्ठे,
भाण्डाण्डतुण्डशरणग्रहणेरिणानि । पिङ्गाणतीक्ष्णलवणद्रविणं पुराणं,
त्राणं शणं हिरणकारणकार्मणानि ॥ ६७ पर्याणर्णघ्राणपारायणानि,
श्रीपर्णोष्णे धोरणझूणभूतम् । प्रादेशान्ताश्मन्तशीतं निशान्तं
वृत्तं तूस्तं वार्तवाहित्थमुक्थम् ॥ अच्छोदगोदकुसिदानि कुसीदतुन्द
वृन्दास्पदं दपदनिम्न सशिल्पतरूपम् । कूर्पत्रिविष्टपपरीपवदन्तरीप
रूपं च पुष्पनिकुरम्बकुटुम्बशुल्बम् ॥ ६९
Jain Education International For Private & Personal Use Only
www.jainelibrary.org