________________
लिशानुशासनम्। प्रसभतलभशुष्माध्यात्मधांमर्मसूक्ष्मं,
किलिमतलिमतोमं युग्मतिग्मं त्रिसंध्यम् । किसलयशयनीये सायखेयेन्द्रियाणि,
द्रुवयभयकलत्रद्वापरक्षेत्रसत्रम् ।। शृङ्गवेरमजिराम्रपुष्करं, तीरमुत्तरमगारनागरे । स्फारमक्षरकुकुन्दरोदरप्रान्तराणि शिबिरं कलेवरम् ॥ ७१
सिन्दूरमण्डूरकुटीरचामर__क्रूराणि दूराररवैरचत्वरम् । औशीरपातालमुलूखलातवे,
सत्त्वं च सान्त्वं दिवकिण्वयौतवम् ॥ ७२ विश्वं वृशं पलिशमर्पिशकिल्विषानु
तर्षार्पिषं मिषमृचीषजीषशीर्षे । पीयूषसाध्वसमहानससाहसानि
कासीसमत्सतरसं यवसं बिसं च ॥ ७३ मन्दाक्षवीक्षमथ सक्थि शयातु यातु,
खाद्वाशु तुम्बरु कशेरु शलालु चालु । संयत्ककुन्महदहानि पृषत्पुरीतत् , पर्वाणि रोम च भसच्च जगल्ललाम ॥ ७४
इति नपुंसकलिङ्गाधिकारः।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org