Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 770
________________ लिशानुशासनम् । काण्डी खल्ली मदी घटी, गोणी खण्डाल्येषणी गुणी।। तिलपर्णी केवली खटी, नीरवसत्यौ च पातली ॥ ४८ वाली गन्धोली काकली गोष्ठयजाजी दाणी मत्स्यण्डी दामनी शिञ्जिनी च । शृङ्गी कस्तूरी देहली मौर्व्यतिभ्या. सन्दी क्षैरेय्यः दर्दुपशूशष्कुली। कर्णान्दुकच्छू तनुरज्जुचञ्चु स्नायुर्जुहूः सीमधुरौ स्फिगर्वाक् । द्वार्थोदिनी मुक्त्वगृचः शरद्वा- . श्छर्दिहरत्पामदृषडशो नौः ॥ : ५० इति श्रीलिङ्गाधिकारः। __४९ नलस्तुतत्तसंयुक्तररुयान्तं नपुंसकम् । वेधआदीन् विना सन्तं, द्विखरं मन्नकर्तरि ॥ ५१ धनरत्ननभोऽनहपीकतमोघुसणाङ्गणशुल्कशुभाम्बुरुहाम् । अघगूधजलांशुकदारुमनोविलपिच्छधनुर्दलतालुहृदाम् ५२ हलदुःखसुखागुरुहिङ्गुरुचत्वचभेषजतुत्थकुसुम्भदृशाम् । मरिचास्थिशिलाभवसृक्कयकृन्नलदान्तिकवल्कलसिध्मयुधाम् सौवीरस्थानकद्वारकोमधौतेयकासृजाम् । लवणव्यानफलप्रसूनद्रवतां सभिद् ॥ ५४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800