________________
लिशानुशासनम् । काण्डी खल्ली मदी घटी, गोणी खण्डाल्येषणी गुणी।। तिलपर्णी केवली खटी, नीरवसत्यौ च पातली ॥ ४८ वाली गन्धोली काकली गोष्ठयजाजी
दाणी मत्स्यण्डी दामनी शिञ्जिनी च । शृङ्गी कस्तूरी देहली मौर्व्यतिभ्या. सन्दी क्षैरेय्यः दर्दुपशूशष्कुली। कर्णान्दुकच्छू तनुरज्जुचञ्चु
स्नायुर्जुहूः सीमधुरौ स्फिगर्वाक् । द्वार्थोदिनी मुक्त्वगृचः शरद्वा- . श्छर्दिहरत्पामदृषडशो नौः ॥ : ५०
इति श्रीलिङ्गाधिकारः।
__४९
नलस्तुतत्तसंयुक्तररुयान्तं नपुंसकम् ।
वेधआदीन् विना सन्तं, द्विखरं मन्नकर्तरि ॥ ५१ धनरत्ननभोऽनहपीकतमोघुसणाङ्गणशुल्कशुभाम्बुरुहाम् । अघगूधजलांशुकदारुमनोविलपिच्छधनुर्दलतालुहृदाम् ५२ हलदुःखसुखागुरुहिङ्गुरुचत्वचभेषजतुत्थकुसुम्भदृशाम् । मरिचास्थिशिलाभवसृक्कयकृन्नलदान्तिकवल्कलसिध्मयुधाम्
सौवीरस्थानकद्वारकोमधौतेयकासृजाम् । लवणव्यानफलप्रसूनद्रवतां सभिद् ॥ ५४
Jain Education International For Private & Personal Use Only
www.jainelibrary.org