________________
लिङ्गानुशासनम् । रुचिः सूचिसाची खनिः खानिखारी, ___ खलिः कीलितूली क्लमिर्वापिधूली । कृषिः स्थालिहिण्डी त्रुटिदिनान्दी,
किकिः कुकुटिः काकलिः शुक्तिपती ॥ ४३ किखिस्ताडिकम्बी द्युतिः शारिराति
स्तटिः कोटिविष्टी वटिष्टिवीथी । दरिर्वल्लरिर्मञ्जरिः पुञ्जिभेरी,
शरारिस्तुरिः पिण्डिमाढी मुषण्डिः ॥ ४४ राटिराटिरटविः परिपाटिः,
फालिगालिजनिकाकिनि कानिः । चारिहानिवलमि प्रधिकम्पी,
चुल्लिचुण्डितरयोऽहतिशाणी ॥ ४५ सनिः सानिमेनी मरिारिरश्यो
षधी विद्रधिझल्लरिः पारिरभिः । शिरोधिः कविः कीर्तिगन्त्रीकबर्यः, __ कुमार्याढकी खेदनी हादिनीली ॥ ४६ हरिण्यश्मरी कर्तनीस्थग्यपट्यः,
करीर्येकपद्यक्षवत्यः प्रतोली । कृपाणीकदल्यौ पलालीहसन्यौ
वृसी गृध्रसी घर्घरी कर्परी च ॥ ४७
Jain Education International For Private & Personal Use Only
www.jainelibrary.org