Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लिङ्गानुशासनम् । पुरं साङ्गयोश्छत्रशीर्षयोः पुण्डरीकके। मधु द्रवे ध्रुवं शश्वतर्कयोः खपुरं घटे॥ ५५ अयूपे दैवेऽकार्यादौ, युगं दिष्टं तथा कटु। असे द्वन्द्वस्थले धन्वारिष्ठमद्रुमपक्षिणोः ॥ ५६ धर्म दानादिके तुल्यभागेऽध ब्राह्मणं श्रुतौ । न्याय्ये सारं पद्ममिभबिन्दौ काममनुमतौ ॥ ५७ खलं भुवि तथा लक्षं, वेध्येऽहः सुदिनैकतः ।
भूमोऽसंख्यात एकार्थे, पथः संख्याव्ययोत्तरः ५८ द्वन्द्वैकत्वाव्ययीभावौ, क्रियाऽव्ययविशेषणे । कृत्याः क्तानाः खलजिद्भावे, आ त्वात्त्वादिः समूहजः ५९ गायत्र्याधण्खार्थेऽव्यक्तमथानकर्मधारयः । तत्पुरुषो बहूनां चेच्छाया शालां विना सभा राजवर्जितराजार्थराक्षसादेः परापि च । आदावुपक्रमोपत्रे, कन्थोशीनरनामनि ॥ सेनाशालासुराच्छायानिशा वोर्णा शशात्परा । भाद्गणो गृहतः स्थूणा, संख्याऽदन्ता शतादिका ॥ ६२
मौक्तिकं माक्षिकं सौप्तिकं क्लीतकं,
नाणकं नाटकं खेटकं तोटकम् । आह्निकं रूपकं जापकं जालकं,
वैणुकं गैरिकं कारकं वासुकम् ॥ ६३
Jain Education International For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800