________________
लिङ्गानुशासनम्। कवलप्रवालबलशम्बलोत्पलो
पलशीलशैलशकलाङ्गुलाञ्चलाः । कमलं मलं मुशलशालकुण्डलाः,
कललं नलं निगलनीलमङ्गलाः ॥ ११५ काकोलहलाहलौ हलं, कोलाहलकङ्कालवल्कलाः । सौवर्चलधूमले फलं, हालाहलजम्बालखण्डलाः ॥ ११६ लाङ्गुलगरलाविन्द्रनीलगाण्डीवगाण्डिवाः ।। उल्वः पारशवः पार्धापूर्वत्रिदिवताण्डवाः ॥ ११७ निष्ठेवः प्रग्रीवः शरावरावौ भावक्लीवशवानि । दैवः पूर्वः पल्लवनल्वौ, पाशं कुलिशं कर्कशकोशौ ११८
आकाशकाशकणिशाङ्कशशेषवेषो
प्णीषाम्बरीषविषरोहिषमाषमेषाः । प्रत्यूषयूषमथ कोषकरीषकर्ष
वषामिषा रसबुसेक्कसचिक्कसाश्च ॥ ११९ कर्पास आसो दिवसावतंसवीतंसमांसाः पनसोपवासौ । निर्यासमासौ चमसांसकांसस्नेहानि बों गृहगेहलोहाः १२०
पुण्याहदेहौ पटहस्तनूरुहो,
लक्षोऽररिस्थाणुकमण्डलनि च ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org