Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 7
________________ ग्रंथकर्तुः स्याद्वादविद्यापति श्रीविद्यानंदस्वामिनः परिचयः । -1-1+ ( जैनहितैषितः समुद्धृतः ) नैकविधप्रखरपाटयनिकरकोविदसाक्षरसंदोह ! विदितमेवैतन्निखिलकलाधुरीणानां श्रीमतां विदुषां यद्दर्शनन्यायाद्यनेकविषयपारगामीनि भूयांसि विद्वद्रमानि परिभूषयांचक्रिरे रत्नगर्भेत्यन्वर्थसंज्ञां विभ्रतीमिमां वसुंधरां । तत्र समुपालेभे दिगंबर जैन संप्रदाये दार्शनिकनैयायिकादिचिद्वत्परिपाठ्यां दार्शनिको नैयायिकश्च श्रीमदूविद्यानंदी विद्यानंदस्वामी वा प्राकर्येण विश्रुतिं । वैदुष्यं खल्वेतस्य महोदयस्यानन्यजनसंभव्येव समजनिष्ट | अद्याप्येतत्करसरोरुहलालितविविधविषय सुगंधभरितानेकग्रंथ समुदयमारुतो व्याप्नोति तत्कीर्तिगंधं सर्वासु दिक्षु । भविष्यति च यावदर्शनन्यायादि विषयसत्कृतिः संसृतौ व्याप्स्यत्येव तत्कीर्तिगंधमभितः सहि पात्रकेसरीति । महात्मनः किलैतस्य विद्यानंदिस्वामिनः पात्रकेसरिसंज्ञयापि भुवि विश्रुतिः परावर्तिष्ट अभिमतिरियं किल विषयेऽस्मिन् भूयसां विदुषां यत्पात्रकेसरीत्यनवद्यसंज्ञां दधानोऽपर एव कश्चित्समजनि विद्वान्, किंतु निम्नलिखितप्रमाणपरिपाव्यावसीयते यत् पात्रकेसरीत्यपरनामभाग विभ्रुर्विद्यानंद एव संवृत्तो नान्यः । सम्यक्त्वप्रकाशग्रंथे समुद्बोधितमेकत्र - 44 ' तथा लोकवार्तिके विद्यानंद्यपरनामपत्रिकेसरिणा यदुक्तं तच लिख्यते तवार्थश्रद्धानं सम्यग्दर्शनं, ननु सम्यग्दर्शनशब्दनिर्वचनसामर्थ्यादेव सम्यग्दर्शनस्वरूप निर्णयादशेषतद्विप्रतिपत्तिनिवृत्तेः सिद्धत्वात्तदर्थे तल्लक्षणवचनं न युक्तिमदेवेति कस्यचिदारेका तामपाकरोति । अत्र संदर्भे श्लोकवार्तिकप्रणेता विद्यानंद एव सूचितः । किं च श्रवणबेलगुलपत्तनमंडनायमान श्री दौर्बलिजिनद । सशास्त्रिविहितग्रंथसंग्रहे यो हि ताडपत्रोपरिखचितादिपुराणग्रंथस्तहिप्पण्यामपि पात्रकेसरिसंज्ञां दधानो विभुर्विद्यानंद एवेत्युद्घोषितः । अपरंच श्रीब्रह्मनेमिदत्त करकमलकलित कथाको षविलसितपात्रकेसरिकथातोपीत्येवानुमीयते परापरविचारपरिपाठ्या, यदुल्लेखः स हि विद्यानंदस्यैव नापरस्येति । अन्यच्च श्रीमद्वादिचंद्रसूरिणापि स्वकरकलितज्ञान सूर्योदय नाटकतुरीयकेि पात्रीभूतयाष्टशत्याख्यया स्त्रिया पुरुषं प्रति ख्यापितः, यत् " देव ततोहमुत्तालितहृदया श्रीमत्पात्रकेसरिमुखकमलं गता तेन साक्षात्कृतसकलस्याद्वादाभिप्रायेण लालिता पालिताष्टसहस्रीतया पुष्टिं नीता । देव ! स यदि नापालयिष्यत् तदा कथं त्वामद्राक्षम् " । अयमाकूतः किलैतस्य संदर्भस्य यदस्ति श्रीमद्भवा कलंककरनिर्मिताष्टशतीसंज्ञको दुरवबोधोग्रंथः, तदन्रवद्यतात्पर्यमनवगच्छमाना कियंतो विद्वान्स: मानपित्तज्वरवशंवदात्मतयानवद्यमपि तत्तात्पर्यक्षीरं विप

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 182