Book Title: Vicharsar Prakaranam Cha
Author(s): Pradyumnasuri, Manikyasagar
Publisher: Agamoday Samiti
Catalog link: https://jainqq.org/explore/002348/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ jaay'gaay' म्ल्ः विशेषावश्यकीयाम्याव्य गाथाः मशुझसूरिचिचिर्तसच्चार्य विचारसार प्रकरण च प्रकाधिका-आगयोदय समितिः-surata. Page #2 -------------------------------------------------------------------------- ________________ A G // shrii|| ||arhdbhyo न्म्ः॥ ॥ विशेषावश्यकसत्काः पाठ्यगाथाः ॥ श्रीमद्युम्नसूरिविरचितं विचारसारप्रकरणं च ॥ VIE AMAT SIS E माणिक्यसागरविरचितच्छायायुक्तम् - - प्रकाशकःमुद्रितविक्रयागतद्रव्येण आगमोदयसमितिद्वारा श्रेष्ठीवेणिचंद्रसूरचन्द्रः-म्हेसाना. SANS 7ATTNA प्रतयः 1000. प्रथमावृत्तिः वीर सं. 2449 विक्रमसंवत् 1979 सन 1923 मूल्यम् रु. 0-8-0 आठ आना. PER अमदावाद-धि. युनियन प्रीन्टिंग प्रेस कं. लीमीटेडमां शा. मोहनलाल चीमनलाले छाप्यु. Page #3 -------------------------------------------------------------------------- ________________ x . xx *.x Agamodayasamiti तरफंथी छपाएलां पुस्तको. - wxxi--- अंगानि उपांगानि x 1. आचारांग x 1. उववाई . 2. सूयगडांग + 2. रायपसेणी * 3. स्थानांगं x 3. पन्नवणा . x 4. समयायागं 4. सूर्यप्रज्ञप्ति * 5. भगवतीसूत्रं 5. निरयावली x 6. ज्ञाताधर्मकथा मूलसूत्राणि x 7. उपासकदशांग x 1. नंदीसूत्रं x 8. अंतकद्दशांग x 2. आवश्यकसूत्रं x 9. अनुत्तरोपपातिकं 3. ओपनियुक्ति 410. प्रश्नव्याकरणं 411. विपाकसूत्र हालमां छपातां पुस्तको. अनुयोगहारहितीयावृत्तिः, नंदीसूत्रद्वितीयावृत्तिः नंदी. आव. विगेरे सातसूत्रोना सूत्रादिनी अकारादिअनुक्रमणिका. विशेषावश्यकभाषान्तर, विशेषावश्यकगाथानी अकारादि, विचारसारप्रकरणम् x आ निशानीवाळा शिलकमां नथी. * आ निशानीवाळाना बीजा त्रीजा भाग शिलकमां थोडा छे. * मा निशानीवाळा थोडावखतमां छपाइ बहार पडशे. Page #4 -------------------------------------------------------------------------- ________________ उपक्रमः इह हि जगति अल्पीयसा परिश्रमेण भूरिविषयाणामवबोधकरणाय प्रवर्तन्ते विद्याविलासिनः प्रेक्षावन्तः । अन्वेषन्ते च तादृशं ग्रन्थम् । तदर्थिनां च भिन्नभिन्नप्रभूतविषयप्रतिपादकं श्रीसिद्धान्तप्रवचनसारोद्धारादिशास्त्र दोहनरूपं प्रकरणमिदमतीवोपयोगीति मत्वा परोपकारपरायणैरागमोद्धारकवाचनादायकाचार्यवर्य श्री आनन्दसागरसूरिभिरस्य प्रकरणस्य संशोधनमुद्रापणादौ भूयान् प्रयासो व्यधायि । आशासेऽहं च परिश्रममेनं प्रस्तुतप्रकर. णस्य वाचना विचारणानुष्टानेन सफलीकरिष्यन्ति विपश्चित इति । अस्य प्रकरणस्य च निर्मातारः श्रीप्रद्युम्नाचार्या एव । यद्यपि एतन्नामानः अष्टौ सूरयः संजाताः, तथापि ये वादिचूडामणिश्री धर्मघोष सूरिवरशिष्याचार्यदेवप्रभ लूरिशिष्याः त एव पतत्कर्तृत्वेन ज्ञेयाः । पतश्च प्रकृतप्रकरणस्य प्रारम्भभागावलोकनात् सुनिश्चितमेष । एषां सूरीणां सत्तासमयश्च विक्रमार्कीयचतुर्दशतमशताब्धैव । प्राचीनाश्चैते सूरयः श्रीरत्नशेखरसूरिभिः श्राद्धविधौ अक्षतादेनिंर्माल्यत्वस्य केवलपूज्यनामभिरेव दर्शितत्वात् । आदौ चास्य पुस्तकस्यातिमहतो दुर्गमभाष्यमहोदधेरुद्धृत्य पाठधाः गाथा मुद्रिता याः समग्रभाष्यस्य पठनेऽसमर्थानामवश्यं करिष्यन्त्युपकारमित्याशास्ते माणिक्यसागरः 1979 पौषशुक्लपूर्णिमा. मंदसोर ( मालवा ) Page #5 -------------------------------------------------------------------------- ________________ वादिचूडामणिश्रीधर्मघोषसरिशिष्यश्रीदेवप्रभसूरिशिष्य प्रद्युम्नमरिसंदृब्धस्य श्रीविचारसारस्य विषयानुक्रमः dvArAka.a.mA. विषय. dvArAGka.a.gA. विषयः 1 9 मङ्गलपरम्परानि- 15 89 ,, पितर देशाभिधेयादि 16 90 , पितृणां गतिः 2 40 अवपिणीषडरक- 17 92 ,, मातरः दशकल्पवृक्ष कुलक- 18 94 , मातृणां गतिः रषडरकनरायुषादि 19 95 चतुर्दश स्वमाः 3 41 अकर्मभूमयः 20 97 षट्पञ्चाशदिक्कुमार्यः 4 42 कर्मभूमयः तत्कार्याणि च 5 44 अनार्यदेशाः 21-103 चतुष्पष्टिरिन्द्राजिना6 50 आर्यदेशास्तद्राजधा भिषेकश्व न्यः 7 54 विंशतिः स्थानकानि 22-105जिनानां जन्मनक्षत्राणि 8 56 अर्हतेंदचतुष्कम् 23-107 , जन्मराशयः 9 59 भरते अतीतजिनाः 24-109 , लाञ्छनानि 10 64 ,भविष्यजिनाः 25.111 ,, वर्णाः वर्तमानजिनाः 26.113 , जन्मातिशया: 79 वर्तमानजिनानां 27-114 , देहमानम् . सम्यक्त्तवाद्भवाः 28-118 कुमारराज्यकाल: 13 83 अदादिपूर्वगतयः 29-122 , वरवरिकादानम् 14 86 अहंतां जन्मनगराणि 30-125 लोकान्तिका देवा Page #6 -------------------------------------------------------------------------- ________________ 31-128 मिनानां व्रतपरिवारे 51-193 प्राभातिककृत्यपतिलिङ्गादि क्रमणे 32- जिनानां व्रतशिबिकाः 52-195 साध्वतिचाराः 33-129 , व्रतावस्था 53- षष्मासीतपश्चिन्ता 34-132 , व्रतस्थानम् 54-198 जिनकल्पिकानामुप 35-133 , व्रततपः करणसंख्या 36-137 , प्रथमपारणकम् 55-220 स्थविराणा0,,,,दि 37-141 ,,, दातृनामानि 56-223 साध्वीना , 38-144 , छमस्थकाला 57-224 jinakalpikasaMkhyai39.145 , ज्ञानतपः कवसतौ 40-147 , ज्ञानोत्पत्तिका- 58-226 युगप्रधानसंख्या लस्थाने 59-229 द्रव्याचार्यसंख्या 41-150 , ज्ञानतरुनामानि 60-241 गुरुगुणाः गुरुवचस्त42-158 जिनानां ज्ञानोत्पत्त्य- कुलवासमहिमा तिशया: 61-245 अशुद्धशुद्धैःप्रतिचर णम् 43-170 , समवसरणम् 62-246 साधुविहारस्वरूपम् 44-173 पारितोषिकदानम् 63-247 त्रयोदश क्षेत्रगुणाः 45-176 जिनानामाघगणभृ 64-248 पञ्चावग्रहाः नामानि 65-250 दशधौघसामाचारी 46-179 जिनानां गणभृन्मानम् 66-251 चक्रवालसामाचारी 47-282 जिनानां साधुमानम् 67-256 क्षेत्रातीतकालातीत48-184 , प्रवर्तिनीमानम् मानातीतानि 49-288 , साध्वीमानम् 68-258 जलसचित्तताकालः 50-190 , सर्वसाधुसा- 69-260 द्वाविंशतिः परीषहाः ध्वीमानम् 70-261 सप्त मण्डल्या Page #7 -------------------------------------------------------------------------- ________________ 71-262 प्रायश्चित्तदशकम् 94 - जिनानांप्रथमश्रावकार 72-263 आलोचनादायका- 95-381 , श्रावकसंख्या न्वेषणा 96-386 , श्राविकासंख्या 73-264 तीर्थतपः 97.389 श्रावकगुणाः 74-266 उपधिप्रक्षालनकाला 91-402 श्रावकधर्मः 75.269 वसतिशुद्धिः 99-406 श्रावकवतायतिचारा: 76-272 शय्यादानगुणाः 100-409ज्ञानदर्शनचारित्राचाराः 77.278 पादोनप्रहरादिमानम् 101.410 तपोवोर्यातिचाराः 78-289 चरणसप्ततिः 102-411 संलेखनाऽतिचाराः 79-308 करणसप्ततिः 103.424 व्रतातिचाराः 80-322प्रतिलेखना ग्रासैषणा च 104-425 श्राद्धपतिमाः 81-323 पिण्डपानैषणासप्तके 105-429 साधर्मिकवात्सल्यम् 82-329 वस्त्रग्रहणविधानम् 106-631 जिनानां यक्षाः 83-330यतिवस्त्रस्य मूल्यावधिः 107.433 , यक्षिण्यः 84-331 पात्रलक्षणम् 108.434 , मोक्षतपर 85-337 दण्डलक्षणम् 109-438 , साधवः 86-341 क्षेत्रादिनाऽचित्तत्वम् 110-440 , मोक्षस्थानानि 87 343 विनयभेदाः 111 444 , कल्याणकन 88.354 पञ्चचत्वारिंशदागमाः क्षत्राणि 89.362 शीलाङ्गसहस्राष्टाद- 112-446 , मोक्षसंस्थानानि ... शकम् 1135450विहरजिनसंख्या 90.364 उपशमश्रेणिः 114-452जिनानांकल्याणकतपः 91-366 क्षपकश्रेणिः 115-458जिनानामन्तराणि 92.376 प्रतिक्रमण (5) सं. 116-460 तीर्थविच्छेदकाल: स्तारकविधिः 117-461 अष्ट महापातिहार्याणि 93-377 निशाजागरणविधिः 118.463 अष्टादश दोषार Page #8 -------------------------------------------------------------------------- ________________ 119-468 आश्चर्यदशकम् धयो देवनरपतियुवतिपदा120-472 वीरतपः तिहयगजरथ संवाघखेटग्रा121-476 एकादश रुद्राः माकरपुरद्रोणमुखमडम्बादि122-477 वीरे बद्धतीर्थाः संख्या उत्पत्तिकालो गतिश्च 123-478 वीरस्खलनाः 124-479 वीरोपसर्गाणां ज 137-588 वासुदेवानां नागराणि घन्यादि पितरो मातरो बलदेवमातरो 125-481 दश परमश्राद्धाः नामानि प्रतिवासुदेवानां 126-482 चेटकमहाराजपुत्र्य: च वर्णों देहमानं गोत्रमायुः 127-484 गौतमाया गगधराः रत्नानि उत्पत्तिकालो ga128-491 कटादि, व्युच्छिन्ना- तिर्बलं कोटोशिलोत्पाटनं . नि वस्तूनि 138-613 चैत्यप्रकाराः प्रतिमा- . 129 अन्तकृद्भूमिः स्वरूपं पूजाऽष्टमङ्गलमारा130-512कल्किनन्दशककालादि त्रिक शाश्वत्यः स्वर्गीयाश्च 131-513 शककालज्ञानम् प्रतिमा: 132-514 विक्रमकालज्ञानम् 139-620 विरहे स्थापना 133-519 निन्हवाः 134-520 दिगम्बरोत्पत्तिकालः 140-632 जिनभवनकारणाधि135-535 स्थूलभद्रस्य भगिन्यः कारी दल प्रतिष्ठा च तत्स्खलना वज्रस्वामी A. 141-633 प्रतिमालक्षणम् यमुहस्ती कालिकाचार्यों 142-637 प्रतिष्ठा हरिभद्रसूरि बप्पभट्टिसरि- 143-639 जिनगृहगमनम् दुष्षसहादि 144.643पूजायाविधि:प्रकाराश्च 136-561 चक्रिणां नगराणि 145-657देवद्रव्यभक्षणादिफलम् पितरो मातरो नामानि वर्णः 146-717 चैत्यवन्दनविधिः प्रमाणमायुगोत्ररत्नानि नि- 255 द्वाराणि Page #9 -------------------------------------------------------------------------- ________________ 147760 गुरुवन्दनविधिः प्र. 151-848 अमीरपुण्यपापाश्रयविलेखना(25) आव संवरनिर्जराध (कर्ममू लोहरमेद) साक्षा स्वकानि (25) माशा 152-850 सिद्धमेदा तमाळ (33) दोपः (32) 153-856 सिद्धानां स्थित्यादि 148-774 प्रत्याख्यानं तदाका- 154-841 आराधनाविधिः रा आहारभेदाः विकृतयः 155-897 आमागमाचरणाभि 149-799 जीवस्वरूपभेदादिसं- 156-899 प्रकरणकलम् मूच्छिममनुष्यस्थानम् 157-200 उपसंहारः 150.801 चतुरशीतिलक्षयोनयः इति विषयानुक्रमः Page #10 -------------------------------------------------------------------------- ________________ श्री । श्रीविशेषावश्यकभाष्यस्य विशेषोपयुक्ता गाथाः । +++++ पवज्जा सिक्खावयमत्थग्गहणं च अनिअओ वासो । निष्पत्ती य बिहारी सामायारी ठिई चैव ॥ 7 ॥ पज्जायाऽभिधेयं ठिअमण्णत्ये तयत्थनिरवेक्खं । जाइच्छि च नामं जाव दवं च पाएण ॥ 25 ॥ जं पुण तयत्यमुनं तयभिप्पारण वारिसागारं । कीर व निरागारं इत्तरमियरं व सा उवणा (26) अहवा vatthu'bhihANaM नामं ठबणा य जो तदागारो । कारणया से दर्द कज्जावनं तयं भावो ॥ (60) जं वत्थुमति कोर चौपज्जायं वयं सवं । (73) जं सामि - काल-कारण- विसय-परोक्खत्तणेहिं तुल्लाई । तम्भाषे सेखाणि य तेनाईए मै - सुयाई ॥ (85) काल- विवजाय - सामित्त - लाभसाहम्मओ वही तत्तो । माणसमित्तो छउमत्थ-विसय- भावादिसामण्णा ॥ ( 87 ) अन्ते केवलमुत्तमजैसामित्तावसाणलाभाओ । (88) एगतेण परोक्खं लिंगियमोहाइयं च पञ्चक्खं । इंदिय - मणोभवं जं तं संववहारपच्चक्खं ॥ ( 95 ) लक्खणभेआ हेऊफलभावओ भेय - इंदियविभागा । बाग - क्खर - ए - यरभेआ भेओ मैयाणं ॥ (97) सद- सदविसेसणाओ भवहेऊ जदिच्छिओवलम्भाओ । नाणफलाभावाओ मिच्छहिडिस्स अण्णाणं ॥ ( 115 ) Page #11 -------------------------------------------------------------------------- ________________ सोईदिओवलद्धी होइ सुयं सेसयं तु मैनाणं । मो णं दव्वसुयं अक्खरलंभो य सेसेसु ॥ (117). पण्णवणिज्जा भावा अणंतभागो उ अन्न्भिल्प्पान्न्ण्। पण्णवणिज्जाणं पुण अणंतभागो मुयनिबद्धो ॥ (141) जं चोइसपुवधरा छट्ठाणगया परोप्परं हों ति । (142) पुन्वं सुयपरिकम्मियमैस्स जे संपयं सुयाईयं । तं निस्सियमियरं पुण अणिस्सियं मैचौकं तं ॥ (169) सव्वत्ये-हा-वाया निच्छयओ मोत्तुमाइसामण्णं । संववहारत्यं पुण सव्वत्थाऽवग्गहोऽवाओ ॥ (285) . एग जाणं सव्वं जाणइ सव्वं च जाणमेगं ति। इय सबमयं सव्वं सम्मबिहिस्स जं वत्थु ॥ (320) धक्खाणओ विसेसो न हि स्ण्देहाद्ल्क्ख्न्न्या|(347) सच्चा हिया सयामिह संतो मुणओ गुणा पयत्या वा। तविवरीआ मोसा मीसा जा तदुभयसहावा ॥ (376) अणहिगया जा तीसु वि सद्दो चिय केवलो असचमुसा । (377) कत्यै देसग्गहणं कत्थइ घेप्पंति निर्व्सेसाई। उक्कम-कमजुत्ताइं कारणवसओ निउत्ताई ॥ (388) पैसमयकज्जकोडीनिरविक्खो घ्द्द्ग्याहिलासोसि। पैसमयकज्जकालं थूलमै ! घडम्मि लाएसि ॥ (423) दो वारे विजयाईसु गयस्स tinna'ccue अहव ताई। ऐरेगं नरभवियं नाणाजीवाण सव्वद्धं ॥ (436) एकेकमक्खरं पुण स-परपज्जायभेयओ भिन्नं । तं सम्बदव्व-पज्जायरासिमाणं मुणेयव्वं ॥ (477) Page #12 -------------------------------------------------------------------------- ________________ चाय-सपज्जायविसेसणाइणा तस्स जमुवौज्जति । सधणमिवासंबद्धं भवंति तो पज्जया तस्स ॥ (480) जह दुव्वयणमवयणं कुच्छियसीलं असीलमसईए । भण्णइ तह नाणं पि हु मिच्छादिहिस्स अण्णाणं ॥ (520) पंचण्हमूहसण्णा हेजसण्णाय बींदियाईणं । सुरनारय-गन्भुन्भवजीवाणं कालिगी सण्णा ॥ ( 523) खीणम्मि उइण्णम्मि य अणुदिज्जते य सेसमिच्छत्ते । अंतोमुहुत्तमेत्तं उवसमसम्मं लहै जीवो ॥ (530) मिच्छत्तं जमुइण्णं तं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं वेइज्जतं खओवसमं ॥ ( 532) चोइस दस य अभिन्ने नियमा सम्मत्तं सेसए भयणा । मै-ओहिविवज्जासेऽवि होइ मिच्छ न उण सेसे ॥ (534) नाणमवाय-धिईओ दंसणमिदं झोग्घे-हाओ। तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं ॥ (536) मिच्छ-भवंतर-केवल-गेलन्न-पमायमाइणा नासो । (540) गणहर-थेरकयं वा आएसा मुकवागरणओ वा। धुव-चलविसेसओ वा अंगा-गंगेसु नाणत्तं ॥ (550) तुच्छा गारवबहुला चलिंदिया दुब्बला घिईए य । इय aisema'jjhayaNA भूयावाओ य नो त्थीणं ॥ (552) "सुत्तत्यो खलु पढमो बीओ निज्जुत्तिमीसिओ भणिओ । तइओ य निरवसेसो एस विही होइ अणुओगे ॥ " (566 ni0) उदय-खय-खओवसमो-वसमा जं च कम्मुणो भणिया । दवं खितं कालं भवं च भावं च संपप्प ॥ ( 575) Page #13 -------------------------------------------------------------------------- ________________ " ओराक - विउच्चा - हार-तेय - मासा - णपाण-मण-कम्मै । रो आओर्णाणं कमो विवज्जासओ खेत्ते ॥ " ( 611 नि. ) एवमजोग्गा जोग्गा पुणो अजोम्गा य वम्मणाऽयंता ॥ (636) " कम्मोवरिं धुवेयर - सुण्णेयरवग्गणा अणताओ । चधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो " (638 नि.) " ओरालिय- वेडब्बिय- आहारग-तेय गुरुळडू दव्बा । कम्मग-मण- भासाईं एयाई अगुरुलहुयाई ॥ " (658 नि. ) . " तप्पागारे पल्लग - पडहग- ज्झल्लरि - मुइंग - पुप्फ-जवे । तिरिय - मणुपसु ओही नाणाविहसंठिओ भणिओ ॥ " (706 नि.) नेरइय-भवण - वणयर - जोइस - कप्पालयाण - मोहिस्स । विज्जणुत्तराण य हतागीओ जहासंखं ॥ ( 707 ) " फड्डा य असंखेज्जा संखेने यावि एगजीवस्स । एगफंड्डुवओगे नियमा सव्वत्थ उवउत्तो " ॥ ( 738 नि. ) " आमोसहि विप्पोसहि खेलोसहि जलमोसही चैव । भिन्नसय उजुमै सव्वोसहि चैव बोधवो ॥ 779 नि. ॥ चारण आसीवसा केवली य मणनाणिणो य पुब्वधरा । अरहंत - चक्कवट्टी बलदेवा वासुदेवाय । / " ( 780 नि. ) अणुयोजणमणुओगो सुयस्स नियरण जमभिहेएणं । बावारो वा जोगो जो अणुरुवोऽणुकूलो वा ॥ / 841 ॥ अहवा जमत्यओ थोव - पच्छभावेहिं सुयमणुं तस्स । अभि वावारो जोगो तेर्णं व संबंधो ॥ 842 ॥ सिक्खियमंतं नीर्यं हिययम्मि ठियं जियं दुयं एइ । संखियवण्णा मियं परिजियमेतुकमेणं पि । / 851 ॥ Page #14 -------------------------------------------------------------------------- ________________ जह सिक्खियं सनामं तह तं पि तहा ठियाइ नामसमं । गुरुभणियघोससरिसं गहियमुदत्तादो ते य ॥ 852 ॥ न विहीणक्खरमहियक्खरं च वोचत्थरयणमाल व । वाइडक्खरमेयं वचासियवण्णविण्णास ॥ 853 ॥ न खलियमुवलहलं पिव अमिलियमसरूवधण्णमेलो छ । वोचत्यगंत्थमहवा अमिलियपय-वक्कविच्छेयं ॥ 854 ॥ न य विविहसत्यपल्लवविमिस्समट्ठाणछिन्नगहियं वा । विचामेलिय कोलियपायसमिव भेरिकंथ व ॥ 855 ॥ मत्ताइनिययमाणं पडिपुण्णं छंदसाऽहवत्थेणं । नाकंखाइसदोसं पुण्णमुदत्ताइघोसेहिं । / 856 ॥ कंठोडविप्पमुकं नाबत्तं बाल-मूयभणियं v। गुरुवायणोवयातं न चोरिय पोत्थयाओ वा ॥ 857 ॥ उवउत्तस्स उ खलियाइयं पि मुद्धस्स भावओ सुत्तं । साहै तह किरियाओ सबाओ निज्जरफलाओ ॥ (860) समणेणं सावरण य अवस्सकायवयं हवै जम्हा । अंतोअहो-निसिस्स उ तम्हा आवस्सयं नाम ॥ (873) मुय-सुत्त-गंय-सिद्धंत-सासणे आण-वयण उवेसो। पण्णवण आगमोऽवि य एगट्ठा पज्जया सुत्ते ॥ (894) सावज्जजोगविरई उकित्तण गुणवो य प्द्दिव्त्ती। खलियस्स निंदणा वणतिगिच्छ गुणधारणा चेव ॥ (902) संबंधोवकमओ समीपमाणीय नत्यनिक्खेवं । सत्यं तओऽणुगम्मै नएहिं नाणाविहाणेहिं ॥ ( 916) सीसो गुरुणो भावं जमुवकमए सुयं pstymnno। Page #15 -------------------------------------------------------------------------- ________________ सहियत्यं स पसत्या इह भावोवकमोऽहिगओ । / (929) गुरुचित्तायत्ताई वक्खाणंगाई जेण स्बाई। तो जेण सुप्पसन्नं होइ तयं तं तहा कर्ज ॥ ( 931) आगारिंगियकुसलं जै सेयं वायसं वए पुज्जा। तहवि य सिं न विकूडे विरहम्मि य कारणं पुच्छे ॥ 933 ॥ एगादेगुत्तरया छगच्छगया परोप्परब्भत्था । पुरिमंतिमदुगहीणा परिमाणमणाणुपूवीणं ॥ (942) पुवाणु विहेट्ठा समयाभेएण कुण जहाजे । ज्वरिमतुल्ले पुरओ नसेज्ज पुवकमो सेसो ॥ (943) जं वत्थुणोऽभिहाणं पज्जयभेयाणुसारि तं नाम । पइभेयं जं नमए पइभेयं जाइ जं भणियं ॥ (944) मिच्छत्तमयसमूह सम्मत्तं जं च तदुवगारम्मि । वट्टै परसिद्धंतो तो तस्स तओ ससिद्धंतो ॥ 954) " उद्देसे नीसे य निग्गमे खेत्त काल पुरिसे य । कारण पञ्चय लक्खण नए समोयारणाणुमए ॥ (973 नि.) कि कैविहं कस्स कहिं केसु कह केचिरं हवै कालं । कै संतरमविरहियं भ्वा-ग्रिस्-फोस्न्न्-निरुत्ती॥" (914 नि.) अप्परगंथ-महत्यं बत्तीसादोसविरहियं जं च । लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहि उववेयं ॥ (999) मुत्तं पयं पयत्थो संभवओ घिग्गहो वियारो य । दूसियसिद्धी नयमयविसेसओ नेयमणुसुत्तं ॥ (1002) पयमत्यवायगं जोयगं च तं नामियाइ पञ्चविहं । कारग-समास-तद्धिय-निरुत्तवचो वि य पयत्थो । (1003) Page #16 -------------------------------------------------------------------------- ________________ होइ कयत्यो वोत्तुं संपयच्छेयं सुय सुयान्नुग्मो। सुत्तालावन्नासो नामाइन्नासविणिओगं ॥ (1009) सुत्तप्फासियनिज्जुत्तिनिओगो सेसओ पयत्थाई । पाय सो च्चिय नेगमनयाइमयगोयरो होइ ॥ (1010) भावे तित्थं संघो सुयविहियं तारओ तहिं साहू । नाणाइतियं तरणं तरिया भवसमुद्दोऽयं ॥ (1032) इस्सरिय-रूव-सिरि-जस-धम्म-पयत्ता मया भगाभिक्खा । ते तेसिमसामण्णा संति नओ तेण भगवंते ॥ (1048) हेऊ अणुगम--वैरेगलक्खणो स्ज्झ्व्त्थुप्ज्जाओ। आहरणं दिहतो कारणमुववत्तिमेत्तं तु ॥ (1077) नणु अत्योऽणभिलप्पो स कहं भासेइ न सहरूवो सो ? / सद्दम्मि तदुवयारो अत्थप्पञ्चायणफलम्मि ॥ (1920) " सुबहुं पि सुयमहीयं किं काही चरणविप्पहीणस्स । अंघस्स जह पलित्ता dIvasayasahassakoDI'vi" // (1152 नि.) " अप्पं पि सुयमहीयं पगासयं होइ चरणजुत्तस्स । एको वि जह पईवो सचखुअस्सा पयासेइ ॥ (1155 ni0) " हयं नाणं कियाहीणं हया अन्नाणओ किया। पासतो पंगुलो दड्ढो धावमाणो य अंधओ" ॥ (1159 ni0) वीसुं न सबह चिय सिकतातेल्लं व साह्न्नाभावो। देसोवगारिया जा सा समवायम्मि संपुण्णा ॥ (1164) " नाणं पयासयं सोहओ तवो संजमो य गुत्तिक्रो। तिहं पि समाओगे मोक्खो जिणसासणे भणिओ ॥ (1169नि.) गंठि त्ति सुदुम्भेओ कक्खडधणरूढगूढगंठि ह । ( 1195) Page #17 -------------------------------------------------------------------------- ________________ रि भिन्नम्म तम्मि लाभो सम्मत्ताईण मोक्खहेऊणं । सोय दुलही परिस्सम-चित्तविधायाइविग्धेहिं ॥ (1196 ) कम्मईइ सुदीहा खविया jar3a निम्गुणेण सेसं पि । सखवे निम्गुणो चि किं पुणो दंसणाईहिं 1 ॥ ( 1198 ) तह कम्महिखवणे परिमउई मोक्खसाहणे गुरुई । इह साइकिरिया दुलहा पायं सविग्घा य ॥ ( 1200 ) करणं अहापवत्तं अधमनियट्टियमेव भवाणं । इयरेसिं पढमं चिय भन्न करणं ति परिणामो ॥ ( 1202 ) जा गंठी ता पढमं गठिं समैच्छओ अपुढं तु । अनियट्टीकरणं पुण सम्मत्तपुरखडे जीवे ॥ ( 1203 ) 64 पल्लग - गिरिसरिज्वल - पिवीलिया - पुरिस - पह - जरग्गहिया । कोद्दव - जल - वत्याणि य सामाइयलाभदिता " ॥ (1204 ni.) ruit for feast gahio पुण गंटिओ गओ तइओ । सम्मत्तपुरं एवं जोएज्जा तिण्णि करणाणि । ( 1214 ) सम्मत्तम्मि उ लद्धे पलियपुहुत्त्रेण सावओ होज्जा । चरणो - बसम - खयाणं सागर संखतरा होंति ॥ ( 1222 ) कम्मं कसं भवो वा कसमाओ सिं जओ कसाया तो । कसमाययैति व जओ गमयंति कसं कसाय त्ति ॥ ( 1228 ) सम्मत्तसमेयाई महवया - णुवयाई मूलगुणा । ( 1239 ) निसिभत्तविरमणं पि हु नणु मूलगुणो कहं न गहियं तं ? | वयधारिणु च्चिय तयं मूलगुणो सेसयस्सियरो ॥ ( 1240 ) " सवेऽवि य ऐयारा संजलणाणं तु उदयओ होंति । मूलच्छेज्जं पुण होइ बारसहं कसायाणं " / ( 1249 ni0 ) Page #18 -------------------------------------------------------------------------- ________________ परियायस्स य छेओ जत्थोवट्ठावणं वएसुं च । छेओवट्ठावणमिह तमणइयारे-यरं दुविहं ॥ (1268) "अण-दस-नपुंसि-त्थीय-च्छक्कं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ " ॥ (1284 नि.) एइ संतकम्मं खओवसमिएसु नाणुभावं सो । ( 1293) जं पुण पएसकम्मं नियमा वेएइ तं सदं । (1295) बद्धाऊ पडिवन्नो सेढिगओ वा पसंतमोहो वा । जै कुणै कोइ कालं वच्चै तोऽणुत्तरसुरेसु ॥ (1304) " उवसाम उवणीया गुणमहया जिणचरित्तसरिसंपि । पडिवायंति कसाया किं पुण सेसे सरागत्थे ?" ॥ (1306 नि.) " अणथोवं वणथोवं अग्गीथोवं कसायथोवं च । न हु मे वीससियवं थेपि हु तं बहुं होइ ॥ (1310 नि.) दासत्तं देइ अणं ऐरा मरणं वणो visppNto। sabassa दाहमग्गी दिति कसाया भवमणंतं ॥ (1311) "अण-मिच्छ-मीस-सम्मं अट्ठ नपुंसित्थीवेयछक्कं च । पुमवेयं च खवेइ कोहाईए य संजलणे" ॥ (1313 नि.) "सुयधम्म तित्थ मग्गो पावयणं पवयणं च एगट्ठा । मुत्तं तंतं गंथो पाढो सत्थं च एगहा " ॥ (1378 नि.) अणुओयणमणुओगो सुयस्स नियएण जमभिधेएणं । वावारो वा जोगो जो अणुरूवोऽणुकूलो वा ॥ (1386) अहवा जमत्थओ थोव-पच्छभाषेहिं सुयमणुं तस्स । अभिधेए वावारो जोगो तेणं व संबंधो ॥ (1387) "कस्स न होही वेसो अणभुवगओ य निरुवगारी य । Page #19 -------------------------------------------------------------------------- ________________ अप्पच्छंदमईओ पत्थियओ गंतुकामो य" ॥ (1447 नि.) "विणओणएहिं पंजलियडेहिं छदमणुयत्तमाणेहिं । आराहिओ गुरुजणो सुर्य बहुविहं लहु~ देइ" (1451 नि.) " सेलघण-कुडग-चालणि-परिपूणग-हंस-महिस-मेसे य । मसग-जलूग-बिराली जाहग-गो-भेरी आहेरी"॥(1454नि.) बुढेऽवि दोणमेहे न कण्हभोमाओ लोट्टए उदयं । गहण-धरणासमत्थे इय देयमछित्तिकारिम्मि ॥ (1458) " उद्देसे नीसे य निग्गमे खेत्त-काल-पुरिसे y। कारण-पञ्चय-लक्खण-नए-समोयारणा-णुमए 12"(1484)नि.) "किं कैविहं कस्स कहिं केमु कह केचिरं हवै कालं । कै संतरमविरहियं भ्वा-ग्रिस्-फोस्न्न्-निरुत्ती26॥(1485नि.) गुणपञ्चक्खत्तणओ गुणीवि जीवो घडोब प्न्य्च्क्खो। घडओऽवि घेप्पइ गुणी गुणमेत्तग्गहणओ जम्हा ॥ (1558) अथिदिय-विसयाणं आयाणादेयभावओऽवस । कम्मार इवादाया लोए संडास-लोहाणं ॥ (1568) भोत्ता देहाईणं भोजत्तणओ नरोध भत्तस्स । संघायाइत्तणओ अस्थि य अत्थी घरस्सेव ॥ (1569) जीवोत्ति सत्ययमिणं सुद्धत्तणओ घडाभिहाणं व । jeNa'tyeNa सदत्यं सो जीवो, अह मई होज ॥ (1575) एगत्ते सबगयत्तओ न मोक्खादओ नभस्सेव । कत्ता भोत्ता मंता न य संसारी जहागासं ॥ (1584) एगत्ते नत्थि मुही बहूवघाचि देसनिरुइव । बहुतरवदत्तणो न य मुक्को देसमुक्को व ॥ (1585) Page #20 -------------------------------------------------------------------------- ________________ जीवो वामेत्तत्थो जह कुंभो त्ग्गुन्नोव्ल्ण्भाओ। अहवाऽणुवलंभाओ भिन्नम्मि घडे पडस्सेव ॥ (1586) तम्हा कत्ता भोत्ता बंधो मोक्खो मुहं च दुक्खं च । संसरणं च बहुत्ताऽसबगयत्ते सुजुत्ताई ॥ (1587) जो तुल्लसाहणाणं फले विसेसो न सो विणा हेउं । कज्जत्तणओ गोयम ! घडोब, हेऊ य सो कम्मे ॥ (1613) मुत्तस्सामुत्तिमया जीवेण कहं हवेज संबंधो ? / सोम्म ! घडस्सव नभसा जह वा दबस्स किरियाए ॥ (1635) संताणोऽणाई उ परोप्परं हेउहेउभावाओ। देहस्स प कम्मस्स य गोयम ! बीयं-कुराणं व ॥ (1639) भूइंदिओवलद्धाऽणुसरणओ तेहिं भिन्नरूवस्स । चेया पंचगवक्खोवलद्धपुरिसस्स वा सरओ ॥ (1657) अत्थि सरीरविहाया पैनिययागारओ घडस्सेव । अक्खाणं च करणओ दंडाईणं कुलालो व ॥ (1667) अत्यिदिय-विसयाणं आयाणादेयभावओऽवस्सं । कम्मार इवादाया लोए संडास-लोहाणं ॥ (1668) भोत्ता देहाईणं भोजत्तणो नरो व भत्तस्स । संघायाइत्तणओ अत्थि य अत्थी घरस्सेव ॥ (1669) न व सबहेव खणिओं नाणं pubovlddhsrnnaao| खणिओ न सरै भूयं जह जम्माणंतरविनहो ॥ (1673) परभागादरिसणओ सबाराभागसुहुमयाओ य । उभयाणुवलंभाओ. सहाणुवलद्धिओ मुण्णं ॥ (1696) जं संसयादओ नाणपज्जया तं ca neysNbii। Page #21 -------------------------------------------------------------------------- ________________ सबन्नेयाभावे न संसओ तेण te jutto ॥ (1700) annubhuuy-ditttth-ciNtiy-suy-pyiviyaar-devyaa'nnuuyaa| सिमिणस्स निमित्ताई पुण्णं पावं च नाभावो ॥ (1703) ज्म्म्-ज्रा-जीव्न्न्-म्र्न्न्-रोह्न्ना-हार्-दोह्ला-म्यो। रोग-तिगिच्छाईहि य नारि छ सचेयणा तरवो ॥ (1753) छिक्कपरोइया छिक्कमेत्त-संकोयओ कुलिंगो ch। आसयसंचाराओ वियत्त ! वल्लीवियाणाई ॥ (1754) सम्मादओ य साव-प्पबोह-संकोयणाइओऽभिमया । बौलादओ य सद्दाइविसयकालोवलंभाओ ॥ (1575) मंसंकुरो व सामाणजाइख्वंकुरोवलंभाओ । तरुगण-विदुमलवणो-वलादो सासयावत्था ॥ (1756) भूमिक्खयसाभावियसंभवओ दद्दुरो व जलमुत्तं । अहवा मच्छो व सभाववोमसंभूयपायाओ ॥ (1757) अपरप्पेरियसिरियानियमियदिग्गमणोऽणिलो गो छ । अनलो आहाराओ विद्धिविगारोव्ल्ण्भाओ॥ (1758) त्न्न्वोऽन्न्न्भाइविगार्मुत्त्जाइत्तोऽन्निल्ण्ताई। सत्यासत्थहयाओ निजीव-सजीवरूवाओ ॥ ( 1759) अहणंतोऽविहु हिंसो दुहृत्तणओ मओ अहिमरो छ । बाहिंतो नवि हिंसो सुद्धत्तणओ जहा विज्जो ॥ (1764) पंचसमिओ तिगुत्तो नाणी अविहिंसओ न विव्रीओ। हौ व संपत्ती से मा वा जीवोवरोहेणं ॥ (1765) असुभो जो परिणामो सा हिंसा सो उ वाहिरनिमित्तं । कोवि अवेक्खेज नवा जम्हाऽणेगतियं बझं । ( 1766) Page #22 -------------------------------------------------------------------------- ________________ अंहवा सत्वं वत्थु पइक्खणं चिय मुहम्म ! धम्मेहिं । संभवै वेइ केहिवि केहिवि तदवत्थमचंतं ॥ (1794) को सव्वहेव सरिसो असरिसो वा इहभवे परभवे वा । सरिसासरिसं सवं निच्चानिच्चाइरूवं च ॥ (1795) जह वेह कंचणो-वलसंजोगोऽणाइसंतैगओ वि । वोच्छिज्जइ सोवायं तह जोगो जीव-कम्माणं ॥ (1819) जं चातीता-'णागयकाला तुल्ला जओ य स्ण्सिद्धो। एक्को अणंतभागो भवाणमईयकालेणं ॥ (1828) जह जोग्गम्मि वि दलिए सबम्मि न कीरए पडिमा । (1834 ) logassa'tthi विवक्खो सुद्धत्तणो घडस्स अघडो ब्व । स घडाइ चिय मई न निसेहाओ तदणुरूबो ॥ (1851) तम्हा धम्माऽधम्मा लोयपरिच्छेयकारिणो जुत्ता । इहराऽऽगासे तुल्ले लोगोऽलोगो त्ति को भेओ ? ॥ (1852) लोगविभागाभावे प्द्दिघायाभावोऽन्न्व्त्थाओ। संववहाराभावो संबंधाभावओ होज्जा ॥ ( 1853) परिमियदेसेऽणंता किह माया ? मुत्तिविर्हिय्त्ताओ। नेयम्मि व नाणाई दिडीओ वेमरूवम्मि ॥ (1860) / संकंतदिवपिम्मा विस्य्प्स्त्ताऽस्म्त्त्क्त्था। अणहीणमणुयकज्जा नरभवमसुमं न एंति सुरा ॥ (1875) नवरि जिणजम्म-दिक्खा केवल-निव्वाणमहनिओगेण । भत्तीए सोम्म ! संसयविच्छेयत्थं व एजहण्हा ॥ (1876 ॥ पुन्वाणुरागओ वा समयनिबंधा तवोगुणाओ वा । नरगणपीडा-'णुग्गह-कंदप्पाईहि वा केई ॥ (1877) Page #23 -------------------------------------------------------------------------- ________________ 14 मुत्ताइभावओ नोवलद्धिमंतिंदियाई कुंभो व्य । उवलंभद्दाराणि उ ताई जीवो तदुवलद्धा ॥ ( 1893) पुण्णुकरिस्से सुभया तरतमजोगावगरिसओ हान्नी। तस्सेव खए मोक्खो पत्थाहारोवमाणाओ ॥ (1909) पावुक्करिसेऽहमया तरतमजोगावगरिसओ सुभ्या। तस्सेव खए मोक्खो अपत्थभत्तोवमाणाओ ॥ (1910) साहारणवण्णादि व अह साहार्न्न्म्हेग्म्त्ताए। उक्करिसा-वगरिसओ तस्सेव य पुण्णपावक्खा ॥ ( 1911) एवं चिय दो भिन्नाई होज्ज होज व सभावओ चेव । भवसंभूई, भण्णइ न सभावाओ जओऽभिमओ ॥ (1912) कम्म जोगनिमित्तं सुभोऽसुभो वा स एगसमयम्मि । होजा न उ उभयरूबो कम्मं पि तओ तयणुरुवं ॥ (1935) झाणं सुभमसुमं वा न उ मीसं जं च झाणविरमेऽवि । लेसा सुभाऽसुभा वा सुभममुभं वा तओ कम्मं ॥ (1937) मोत्तूण आउयं खलु दंसणमोहं चरित्तमोहं च । सेसाणं पगईणं उत्तरविहिसंकमो भज्जो ॥ (1939) न य योगो सव्वगओ निकिरिओ ल्क्ख्न्नाइभेआओ। कुंभादौ व्व बहवो पडिवज तमिदभूइव्व ॥ (1957) पुण्णफलं दुक्खं चिय कम्मोदयओ फलं व पापस्स । नणु पावफलेऽवि समं पञ्चकखविरोहिआ चेव ॥ (2004) . विसयमुहं दुक्खं चिय दुक्खपडियारओ तिगिच्छव्व । तं मुहमुवयाराओ न उवयारो विणा तचं ॥ (2006) " अज्ज्ञवसाण निमित्ते आहारे वेयणा प्राघाए। Page #24 -------------------------------------------------------------------------- ________________ फासे आणापाणू सत्तविहं भिजए आउं ॥ (2041 ni0) दंड-कस-सत्थ-रज्जू-अग्गी उदगपडणं विसं वाला। सीउण्हं अरै भयं खुहा पिवासा य वाही य ॥ (2042 ni0) मुत्त-पुरीस-निरोहे जिन्नाजिन्ने य भोयणे भुसो। घंसण-घोलण-पीलण आउस्स उवकमा एए"॥ (2043ni0) कम्मोवकामिज्जइ अपत्तकालंपि जै तओ प्त्ता। अकयागम-कयनासा मोक्खाणासासया दोसा ॥ (2047 ) नहि दीयकालियस्सवि नासो तस्साणुभूइओ खिप्पं । बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो ॥ (2048) सव्वं च पएसतया भुजै कम्ममणुभावओ भइयं । तेणावस्साणुभवे के कयनासादो तस्स ? ॥ (2049) जह वा दीहा रज्जू डज्झइ कालेण पुंजिया खिप्पं । वियओ पडो व सुस्सइ पिंडीभूओ य कालेणं ॥ (2061) उक्कोस-जहण्णाणं जदंतरालमिह पोरिसीणं तं । तेसीयसयविभत्तं बुद्धिं हाणिं च जाणाहि ॥ (2072) " दवा-'भिलाव-चिधे वेए धम्म-त्थ-भोग-भावे य । भावपुरिसो उ जीवो भावे पगयं तु भावेणं " ॥ (2090 ni0) नत्थि पुढवीविसिट्ठो घडो तिजं तेण जुज्जइ अन्न्न्नो। जं पुण घडो ति पुव्वं न आसि पुढवी तओ अन्नो ॥ (2104) अभिहाण-बुद्धि-लक्खणभिन्नाऽवि जहा सदत्यओऽणन्ने । दिक्कालाइविसेसा तह दवाओ गुणाईआ ॥ (2110) "तं च कहं वेइज्जइ अगिलाए धम्मदेसणाई हिं । बज्झइ तं तु भगवओ तैयभवोसकैत्ता णं" ॥ (2123 ni0) Page #25 -------------------------------------------------------------------------- ________________ आया गुरवो सत्यं ति पञ्चया वाऽऽदिमोच्चिय जिणस्स । सपञ्चक्खत्तणओ सेसाण उ तिप्पयारो वि ॥ (2141) " नेगम संगह ववहार उज्जुसुए चेव होइ बोद्धव्वा । सद्दे य समभिरूढे एवंभूए य मूलनया ॥ (2181 नि.) णेगेहि माणेहिं मिणइत्ती णेगमस्स नेरुत्ती। सेसाणंपि नयाणं लक्खणमिणमो सुणह वोच्छं ॥ (2582 नि.) संगहियपिडियत्थं संगहवयणं समासओ बिति । वच्चै विणिच्छियत्यं ववहारो सव्वदवेसु ॥ (2183 नि.) पच्चुप्पन्नग्गाही उज्जुसुओ नयविही मुन्नेअव्वो। इच्छइ विसेसियतरं पच्चुप्पन्नं नओ सद्दो ॥ (2184 नि.) वत्थूओ संकमणं होइ अवत्थू नए समभिरुढे । वंजण-अत्थ-तदुभए एवंभूओ विसेसेइ " ॥ (2185 ni0) दोहिवि नएहिं नीयं सत्थमुलूएण तहवि मिच्छत्तं । जं सविसयप्पहाणतणेण अन्नोन्ननिरवेक्खा ॥ ( 2195) पैवत्थु सामन्नं जह तो णेग न यावि सामन्नं । अह दव्वेसु तदेगं taha'vi सदेसं न सामन्नं ॥ (2199) अह पैवत्थुमिहेगं च तहवि तं नत्थि खरविसाणं व । न य तदुवलक्खणं तं जुज्जइ सव्वगयत्तओ खं व ॥ (2200) तम्हा वत्थूणं चिय जो सरिसो पज्जबो स सामन्न । जो विसरिसो विसेसो स मओऽणत्यंतरं तत्तो ॥ ( 2202) सब्भावा-सब्भावो-भयप्पिओ स-परपज्जओ-भयो । कुंभाऽकुंभा-'वत्तव्योभयरूवाइभेओ सो ॥ (2232) जावन्तो वयणपहा तावन्तो वा न्याऽविस्द्दाओ। Page #26 -------------------------------------------------------------------------- ________________ 17 ते चेव य परसमया सम्मत्तं समुदिया सवे ॥ (2265) न समेन्ति न य समेया सम्मत् नेव वत्थुणो गमगा । वत्थुविघायाय नया विरोहओ वेरिणो चेव ॥ (2266) सव्वे समयंति सम्मं चेगवसाओ नया विरुद्धाऽवि । निच्च-ववहारिणो इव राओदासीणवसवत्ती ॥ (2267) " नत्थि नएहिं विहूणं सुत्तं अत्यो य जिणमए किंचि । आसज्ज उ सोयारं नए नयविसारओ बूया" ॥ (2277 ni0) " मूढनैयं सुयं कालियं तु न नया समोयरंति इहं । अपुहुत्ते समोयारो नत्यि पुहुत्ते समोयारो" ॥ (2279 ni0) सविसयमसद्दहंता नयाण तम्मत्तयं च गिण्हंता । मण्णंता य विरोहं अपरिणामाऽतिपरिणामा ॥ (2292) गच्छेज मा हु मिच्छे परिणामा य मुहुमाइबहुभेए । होजाऽसत्ते घेत्तुं न कालिए तो न्य्विभागो॥ (2293) जस्सेह कज्जमाणं कयं ति तेणेह विजमाणस्स । करणकिरिया पन्ना तहा य बहुदोसपडिवत्ती ॥ (2309) नारंभे चिय दीसइ न सिवाददाए दीसइ तदंते । तो नहि किरियाकाले जुत्तं कजं तदंत म्मि ॥ (2312) पइसमउप्पन्नाणं परोप्परविलक्खणाण सुबहुआणं । दीहो किरियाकालो जै दीसइ किं त्थ कुंभस्स ? ॥ (2315) पैसमयकजकोडीनिरवेक्खो घडगयाहिलासो सि । पैसमयकजकालं थूलमई ! घडम्मि लाएसि ॥ (2318) तेणेव कज्जमाणं नियमेण कयं कयं तु भयणिज । किंचिदिह कन्जमाणं उवरयकिरियं च हुजाहि ॥ ( 2320) Page #27 -------------------------------------------------------------------------- ________________ जं सबहा न वीमुं स मुवि तं न रेणुतेल्लं व सेसेसु असन्भूओ जीवो कहमंतिमपएसे ? ॥ (2340) एवंभूयनयमयं देस-पएसा न वत्थुणो भिन्ना । तेणावत्थुत्ति मया कसिणं चिय वत्थुमिह से ॥ (2345) जह वा जिणिंदपडिमं जिणगुणरहियं ति जाणमाणावि । परिणामविसुद्धत्थं वदह तह किं न साहुंपि ? ॥ (2365) हुन्ज नवा साहुत्तं जैरूवे नत्थि चेव पडिमाए । सा कीस वंदणिज्जा जैरूवे कीस पडिसेहो ? ॥ (2366) असंजय-जैरूवे पावाणुमई मई न प्द्दिमाए। नणु देवाणुगयाए पडिमाए~'vi hunja so doso // (2367) aha paDimAeN na doso jiNabuddhIeN namao visuddhassa / to जहरूवं नमओ जैबुद्धीए कहं दोसो ? ॥ (2368) जै जिणमयं पमाणं मुणित्ति तो बज्झकरणपरिसुद्धं । देवपि वन्दमाणो विसुद्धभावो विसुद्धोत्ति ॥ (2377) छउमत्थसमयचज्जा ववहारनयाणुसारिणी स्वा। तं तह समायरंतो सुज्झइ सबो विसुद्धमणो ॥ (2379) संववहारोऽवि बली जमसुद्धं पि गहियं सुय्विहीए। कोवेइ न सवण्णू वैदै य कयाइ छउमत्यं ॥ (2380) जै जिणमय पवजह तो मा ववहारनयमयं मुयह । ववहारपरिचाए तित्थुच्छेओ जओऽवस्सं ॥ (2382) नहि सबहा विणासो अद्धापज्जायमेत्तनासम्मि । स-परपज्जायाणंतधम्मणो वत्थुणो जुत्तो ॥ (2393) तित्ती समो किलामो सारिक्ख-विवक्ख-पच्चयाईणि । Page #28 -------------------------------------------------------------------------- ________________ अज्झयणं झाणं भावणा य का सम्बनासम्मि ? ॥ (2404) मुह-दुक्ख-बन्ध-मुक्खा उभयनयमयाणुवट्टिणो जुत्ता। एगयरपरिच्चाए स्ब्ब्व्हार्वोच्छित्ती॥ (2417) मुहुमासुचरं चित्तं इंदियदेसेण जेण जे कालं । संबज्झइ तं तम्मत्तनाणहेउ त्ति नो तेण ॥ (2429) होज न विलक्खणाई समयं सामण्ण-भेयनाणाई । (2446) गज्झा मुत्तिगयाओ नागासे जहा पीव्र्स्सीओ। तह जीवलक्खणाई देहे न तदंतरालम्मि ॥ (2465) पयविपडिवत्तीएऽवि मिच्छत्तं किं नु रासीसु । (2480) उवट्टणमुक्केरो संयोभो खवणमणुभवो वाऽवि । अणिकाइयम्मि कम्मे निकाइए पायमणुभवणं ॥ (2514) अह मोक्खसाहणमईएं न bhayaheU'vi ताणि ते ग्ण्यो। वत्थाई मोक्खसाहणमईएं सुद्धं कहं गंयो ? ॥ (2569) सारक्खणाणुबंधो रोदज्झाणं ति ते मई हुना। तुल्लमियं देहाइसु पसत्यमिह तं तहेहावि ॥ (2570) जे जत्तिया पगारा लोए भयहेअवो अविरयाणं । ते चेव य विरयाणं पसत्थभावाण मोक्खाय ॥ (2571) वत्थाई तेण जे जे संजमसाइणमराग-दोसस्स । तं तमपरिग्गहो चिय परिग्गहो जं तदुवघाई ॥ (2574) / सीयत्ताणं ताणं जलण-तणगयाण सत्ताणं । ( 2575) तह निसि चाउकालं सज्झाय-ज्झाण-साहयमिसीणं । महि-महिया-वासो-सा-रयाइरक्खानिमित्तं च ॥ (2576) मयसंवरुज्मणत्यं गिलाणपाणोवगारि वाऽभिमयं । Page #29 -------------------------------------------------------------------------- ________________ 20 मुह पुत्तिया चेवं परुवणिज्जं जहाजोगं ॥ ( 2577 ) संसत्तसत्त - गोरस - पाणयपाणीयपाणरक्खत्थं । परिगलन - पाणघायण - पच्छाकम्माइयाणं च ॥ ( 2578) परिहारत्थं पत्तं गिलाण - बालादुवग्गहत्थं च । दाणमयधम्मसाहण समया चैवं परूप्परओ ॥ ( 2579 ) निरुपमधी संघयणाचउनाणाइसयसत्त संपण्णा । अच्छिद्दपाणिपत्ता जिणा जियपरिसहा सधे ॥ ( 2581 ) उत्तमधि संघयणा पुव्वविदोऽतिसइणो सयाकालं । जिणकप्पियाऽवि कप्पं कयपरिकम्मा पवज्जंति ॥ ( 2591 ) मण - परमोहि - पुलाए आहारग - खवग-उवसमे कप्पे । संजमतिय- केवलि- सिज्झणा य जंबुम्मि बुच्छिण्णा ॥ ( 2593) अस् चेलभोगमेत्ताद जिआचेलयपरीसहो तेण । अजियदिगिंछाइपरीसहोर्3अवि भत्ताइभोगाओ । / ( 2594 ) परिसुद्धजुण्णकुच्छियथोवाऽनिययन्नभोग भोगेहिं । ओ मुच्छारहिया संतेहिं अचेलया होंति ॥ ( 2599 ) जह जलमवगाहंतो बहुचेलो वि सिरवेढियकडिल्लो । भण्णइ नरो अचेलो तह मुणओ संतचेलावि ॥ 2600 ॥ तह थोव - जुन्न - kucchiyacelehi'vi भन्नए अचेलो ति । जह तूर सालिय ! लहुं दे पत्ति नग्गिया मोति ॥ 2601 ॥ "" तव संजमोऽणुमओ निग्गंथं पवयणं च ववहारो । सदुज्जुसुयाणं पुण निवाणं संजमो चैव " ( 2621 नि. ) आया खलु सामइयं पच्चक्खायंतओ हवै आया । सं खलु पश्चक्खाणं आवाए सङ्घदवाणं " ॥ ( 2634 नि.) Page #30 -------------------------------------------------------------------------- ________________ " पढमम्मि सबजीवा बीए चरिमे य स्व्द्वाई। सेसा महत्वया खलु तदेगदेसेण दवाणं" (2637 नि.) .. "जीवो गुणपडिवन्नो नयस्स दवट्ठियस्स सामइयं । ... सो चेव पन्जवट्ठियनयस्स जीवस्स एस गुणो ॥ (2643 नि.) " उप्पजति वियंति य परिणमंति य गुणा न द्वाई। दवप्पभवा य गुणा न गुणप्पभवाइं दवाई ॥ (2648 नि.) उप्पाय-भंगुराणं पइक्खणं जो गुणाण संताणो । दबोवयारमेत्तो जै कीरै तम्मि तन्नाम ॥ (2661) / "जं जं जे जे भावे परिणमै पओग-वीससा दत्वं । तं तह जाणाइ जिणो अपज्जवे जाणणा नत्यि" ॥ (2667नि.) "जस्स सामाणिओ अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, ई केवलिभासि ॥ (2679 नि.) जो समो सवभूएमुं, तसेसुं थावरेसु य । तस्स सामाइयं होइ, ई केवलिभासियं ॥ (2680 नि.) सावजजोगंपरिवजणहा, सामाइयं केवलियं पसत्यं । गिहत्यधम्माःपरमं ति नच्चा, कुज्जा बुहो आयहियं परत्या ॥ (2681 नि.) "सई ति भाणिऊणं विरई खलु जस्स सखिया नत्थि । सो सहविरैवाई चुक्कै देसं च सर्व च" ॥ 2684 नि.). नणु तिविहं तिविहेणं पञ्चक्खाणं सुयम्मि गिहिणोऽवि ॥ तं थूलवहाईणं न सबसावजजोगाणं ॥ (2686) जै किंचिदप्पओयणमप्पप्पं वा विसेसियं वत्थु । पञ्चक्खेज न दोसो सयंभूरमणाइमच्छुच्च ॥ (2687) Page #31 -------------------------------------------------------------------------- ________________ 22 जो वा निक्खमिमणो पडिमं पुत्ताइसंतैनिमित्तं । पडिवज्जेज्ज तओ वा करेज्ज तिविहं पि तिविहेणं ॥ ( 2688 ) जो पुण पुवारद्धाणुज्झियसावज्जकम्मसंताणो । तदणुमैपरिणई सो न तरह सहसा नियत्तेउं ॥ ( 2689 ) " जो नवि वह रागे नवि दोसे दोण्ह मज्झयारम्मि । सो होइ उ मज्झत्थो सेसा सव्वे अमज्झत्था " ॥ (2691 नि.) 46 पुढवि - जल - जलण - वाया मूला-खंध-ग्ग पोर-चीया य । बि-ति- चौ - पंचिंदिय- तिरिय - नारग - देवसंघाया ॥ (2703नि.) " संमुच्छिम - कम्मा - कम्मभूमगनरा तहंतरद्दीवा । भावदिसा दिस्सर जं संसारी निययमेयाहिं " ॥ ( 2704 नि. ) ऊसरदेस दलिय व विज्झाइ वणदवो पप्प । इय मिच्छस्स अणुद उवसमसम्मं मुणेयवं ॥ ( 2734 ) उवसामगसेढिगयस्स होइ उवसामगं तु सम्मत्तं । जो वा अकयतिपुंजो अखवियमिच्छो लहै सम्मं ॥ (2735) " सगयं सम्मत्तं सुए चरित्ते न पज्जवा सवे । देसविर पडुच्चा दोहवि पडिसेहणं कुज्जा " ॥ ( 2751 नि. ) दो वारे विजया गयस्स tiNNa'ccue य छावट्ठी । नरजम्मपुचकोडी पुहुत्तमुकोसओ अहिअं ॥ (2762 ) सम्मत - चरणसहिया सवं लोग फुसे निरवसेसं । सत्त य चोइसभागा पंच य सुयदेसविरईए ॥ ( 2782 नि.) धणिरुप्पाई इंदियगेज्झत्ताओ पयत्तजत्ताओ । पुग्गल संभूईओ पञ्च्चयभेए य भेयाओ ॥ ( 2825 ) पूयत्यमिण सा पुण सिर-कर - पायाइ davasakoo ॥ Page #32 -------------------------------------------------------------------------- ________________ भावस्स य संकोओ मणसा सुद्धस्स विणिवेसो ॥ (2857) सव्वेसु सबधाइसु हएसु देसोवघाइयाणं c। भागेहिं मुच्चमाणो समर समए अणंतेहिं ॥ (2896) " मग्गो अविप्पणासो आयारे विणयया सहायत्तं । पञ्चविहनमोकार करेमि एएहिं हेऊहिं" ॥ (2944 नि.) "अडवोए देसयत्तं तहेव निजामया स्मुद्द्म्मि। छक्कायरक्खणट्ठा महगोवा तेण वुचंति" ॥ (2959 नि.) " राग-दोस-कसाए य, इंदियाणि य पंच वि । परीसहे उवसग्गे, नामयंता नमोऽरिहा" ॥ (2860 नि.) कुप्पवयणेसु पढमो बीओ सहाइएमु विसएसु । विसयादनिमित्तोऽवि हु सिणेहराओ सुयाईमुण्॥(2965) कम्म कसो भवो वा कसमाओ सिंजओ कसाया तो। कसमाययंति व जओ गमयंति कसं कसाय त्ति ॥ (2978) नाम ठवणा दविए उप्पत्ती पच्चए य आएसे। रस-भाव-कसाएऽवि य परूवणा तेसिमा होइ ॥ (2980) इंदो जीवो स्बोव्ल्द्धिभोग्प्र्मेस्र्त्त्न्नो। सोत्ताइभेयमिदियमिह तल्लिंगाइभावाओ ॥ (2993) विसयग्गहणसमत्थं उवगरणं इंदियंतरं तंपि । पि। . . जं नेह तदुवघाए गिण्हइ निवत्तिभावेऽवि ॥ (2996) लधुवओगा भाविदियं तु लद्धित्ति जो खओवसमो । होइ तदावरणाणं तल्लामे चेव सेसंपि ॥ (2997) पंचेन्दिउब बौलो नरोव स्ब्विसोव्ल्ण्भाओ। तहवि न भण्णइ पंचेंदिउत्ति बज्झेंदियाभावा ॥ (3001) Page #33 -------------------------------------------------------------------------- ________________ परिसोढवा जइणा मग्गाविच्चुइ-विणिजराहेऊ । जुत्ता परीसहा ते खुहादओ होंति बावीसं ॥ (3004) हास-प्पओस-वीमंसओ विमायाए~ वा भवो दियो। एवं चिय माणुस्सो कुसीलपडिसेवणचउत्थे ॥ (3006) तिरिओ भय-प्पओसा-हारावच्चाइरक्खणत्थं वा । घट्ट-त्थंभण-पवडण-लेसणओ चाऽऽयसंवेओ ॥ (3007) अरहंतागारवई ठवणा नामं मयं न्मोकारो। भावेणंति य भावो दवं पुण कोरमाणो त्ति ॥ (3010) " अरहंतनमोकारो एवं खलु वण्णिओ महत्यो त्ति । जो मरणम्मि उवग्गे अभिक्खणं कीरई बहुसो" ॥(3015नि.) मोत्तुंपि बारसंग मरणाइभएसु कीरए जम्हा । अरहंतनमोकारो तम्हा सो बारसंगत्यो ॥ (3017) एगम्मिवि जम्मि पए संवेगं कुणै वीयरायमए । सो तेण मोहजालं छिंदै अझप्पओगेणं ॥ (3021) "कम्मे सिप्पे य विजाए, मते जोगे य आगमे । अत्थ-जत्ता-अभिप्पाए, तवे कम्मक्खए इय" ॥ (3028नि.) "दीहकालरयं जंतुकम्मं से-सियमट्टहा । सियं धतंति सिद्धस्स, सिद्धत्तमुवजायै" ॥ (3029 नि.) " नाऊण वेयणिज्ज ऐबहुयं आउगं च थोवागं । गंतूण समुग्घायं खवेइ कम्मं निरवसेस" ॥ (3030) आवजणमुवओगो वावारो वा तदत्थमाईए । अंतीमुहुत्तमेत्तं काउं कुरुए समुग्घायं ॥ (3051) सेलेसो किल मेरू सेलेसी होइ जा तदचलया । Page #34 -------------------------------------------------------------------------- ________________ हौं व असेलेसी सेलेसीहोइ थिरयाए । / (3065 ) अहवा सेलु व्व इसी सेलेसीहोइ सोऽतिथिर्याए। से व अलेसीहोई सेलेसीहोअलोवाओ ॥ (3066) सील व समाहाणं निच्छयो सव्वसंवरो सो य । तस्सेसो सीलेसो सेलेसी होइ तदवत्था ॥ (3067) शाणं मणोविसेसो तदभावे तस्स संभवो क्त्तो?| भण्णइ भणियं झाणं समए तिविहेऽवि करणमि ॥ (3070) " जत्थ य एगो सिद्धो तत्थ अर्णता भवक्खयविमुक्का । अन्नोऽन्नसमोगाढा पुट्ठा सत्वेऽवि लोगते " ॥ (3176 नि.) "फुसइ अणते सिद्धे सव्वपएसेहिं नियमओ सिद्धो । तेऽवि असंखिजगुणा देसपएसेहिं जे पुट्ठा" (3177 नि.) , मुत्तिमयामवि य समाणदेसया दीसए पईवाणं । गम्मै परमाणूण य मुत्तिविमुक्कसुः का संका ? ॥ (3982) " इहलोए अत्थ-कामा आरोग्ग-अभिरई य निस्स्फ्त्ती। सिद्धी य सग्ग-मुकुलपज्जायाई य परलोए " ॥ (3223 ni0) " इहलोगम्मि तिदंडी सादिव्वं माउलुंगवणमेव । परलोए चंडपिंगल इंडियजक्खो य दित्तुण्ता"॥ (3224 निः) पूयाणुवगाराओ अपरिगहाओ विमुत्तिभावाओ । दूराइभावओ वा विफला सिद्धाइपूयत्ति ॥ (3229) जिण-सिद्धा दिति फलं पूयाए केण वा पवण्णमिणं । धम्माऽधम्मनिमित्तं फलमिह जं सव्वजीवाणं ॥ (3230) तं पुग्णं पावं वा ठियमत्तणि बज्झपञ्चयाविक्खं । कालंतरपागाओ देइ फलं न परओ लभं ॥ (3238) Page #35 -------------------------------------------------------------------------- ________________ जह सो पत्ताणुग्गहपरिणामाओ फलं सओ लहै । तह गिण्हंतोऽवि फलं तदणुग्गहओ सओ लहै ॥ (3244) हारी वि हरणपरिणामदृसिओ बज्झपच्चयाविक्खं । पावो पावं पावै जं तत्तो से फलं होइ ॥ (3245) . निययपरिणामौ च्चिय सिद्धं जिणसिद्धपूयाए । (3246) कज्जा जिणाइपूया परिणामविसुद्धिहेउओ निचं । (3247) जै वीयरागदोस मुणिमकोसिज कोइ दुत्त्त्त्प्पा। कोव-प्पसायरहिओ मुणि त्ति किं तस्स नाधम्मो ? ॥ (3257) हिंसामि मुसं भासे हरामि परदारमाविसामि त्ति । चिंतेज कोइ न य चिंतियाण कोवाइसंभूई ॥ (3259) तहवि य धम्मा-'धम्मो दयाइसंकप्पओ तहेहावि । वीयकसाए सवओऽधम्मो धम्मो य संथुणओ ॥ (3260) सो य निययप्पसाओऽवस्सं जिण-सिद्धपूयणाउत्ति । जस्स फलमप्पमेय तेण तयत्यो पयत्तोऽयं ॥ (3262) 'नाणाइमयत्ते sai pujjA kov-ppsaay-virhaao| निययप्पसायहेडं नाणाइतियं व जिण-सिद्धा ॥ (3363) संतेऽवि जो कसाए निगिण्हइ सोऽवि तत्तुल्लो । (3265) पूयारंभो नणु सपरिणामसुद्धत्थमक्खाओ । (3266) न परपरिग्गहौ चिय धम्मो किंतु प्रिन्नाम्सुद्धीओ। pUyAapariggahammi'vi सा य धुवा तो तदारंभो ॥ (3272) एवं जिणाइपूया स्द्धास्ण्वेग्मुद्धिहेऊओ। . अपरिम्गहा वि धम्माय होइ सीलव्वयाई व ॥ (3276) जं चिय मुत्तिविउत्ता मुत्ता गुणरासओ विसेसेणं । Page #36 -------------------------------------------------------------------------- ________________ 27 तेणं चिय ते पुज्जा नाणाइतियंव मोक्खत्थं ॥ ( 3277 ) मुत्तिमओऽविन मुत्ती इज्जर किन्तु जे गुणा तस्स । ते मुत्तिउत्तिश्चिय नणु सिद्धगुणाणं तु सा नत्थि ॥ (3279) पूया मुत्ति-गुणाणं संबंधे फलयतीह को हेऊ ? / अनो परिणामाओ तस्स य को केण संबंधो ? / / ( 3280 ) निययत्थो परिणामो बज्झत्थालंबण निमित्तमिचागो । देइ फलं सव्वो चिय सिद्धगुणालंबणो चेवं ॥ ( 3281 ) जह दूत्येव घिई बंधुम्मि सरीरपुट्ठिबलहेऊ । तणुदोब्बलाइफको कत्थइ सोगाइसकप्पो ॥ ( 3282 ) तह परिणामो- सुद्धो धम्मफलो होइ दूरसंयेऽवि । अविसुद्धो पावफलो दूरासन्नं ति को भेओ ? ॥ (4283 ) परिणामो बज्झालंबणो सया चैव चितधम्मो ति । " विष्णाणं पिब तम्हा सुहबज्झालंबणपयत्तो ॥ ( 3286 ) सुहपरिणामनिमित्तं होज्ज सुहं जै तओ सुहो होज्ज । उम्मत्तस्स व न उ सो सुहो विवज्जासभावाओ ॥ ( 3290 ) पक्खतिहओ दुगुणिया दुरूवरहिया य सुकपक्खम्मि । सतहिए देवसि तं चिय ख्वाहियं रत्तिं " ॥ ( 3349 नि. ) " अणुरतो भत्तिगओ अमुई अणुअत्तओ विसेसन्नू । उज्जुतो अपरितंतो इच्छियमत्थं लहै साहू " ॥ (3402) पुव्वाभिमुओ उत्तरमुह व dijjAshavA परिच्छेज्जा । जाए जिणादओ वा दिसाइ जिणचेइयाई वा ॥ ( 3406 ) चाउछ सिं पण्णरसिं वज्जेज्ज अट्ठमिं च नवमिं च । छट्टइइ च चत्थीं च बारसिं च सेसासु देज्जाहि ॥ ( 3407 ) Page #37 -------------------------------------------------------------------------- ________________ 28 मियसिर अड्डा पुस्से तिन्नि य पुवाई मूलमस्सेसा । हत्यो चित्ता य तहा दस विद्धिकराई नाणस्स ॥ (3404) पियधम्मो दधम्मो संविग्गोऽवजभीर असढो y। . खंतो दंतो गुत्तो थिरवय जींदिओ उज्जू ॥ (3410) सई त्रिय पैसमयं उपजइ नासए य निच्चं च । एवं चेव य सुह-दुक्ख-बंध-मोक्खाइसम्भावो ॥ (3435) भण्णइ गुरुकुलवासोवसंगहत्यं जहा गुणत्थीह । निश्चं गुरुकुलवासी हविज सीसो जओऽभिहियं ॥ (3458) नाणस्स होइ भागी थिरतरओ दसणे चरिसे य । धन्ना आवकहाए. गुरुकुलचासं न मुंचंति ॥ (3459) गीयावासो रई धम्मे, अणाययणवजणं । निग्गहो य कसायाणं, एयं धीराण सासणं ॥ (3460) Avassaya'pi निचं गुरुपामूलम्मि देसियं होइ। vIsuM'pi हु संवसओ कारणओ जदभिसेजाए ॥ (3461) किचाकिचं गुरवो विदंति विणयपडिवत्तिहेउं च । उस्सासाई पमोत्तुं तदणापुच्छाइ पडिसिद्धं ॥ (3464) गुरुविरहम्मि य ठवणा गुरूवएसोवदंसणत्यं च । जिणविरहम्मि व जिणविंबसेवणामंतणं सफलं ॥ 3465) रनो व परोक्खस्स वि जह सेवा मंतदेवयाए वा। तह चेव परुक्खस्स वि गुरुणो सेवा विणयहेऊ ॥ (3466) विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाउ विप्पभुक्कस्स, कओ धम्मो को तवो ? ॥ (3468) विणभोवयार माणस्स भंजणा पूयणा गुरुजणस्स । Page #38 -------------------------------------------------------------------------- ________________ 29 तित्ययराण य ANA सुयधम्माऽऽराहणाऽकिरिया ॥ (3469) कसिणं दवं सई तहेसो वा विव्क्ख्याभिमो। दवे तसम्मि य सबासवे चउम्भंगो ॥ (3486) आया चेव अहिंसा आया हिंसत्ति निच्छओं एस । जो होइ अप्पमत्तो अहिंसओ हिंसओ इयरो ॥ (3536) पुत्ताइसंतैनिमित्तमित्तमेक्कारसिं पवण्णस्स । जपंति केइ गिहिणो दिक्खामिमुहस्स तिविहं ति ॥ (3544) " नायम्मि गिण्डियत्वे अगिण्डियव्वम्मि चेव अत्यम्मि । जइयत्वमेव ई जो उवएसो सो नो नाम " ॥ (3592 नि.) " सव्वेसि पि नयाणं बहुविहवत्तवयं निसामित्ता। तं सवनयविसुद्धं जं चरण-गुणडिओ साहू ॥ (3593 नि.) ःअल्न् 2CSREng AVINOORNO 25ER2E * इति श्रीविशेषावश्यकभाष्यस्य विशेषोपयुक्ताः गाथा Page #39 -------------------------------------------------------------------------- Page #40 -------------------------------------------------------------------------- ________________ // एण्नमः ॥ OMnamaH सिद्धं ॥ श्रीसर्वज्ञाय नमः ॥ ॥ अथ shriivicaarsaarprkrnnpraarNbhH|| पणयजणपूरियासो भ(ग)यट्ठतासो गुणाण आवासो । उवसग्गवग्गनासो जयौ जए जिणवरो पासो ॥ 1 ॥ मुणिरायतिलयभूओ anycnbhuycriykycmukaaro| सिरिधम्मघोससूरी वद्दियचूडामणी जयौ ॥ 2 ॥ तस्स य सीसो गुणरयणजलानही लदिबुद्धिसंजुत्तो । पढमो बुहजणनिलओ पंडियपउमप्पहो जयौ ॥ 3 ॥ चारित्तचकवट्टी खमदमसहिओ सहाइ मियवयणो । सिरिदेवप्पहसूरी सुसिद्धहत्यो जए जयौ ॥ 4 ॥ पज्जुन्नसूरिलिहिये वियारलेसं जिणाण समयाओ । नमिउं देवं सुगुरुं सपरत्यं ताण सीसेण ॥ 5 ॥ सुयसायरो अपारो आउं थोवं वयं च दुम्मेहा । तं किंपि सिक्खियत्वं जं कज्जकरं च थोवं च ॥ 6 ॥ जिणसमय नत्वा वीरं जिनाधीशं, सूरिं चा नन्दसागरं । छायां विचारसारस्य विदधे संस्कृतामहं ॥ 1 ॥ . प्रणतजनपूरिताशो गताष्टत्रासः गुणानामावासः । उपसर्गवर्गनाशको जयतु जगति जिनवरः पाव्ः॥1॥ मुनिराजतिलकभूतोऽत्यद्भुतचरित्रकृतचमत्कारः । श्रीधर्मघोषसूरिर्वहिकडामणिर्जयतु ॥ 2 ॥ तस्य च शिष्यो गुणरत्नजलनिधिः लब्धिबुद्धिसंयुक्तः । प्रथमो बुधजननिलयः पंडितः पद्मप्रभो जयतु 3 चारित्रचक्रवर्ती क्षमादमसहितः सहायी (सभायाम) मितवचनः । श्रीदेवप्रभसूरिः susiddhahasto jagati jytu||4||prdhumnsri (भिः)लिखित (लभ्भितं) विचारलेशं जिनानां समयात् नत्वा देवं सुगुरुं स्वपरार्थं तेषां शिष्येण ॥ 5 ॥ श्रुतसागरोऽपारः आयुः स्तोकं वयं च दुर्मेध्स्ः। तत् किमपि शिक्षितव्यं यत् कार्यकरं च स्तोकं ॥ ॥ Page #41 -------------------------------------------------------------------------- ________________ काणणाओ सुमणं व विणित्तु सारमुवएसं । विरयामि जिणवयारं (I) मालव हियठिया सम्मं ॥ 7 ॥ अवि मंदरपि चुन्निज दढसिलाबंधणंपि सीसेणं । न य नीखयवक्खाणं तीरै काऊण सुत्तस्स ॥ 8 ॥ सदनईणं जा हुज वालुया सबौदहि जं उदयं । तत्तो अणंतगुणिओ अत्थो एगस्स मुत्तस्स ॥ 9 ॥ अवसप्पिणित्तिअवसप्पिणि अवसप्पिणी छहिं छहिं अरएहिं जंति दो कमसो । दस भरहेरवएसु विदेहपणगेवि नो हुंति ॥ 10 ॥ मूसमसूसमारओ पढमो चउअयरकोडिकोडीओ । तत्थ नर तिकोसौच्चा तिपलियाऊ जुयलधम्मा ॥ 11 ॥ पिठिकरंडसयाई दो छप्पन्नाई अवच्चपालणया । औणावन्न दिणाई अट्ठमभत्तस्स आहारो ॥ 12 ॥ सूसमसूसमभावं अणुहवमाणाण जुयलधम्मीणं । तिरियाविय गयमाई एरिस नवरं छकोसुच्चा ॥ 13 ॥ मूसमारओ बीओं तिकोडीउअयरपरिमाणो । दो पलिया दो कोसा परिमाणं जुयलदेहीणं ॥ 14 ॥ छठस्स य आहारो चउसहि दिणाण पालणा तेसि । पिढिकरंडाण जिनसमयकाननात सुमन इवावचित्य सारमुपदेशम् । विरचयामि जिनवचांसि मालेव हृदयस्थिता (हितार्थाय) सम्यक ॥ 7 ॥ अपि मंदरमपि चूरयेद् दृढशिलाबंधनमपि शीर्षेण । न च निश्शेषं व्याख्यानं शक्यते कर्तुं सूत्र्स्य्॥दास्र्व्न्दीनां या भवेयु. लुकाः सर्वोदधीनां यदुदकम । तस्मादनन्तगुणितोऽर्थ एकस्य सूत्र्स्य्॥9॥अव्स्र्पिन्नीति-अव्स्र्पिन्न्युत्स्र्पिन्न्यौ षड्भिः षड्भिःअरकैर्यातो वे क्रमशः दशभरतैरवतेषु विदेहपंचकेऽपि न भ्व्त्ः॥10॥ सुषमसुषमोऽरकः प्रथमः चतुरतरकोटिकोटिकः तत्र नराः त्रिक्रोशोच्चाःत्रिपल्यायुषः युग्ल्ध्र्मान्न्ः॥11॥पृस्स्त्थ्क्र्ण्द्द्कान्नि शते व षट्पंचाशदधिके अपत्यपालना एकोनपंचाशदिनान् अष्टमभक्तेन (तुर्यदिने) आहार्ः॥12॥सुस्स्म्सुस्स्म्भाव्म्नुभ्व्तां युग्ल्र्मिन्नां। तिर्यश्चोऽपि च गजादय ईशा नवरं ssttkoshoccaaH॥13||सुस्स्मोऽर्. को द्वितीयः त्रिकोटिकोटिकातरपरिमाणः । द्वे पल्ये (आयुः) द्वौ क्रोशौ परिमाणं युगलदेहिनाम् ॥14॥स्स्स्स्त्थ्स्य् (तृतीयदिने) चाहारः पतुःषष्टि दिनान पालना तेषाम् । पृष्ठकरंडामां शतं अष्टाविंशत्य Page #42 -------------------------------------------------------------------------- ________________ 33 सयं अठ्ठावीसं तु यवं । / 15 / / सुसमद्सम तइओ दुकोडिकोडीओ कालमाणेणं । गाउयौच्चा पलिओ माउणो वज्जसंघयणा ॥ 16 ॥ चउसठ्ठीपिट्ठिकरंडयाण मणुयाण तेसिमाहारो । भत्तस्स चउत्थस्य उणसीइ दिणाण पालणया ॥ 17 ॥ अरए सुवि एए तीसुं जुयलाई हुंति लोयाणं । दसविहकप्प हुमकयसमत्थभोगप्पसिद्धा उ ॥ 18 ॥ मतंगया य 1 भिंगा 2 तुडियंगा 3 दीव 4 jor3a 5 चितंगा 6 / चित्तरसा 7 मणिगंगा 8 गेहागारा 9 अणिगिणा य 10 / 19 / / मत्तंगेसु य मज्जं 1 सुहपिज्जं भायणाणि भिंगेसु 2 / तुडियंगेसु य तुडियाई हुंति बहुप्पयाराई 3 ॥ 20 ॥ दीवसिहा 4 जोइसनामगा 5 य एए करेंति उज्जयं 5 | चित्तंगे य मल्लं 6 चित्तरसा भोयणाए 7 ॥ 21 ॥ मणियंगेसु य भूसणवराई 8 भवणाइ भवणरूक्खेसु 9 तह अणीणेसु धणियं वत्थाई बहुप्पयाराई 10 ॥22॥ ओसपिणी इमीसे तैये अरयंमि पच्छिमे भागे । पलिओ मट्टभाए सेसंमि उ कुलगरुप्पत्ती ॥ 23 ॥ पढमि धिकं तु ज्ञातव्यम् ॥ 15 ॥ सुषमदुष्षमः तृतीयः द्विकोटिकोटिक: कालमानेन । गव्यूतोच्चाः पल्योपमायुषो व्ज्र्स्ण्ह्न्नाः॥ 16 ॥ चतुःषष्टिः पृष्ठकरंडकानां मनुजानां तेषामाहारः । भक्तस्य चतुर्थस्य (द्वितीये दिने ) च एकोनाशीतिं दिनान् पालना ॥ 17॥ अरकेष्वप्येतेषु त्रिषु युगलानि भवन्ति लोकानाम् । दशविधकल्पद्रुमकृतसमस्त भोगप्रसिद्धानि तु ॥ 18 ॥ मत्तांगकाश्च भृंगाः त्रुटितांगा द्वीपज्योतिश्चित्रांगाः । चित्ररसा मण्यंगा गेहाकारा अननकाश्च ॥19॥ मत्तांगेषु च मद्यं सुखपेयं भाजनानि भंगेषु । त्रुटितांगेषु च त्रुटितानि भवन्ति बहुप्रकाराणि ॥20॥ द्वीपशिखाज्योतिः सनामका चैते कुर्वन्ति उद्यो तम् । चित्रांगेषु च माल्यं चित्ररसा भोजनार्थाय ॥ 21 ॥ मण्यंगेषु च भूषणवराणि भवनानि भवनवृक्षेषु । तथा बाढं अननेषु वस्त्राणि बहुप्रकाराणि ॥22॥ अवसर्पिण्या अस्याः तृतीयेऽर के पश्चिमे भागे । पल्योपमाष्टमभागे शेषे तु कुलकरोत्पत्तिः ॥23॥ प्रथमोऽत्र विमल. Page #43 -------------------------------------------------------------------------- ________________ स्थ विमलवाहण 1 चक्खुम 2 जसमं 3 चउत्थमभिचंदे 4 / तत्तो पसेणै 5 पुण मरुदेवे चेव 6 नाभी य 7 ॥ 24 ॥ नव धणुसयाई पढमो 1 अट्ट य 2 सत्त 3 द्धसत्तमाइं च 4 / छच्चेव 5 अद्धछट्ठा 6 पंचसया पंचवीसा य 7 ॥ 25 ॥ चक्खुम 1 जसमं च 2 पसेणई य 3 एए पियंगुवन्नाभा । अभिचंदो ससिगोरो 4 निम्मलकणगप्पभा सेसा ॥ 26 ॥ चंदजस 1 चंदकता 2 सुरूव 3 पडिरूव 4 चक्खुमंता य 5 / सिरिकंता 6 मरुदेवी 7 कुलगरपत्तीण नामाई ॥ 27 ॥ संघयणं संठाणं उच्चत्तं चैव कुलगरेहिं समं । बन्नेण एगवन्ना सबाउ पियंगुवन्नाओ ॥ 28 ॥ उसभस्स निव्वुयस्स य उहरिया इगुणमवै पक्खा य । कप्पतरुजुयल धक्का विवाहसिप्पाइ जायमओ ॥ 29 ॥ चौरासीपुबेहिं ऊणेहिं तैयारयमझमि । उप्पन्नो तह सिद्धो रिसहजिणो पढमतित्थयरो ॥ 30 ॥ रिसहसमआउमाणं पंचविदेहेसु उत्तमनराणं । सेसाण पुचकोडी पंचधणूसयतणुच्चत्तं ॥ 31 ॥ पुवस्स य परिमाणं सरि खलु हुंति वाहनः चक्षुष्मान यशस्वी चतुर्थोऽभिचन्द्रः । ततः प्रसेनजित् पुनः मरुदेवश्चैव नाभिश्च ॥ 24 ॥ नव धनुःशतानि प्रथमः अष्ट च सप्त अर्धसप्त च । षडेव अर्द्धषट् पंच शतानि pNcviNshtishc॥25|| चक्षु. ज्मान यशस्वी च प्रसेनजिच्च एते प्रियंगुवर्णाभाः । अभिचन्द्रः शशिगौरः निर्मलकमकप्रभाः शेषाः ॥ 26॥ चन्द्रयशाः चन्द्रकान्ता सुरूपा प्रतिरूपा चक्षुष्मती c। श्रीकान्ता मरुदेवी कुलकरपत्नीनां नामानि ॥ 27 ॥ संहननं संस्थानं उच्चत्वं कुलकरैः सममेव । वर्णेन एकवर्णाः सर्वाः piyNguvrnnaaH॥28||Rssbhe निर्वृत्ते चोद्धृता एकोननवतिः पक्षाश्च । कल्पतरुयुगलौ (धमौं) विरतौ विवाहशिल्पादि जातमतः ॥ 29 ॥ चतुरशीति (लक्ष) पूर्वेषु ऊनेषु तृतीयारकमध्ये । उत्पन्नः तथा सिद्ध ऋषभजिनः प्र्थ्म्तीर्थ्क्र्ः॥30॥ ऋष. भसममायुर्मानं पंचसु विदेहेषु उत्तमनराणाम् । शेषाणां पूर्वकोटिः पंचधनुःशतानि तनूञ्चत्वम् ॥ 31 ॥ पूर्वस्य च परिमाणं सप्ततिः खलु भवन्ति कोटिलक्षाः । षट्पंचाशच सहस्राणि बोद्धव्यानि वर्षको Page #44 -------------------------------------------------------------------------- ________________ कोडि लक्खाओ । छप्पन्नं च सहस्सा बोद्धद्या वासकोडीणं ॥ 705600000000000 // 32 // दूसमसुसम चउत्थो इग कोडाकोडि होइ किंचूणा । ऊणतं पुण एवं बायाला वच्छरस्सहस्सेहि ॥ 33 ॥ इह पुत्वकोडिआउं उच्चत्तं धणुसयाई पंचेव । बासहि महापुरिसा तह परलोयंमि संपत्ता ॥ 34 ॥ आउं देहपमाणं बलविरिय कमकमेण हीणयरं । कालाणुभावओ इह जायै सबंपि हीणयरं ॥ 35 ॥ अंते वीरो सिद्धो गुणनवैपक्ख उवरियसेसे । दूसम पंचमारओ इगवीसा वरससहसेहिं ॥ 36 ॥ वुच्छिन्नंमि चरित्ते दूसमदूसमारो पुणो cha8o । इगवीसवरिससहसो बिलवास नरा दुहत्थुच्चा ॥ 37 ॥ वीसवरिसाउ मणुया इत्थी सोलस छवास गब्भधरा । दसायरकोडिकोडि उस्सप्पिणी ई विवरीया ॥ 38 ॥ ओसप्पिणुवसप्पिणी बारसारगेसु होइ संमत्तं । तियचौपंचसु विरई avasappuvasappi ticautthe // 39 // अवसप्पिणिअरछक्के आउपमाणाउ एवमाईए । खणि 2 परिहाणिपरं बीए छक्कमि व्द्दुति॥40॥ टीनाम् ॥ 32 ॥ दुष्षमसुषमश्चतुर्थ एका कोटाकोटिः भवति किण्चिद्ना। ऊनत्वं पुनरेतद् द्वाचत्वारिंशता वत्सरसहौः ॥ 33 ॥ इह (तुर्येऽरके ) पूर्वकोटि: आयुरुच्चत्वं धनुःशतानि प्ण्चैव्। द्वाषष्टिः महापुरुषाः तथा परलोके स्ण्प्राप्ताः॥34॥ आयुर्देहप्रमाणं बलवीर्य क्रमेण क्रमेण हीनतरम् । कालानुभावत इह जायते सर्वमपि हीन्त्र्म्॥35॥अन्ते वीरः सिद्धः एकोननवतौ पक्षेषूद्धतशेषेषु । दुष्षमः पंचमोऽरक एकविंशत्या वर्षसहस्त्रैः ॥ 36 ॥ व्युच्छिन्ने चारित्रे दुष्षमदुप्षमोऽरकः पुनः षष्ठः । एकविंशतिवर्षसहस्रः बिलवासिनो नराः द्विहस्तोच्चाः ॥ 37 ॥ विशतिवर्षायुषो मनुजाः स्त्रियः षोडश ( वर्षायुषः ) षवर्षगर्भधराः । दशातरकोटाकोटीः उत्सर्पिण्यां विप्रीताः॥38॥ अवसर्पिण्युत्सर्पिण्यो दशसु अरकेषुभवति सम्यक्त्वं । तृतीयचतुर्थपंचमेषु विरतिरवसर्पिण्यां उत्सर्पिण्यां तृतीय्च्तुर्थ्योः॥39॥अव्स्र्पिन्न्य्र्क्स्स्त्त्के आयुःप्रमाणे एव्मादौ। क्षणे क्षणे परिहाणिपरे द्वितीये षट्के व्र्द्ध्ते॥40॥अक्र्म्भूम्य् इति-हैमवंतानि Page #45 -------------------------------------------------------------------------- ________________ स्थाप्ना(1)| अकम्मभूमीउत्ति-हेमवय 1 हरिसवासं 2 देवकुरू 3 तहय उत्तरकुरूवि 4 / हैरम्मय 5 हेरन्नवय 6 इय छ भूमीउ पंचगुणा ॥ 41 ॥ कम्मभूमीउत्ति-भरहाई 5 विदेहाई 5 एरवयाई 5 च पंच पत्तेयं । भन्नति कम्मभूमीउ धम्मजणगा उ पन्नरस ॥ 42 ॥ देसा अणारियत्ति-सगजवणसबर बब्बर खसपारसहोण खासिया दमिला । हयकन्ना गयकन्ना अन्नेवि अणारिया बहवे ॥ 43 ॥ पावा य चंडकम्मा अणारिया निग्षिणा निरणुतावा । धम्मुत्तिअक्खराई सुमिणेविन नज्जए जेसु ॥ 44 ॥ सड्ढपणवीसआयरिय देसत्तिरायगिह मगह 1 चंपा अंगा 2 तह तामलित्ति वंगा य 3 / कंचणपुरं कलिंगा 4 वाणारसि चेव कासी य 5 ॥ 45 ॥ साकेय कोसला 6 गयपुरं च कुरु 7 सोरियं कुसट्टा य 8 / कंपिल्लं पंचाला 9 अहिछत्ता जंगला चेव 10 ॥ 46 ॥ बारवई य सुरट्ठा 11 मिहिल विदेहा य 12 वच्छ कोसंबी 13 नंदिपुरं संडिल्ला 14 भदिलपुरमेव मलया य ॥ 15 ॥ 47 ॥ वैराड वच्छ 16 वरुणा अच्छा 17 हरिवर्षा देवकुरव तथोत्तरकुरवोऽपि । रम्यक् हैरण्यवतं चेति षट भूम्य्ःप्न्य्च्गुन्नाः॥41॥क्र्म्भूम्य् इति-भरतानि विदेहानि ऐरवतानि च पंच प्रत्येकम् । भण्यन्ते कर्मभूमयो धर्मजनन्यः पञ्चदश ॥ 42 ॥ देशा अनार्या इति-शकयवनशबरबर्बरखसपारसहोणखासियाद्र. मिलाः । हयकर्णा गजकर्णा अन्येऽप्यनार्या भ्व्ः॥43॥ पापाश्च चंड. कर्माणः अनार्या निघृणा निरनुतापाः । धर्म इत्यक्षराणि स्वप्नेऽपि न ज्ञायते येषु ॥ 44 ॥ सार्द्धपंचविंशतिरार्यदेशा इति-मगधासु राजगृहं 1 अङ्गेषु चम्पा 2 तथा वङ्गेषु ताम्रलिप्तिः 3 कलिङ्गेषु काञ्चनपुरं 4 वाराणसी काशीषु 5 ॥ 45 ॥ कोशलासु साकेतं 6 कुरुषु गजपदं 7 कुशावर्त शौर्यपुरं 8 / पाञ्चालेषु काम्पील्यं 9 जङ्गलासु अहिच्छत्रा 10 चैव ॥ 46 ॥ सुराष्ट्रासु द्वारिकावती 11 विदेहेषु मिथिला 12 वत्से कौशाम्बी 13 / शाण्डिल्ये नन्दीपुरं 14 मलये च भद्दिलपुरम् 15 ॥ 47 ॥ वैराटे वत्सं 16 Page #46 -------------------------------------------------------------------------- ________________ तह मित्तियावै दसन्ना 18 मुत्तियमई य चेई 19 वीयभय सिंधुसोवीरा 20 ॥ 48 ॥ महुरा य सूरसेणा 21 पावा भंगीय 22 मास पुरिवट्टा 23 / सावत्थी य कुणाला 24 कोडीवरिसं च लाढा य ॥ 49 ॥ सेयवियाविय नयरी केइयाद्धं च 25 ॥ आरियं भणियं । जत्थुप्पत्ति जिणाणं चक्कीणं रामकण्हाणं ॥ 50 ॥ वीसतित्थयरनामकम्मजणठाणत्ति-अरिहंत 1 सिद्ध 2 पवयण 3 गुरु 4 थेर 5 बहुस्सुए 6 तवस्सीसुं 7 / वच्छल्लया य एसिं अभिक्ख नागोवओगे य 8 ॥ 51 ॥ दंसण 9 विणए 10 आवस्सए य 11 सोलवए 12 निरइयारो । खणलव 13 तव 14 चियाए 15 वेयावच्चे 16 समाही य 17 ॥ 52 ॥ अप्पुबनाणगहणे 18 सुयभत्ती 19 पवयणे पभावणया 20 / एएहिं कारणेहिं तित्थयरत्तं लहै जीवो ॥ 53 ॥ पढमेण पच्छिमेण य एए सोवि फासिया ठाणा । मज्झिमएहि जिणेहिं एगं दो तिनि सबेवा ॥ 54 ॥ चउभेया अरिहंतत्ति-भावजिणा तह केवलि 1 दवजिणा भाविभूयजिणजीया 2 / जिणनामा नामजिणा 3 ठवणजिणा hu~ti पडिमाओ 4 ॥ 15 ॥ अच्छे वरुणा 17 तथा दशाणे मृत्तिकावती 18 / शुक्तिकावती चेद्यां 19 वीतभयं सिन्धुसौवीरेषु 20 ॥ 48 ॥ शूरसेने मथुरा 21 भङ्गयां पापा 22 पुरीवत्त माषा 23 / कुणालायां श्रावस्ती 24 लाढासु कोटीवर्ष च 25 ॥ 19 ॥ श्वेताम्बिकाऽपि च नगरी कैकेय्यर्ध चार्य भणितम् । यत्रोत्पत्तिर्जिनानां चक्रिणां रामकृष्णानाम् ॥ 50 ॥ विंशतिस्तीर्थकरनामकर्मार्जनस्थानानि-अर्हसि प्रवचनगुरुस्थविरबहुश्रुततपस्विषु । वत्सलता चैषां अभीक्षणं ज्ञानोपयोगश्च ॥ 51 ॥ दर्शने विनये आवश्यके च शीलव्रते निरतिचारः क्षणलवः तपः त्यागो वैयावृत्त्यं समाधिश्च ॥ 52 ॥ अपूर्वज्ञानग्रहणं श्रुतभक्तिः प्रवचने च प्रभावना । एतैः कारणैः तीर्थकरत्वं लभते जीवः ॥ 53 ॥ प्रथमेन पश्चिमेन चैतानि सर्वाण्यपि स्पृष्टानि स्थानानि । मध्यमकैर्जिनैः एकं द्वे त्रीणि सर्षाणि च ॥ 54 ॥ चतुर्भेदा अर्हन्तः-भावजिनाः तथा केवलिनो Page #47 -------------------------------------------------------------------------- ________________ भरहे अईयारिहे भावजिणे वंदिमो चौहीसं । भरहे भविस्सयजिणे दव जिणे हियतओ वंदे ॥ 56 ॥ केवलिपमोक्खाईयजिणत्तिकेवलनाणी 1 निवाणी 2 सायरो 3 जिण महायसो 4 विमलो 5 / सवाणुभूई 6 सिरिहर 7 दत्तो 8 दामोयर 9 सुतेओ 10 ॥ 57 / सामिजिणो य 11 सिवासी 12 सुमई 13 सिवगइ 14 जिणो य अच्छाहो 15 / नाहनमेसर 16 अनिलो 17 जसोहरो 18 जिणकयग्यो य 19 ॥ 58 ॥ धम्मीसर 20 सुद्धमई 21 सिवकरजिण 22 संदणो य 23 संपइ य 24 उस्सप्पिणिए भरहे जिणेसरे भावओ वंदे ॥ 19 ॥ भरहे भविस्सव्वजिणत्तिवीरवरस्स भयवओ वोलिय चुलसीइवरिससहसेहिं । पउमाई चउवीस जह हुंति जिणा तहा भणिमो ॥ 60 ॥ पउमाभ 1 सूरदेवो 2 तह य सुपासो 3 सयंपभो 4 पवरो । सबाणुभूइनामो 5 होही तह देवगुत्तो य 6 ॥ 61 ॥ उदयजिणो 7 पेढालो 8 पुट्टिल 9 सय. द्रव्यजिना भाविभूतजिनजीवाः । जिननामानि नामजिनाः स्थापनाजिना भवन्ति प्रतिमाः ॥ 55 ॥ भरतेऽतीतानहतो भावजिनान् वन्दामहे चतुर्विशतिम् । भरते भविष्यतो जिनान् द्रव्यजिनान् ततो वन्दे ॥ 56 ॥ केवलिप्रमुखा अतीतजिनाः-केवलज्ञानी निर्वाणी सागरो जिनो महायशाः विमलः । सर्वानुभूतिः श्रीधरः दत्तो दामोदरः सुतेजाः ॥ 57 ॥ स्वामिजिनश्च शिवासी सुमतिः शिवगतिः jinshcaastaaghH| नाथो नमीश्वरोऽनिलो यशोधरो जिनः कृतार्घश्च ॥ 58 ॥dhrmiishvrH शुद्धमतिः शिवंकरो जिनः स्पन्दन. श्व संप्रतिश्च । उत्सर्पिण्यां भरते जिनेश्वरान भावतो वन्दे ॥ 19 ॥ भरते भविष्यद्रव्यजिना इति-वीरवराद भगवतो व्यतिक्रम्य चतुरशीतिं वर्षसहस्राणि । पद्मादयः चतुर्विशतिः यथा भविष्यति तथा भणामः ॥ 60 ॥ पद्माभः शूरदेवः तथा च सुपार्श्व: स्वयंप्रभ: प्रवरः । सर्वानुभूति नामा भवियति तथा देवगुप्तश्च ॥ 61 ॥ उदयजिनः पेढालः पुट्टिलः सत्यकीर्तिः मुनि Page #48 -------------------------------------------------------------------------- ________________ कित्ति 10 मुणिसुबयनामो 11 / अममो 12 य निकसाओ 13 चौदसमो निप्पुलाय जिणो 14 ॥ 62 ॥ निम्ममजिणो य होही 15 सोलसमो चित्तगुत्ततित्थयरो 16 / तहय समाही 17 संवर 18 जसोहरो 19 विजयनामो य 20 ॥ 63 ॥ होही मल्लीदेवो 21ववायजिण 22 अणंतविरिय 23 भद्दो य 24 / भरहम्मि भावियजिणे चवीसंवदिमो निच्च ॥ 64 ॥ वटुंतनामजिणनामत्तिउसहं अजिय संभवमिच्चाइ । उसभाइजिणाणं पुव्वभव्वत्ति-धण 1 मिहुण 2 सुर 3 महब्बल 4 ललियंगय 5 वैरजंघ 6 मिहुणे य 7 / सोहम्म 8 विज 9 अच्चुय 10 चक्की 11 सबढ 12 मुसभे य 13 ॥ 65 ॥ अह विमलवाहणनिवं 1 अणुत्तरविजयत्त 2 मजियजिणसामी 3 / तह विमलवाहणं 1 आणयमि 2 संभवजिणं 3 सरह ॥ 66 ॥ महबलनरवै 1 विजया 2 भिनंदणे 3 पुरिससीह 1 विजयंते 2 / सुमैजिणे 3 अवराइयनिव 1 नवगेविज 2 पउमजिणे 3 ॥ 67 ॥ निवनंदिसेण 1 छट्ठयगेविज 2 सुपासतित्थसुव्रतनामा । अममश्च निष्कषायः चतुर्दशो निष्पुलाको जिनः ॥ 62 ॥ निर्ममजिनश्च भविष्यति षोडशः चित्र्गुप्त्तीर्थ्क्र्ः। तथा च समाधिः संवरो यशोधरो विजयनामा च ॥ 63 ॥ भविष्यति मल्लीदेवः उपपातजिनः अनन्तवीर्यो भद्रश्च । भरते भाविजिनान् चतुर्विशतिं वन्दामहे नित्यम् ॥ 64 ॥ वर्तमानजिननामानि ऋषभः अजितः संभव इत्यादि । ऋषभादिजिनानां पूर्वभवा-इति-धनो मिथुनं सुरो महाबलो ललितांगश्च वनजंघो मिथुनं । सौधर्मे वैद्यः अच्युतः चक्री सर्वार्थः ऋषभश्च ॥ 65 ॥ अथ विमलवाहननृपमनुत्तरविजयत्वमजितजिनस्वामिनम् । तथा विमलवाहममानते संभवजिनं स्मरत ॥ 66 ॥ महाबलनरपतिविजयाभिनन्दनान् पुरुषसिंहवैजयंतसुमतिजिनान् । अपराजितनृपनवमौवेयकपद्मजिनान् ॥ 67 ॥ नृपो नंदिषेणः षष्ठे च अवेयके सुपार्श्वतीर्थनाथं c। पद्मनृपवैजयंतचंद्रप्रभ Page #49 -------------------------------------------------------------------------- ________________ 40 नाहे य 3 ॥ उमनिव 1 वेजयंते 2 चंदप्पह मिणवरे 3 जाण ॥ 68 ॥ महपउम 1 वैजयंते 2 सुविही 3 पउमुत्तरे 1 दसमकप्पे 2 | सीयलजिणे य 3 तह नलिणगुम्म निव 1 सुक्क 2 सेयं से 3 ॥ 69 ॥ पउमुत्तर 1 पाणय 2 वासुपूज्ज 3 महपउमसेण 1 सहसारे 2 / विमलजिणे 3 पउमर हे 1 पाणयसुर 2 णंतजिणनाहे ॥ 70 ॥ उज्झे ( AI ) भवे दढरहे 1 बीज्जे वेजयंतगे 2 / तैज्जे य जिणे धम्मे 3 भवसत्तविबोहए ॥ 71 ॥ सिरिसेण 1 मिहुण 2 सुर 3 अमियसेय 4 पाणय 5 वराइय 6 'च्चुयए 7 / वज्जाउह 8 गेविजे 9 मेहरहे 10 णुत्तरे 11 संती 12 ॥ 72 ॥ सिवहनिव 1 सङ्घट्टे 2 कुंथुं 3 तित्थेसरं पणिवयामि 4 | धणवै निव तव ( उ ) 1 गेविज्ज 2 अरजिणं सरह पैदियहं ॥ 73 ॥ महबल 1 विजयाणुत्तर 2 मल्ली 3 सुर सिद्धभूव 1 पाणयगे 2 | मुणिसुख य 3 सिद्धत्य पत्थिवे 1 णुत्तरे य 2 नमी 3 ॥ 74 ॥ धणनरवर 1 सोहम्मे 2 चित्तगइ 3 महिंदसुर 4 अवराइयगे 5 / आरणईंदे 6 संखे 7 अवराहयतियस 8 जिणनेमी 9 ॥ 75 ॥ 'जिनवरान् जानीहि ॥ 68 ॥ महापद्मवैजयंतौ सुविधिः पद्मोत्तरो दशमकल्पः । शीतलजिनश्च तथा नलिन गुल्मनृपः शुक्लः श्रेयांसः ॥ 69 ॥ पद्मोत्तरः प्राणतः सुर: वासुपूज्यो महापद्मसेनः सहखारः । विमलजिनः पद्मरथः प्राणतसुरोऽनन्तजिननाथः ॥ 70 ॥ आदिभवे दृढरथो द्वितीये वैजयंतकः । तृतीये च जिनो धर्मो भव्यसत्त्वविबोधकः ॥ 71 श्रीषेणो मिथुनः सुरोऽमित सेकः प्राणतोऽपराजितोऽच्युतः । वज्रायुधो ग्रैवेयको मेघरथोऽनुत्तरः शान्तिः ॥ 72 ॥ सिंहवहनृपः सर्वार्थः कुंथुं तीर्थेश्वरं प्रणिपतामि । धनपतिनृपं ततो ग्रैवेयकमरजिनं स्मरत प्रतिदिवसम् ॥ 73 ॥ महाबलो विजयानुत्तरो मल्ली सुर सिद्धभूपः प्राणतको मुनिसुव्रतश्च सिद्धार्थ पार्थिवोऽनुत्तरश्च नमिः ॥ 74 ॥ धनपतिः सौधर्मः चिश्रमतिर्महेन्द्रसुरोऽपराजितकः । आरणेन्द्रः शंखोऽपराजितत्रिदशो जिननेमिः ॥ 75 ॥ मरुभूतिर्गजनाथः सहस्रार : किरणवेगोऽच्यु Page #50 -------------------------------------------------------------------------- ________________ मरुभूई 1 गयनाहो 2 सहसारे 3 किरणवेग 4 अच्चुयए 5|th वजनाह 6 गेविज 7 चक्कि 8 पाणयसुरे 9 पासे 10 ॥ 76 ॥ गामाविक्खग 1 सोहम्म 2 मरी 3 पग कप्प 4 कोसिय 5 सुहम्मे 6 / मरिऊण पुस्समित्ते 7 सोहम्मे 8 ग्गिजोय 9 ईसाणे 10 ॥ 77 ॥ अग्गिभूई 11 तियकप्पे 12 भारदाए 13 महिंद 14 संसारे । थावरय 15 बंभिभव 16 विस्सभूइ 17 सुक्के ya18तेविहू 19 ॥ 78 ॥ अपइट्टाणे 20सीहे 21 नरए 22भमिऊण चक्कि पियमित्ते23 सुक्के24नंदण न्र्वि25पान्न्य्क्प्पे26म्हावीरो27॥79॥ अणंतरं जओ चुयत्ति-बलदेवचकवट्टी देवहाणेसु हुंति स्बेसुण्। अरहंत वासुदेवा विमाणवासीसु बोद्धबा ॥ 80 ॥ तिसु तित्थ चउत्थीए केवलं पंचमीएं सामन्नं । chaTIeN virai'viraI sattamapuDhavIeN सम्मत्तं ॥ 81 ॥ पढमाउ चकवट्टी बीआओ रामकेसवा हुंति । तैया ओ अरहंता अंतकिरिया चउत्थीओ ॥ 42 ॥ अरहंत चकवट्टी बलदेवा तहय वासुदेवा यान मणुयतिरिएहितो अणंतरं चेव जायंति ॥ 83 ॥ जम्मनगराइंति-इक्खागभूमि ? उज्झा 2 सावस्थि 3 तकः । तथा वज्रनाभो ग्रैवेयः चक्री प्राणतसुरः पार्श्वः ॥ 76 ॥ ग्रामवीक्षकः सौधर्मः मरीचिः पंचमकल्पः कौशिकः सौधर्मः । मृत्वा पुष्यमित्रः सौधर्माऽमिज्योतिः ईशानः ॥ 77 ॥ अग्निभूतिः तृतीयकल्पः भारद्वाजो माहेन्द्रः संसारः स्थावरश्च ब्रह्मदेवः (भवः) विश्वभूति: शुक्रे त्रिपृष्ठः ॥ 78 ॥ अप्रतिष्ठान: सिंहो नरके भ्रांत्वा चक्री प्रिय मित्रः । शुक्रे नन्दनः नरपतिः प्राणतकल्पे महावीरः ॥ 79 ॥ अनंतरं यतश्चयता इति-बलदेवचक्रवर्तिनो देवस्थाने. भ्यो भवन्ति सर्वेम्यः । अर्हन्तो वासुदेवा विमानवासिभ्यो बोद्धव्याः ॥ 80 ॥ तिसृभ्यः तीर्थकरश्वतुर्थ्याः केवली पंचम्याः श्रामण्यम् । षष्ठयाः विरत्यविरतिः सप्तमपृथिव्याः सम्यक्त्वम् ॥ 81 ॥ प्रथमायाः चक्रवर्ती द्वितीयाया रामकेशवो भवतः । तृतीयाया अर्हन्तः अन्तक्रियाकराः चतुर्थ्याः ॥ 82 / / अर्हच्चक्रवर्तिबलदेवाः तथैव वासुदेवाश्च । नैव मनुज तिर्यग्भ्यां अनंतरं जायन्ते ॥ 8 ॥ Page #51 -------------------------------------------------------------------------- ________________ pur विणोय 4 कोसलपुरं च 5 / कोसंबी 6 बाणारसि 7 चंदाणण 8 तहय कार्यदी 9 ॥ 84 ॥ भद्दिलपुर 10 सीहपुरं 11 चंपा 12 कंपिल्ल 13 उज्झ 14 रयणरं 15 / तिन्नेव गयपुरंमि u18 मिहिला 19 तह चैव रायगि 20 / / 85 / / मिहिला 21 सोरियनयरं 22 बाणारसि 23 तहय होइ कुंडपुरं 24 / उसभाइ जिणाणं (जिंदाणं) जम्मणभूमी जहासंखं ॥ 86 ॥ पियरुति--नाभी 1 जियसत्तू य 2, जियारी 3 संवरे इय 4 / मेहे 5 घरे 6 पट्टे 7 य, महसेणे यखति ॥ 87 ॥ सुग्गीवे 9 दढरहे 10 विण्हू 11, वसुपुज्जे य 12 छत्तिए । कयवम्म 13 सीहसेणे य 14, भाणू 15 विससेणे इय 16 / / 88 / / मूरे 17 सुदंसणे 18 कुंभे 19, सुमिते 20 विजये 21 समुद्दविजए य 22 / राया य अस्ससेणे 23, सिद्धत्येविय 24 खतिए ॥ 89 ॥ पियरगहत्ति - नागेनुं उसभपिया सेसाणं सत्त जंति ईसा । अट्ठ य सणकुमारे माहिंदे अट्ठ बोद्धव्वा ॥ 89 ॥ मां रुति - मरुदेवि 1 विजय 2 सेणा 3 सिद्धत्था 4 मंगला 5 सुसीमाय 6 / पुहई 7 लक्खण 8 रामा 9 नंदा 10 विण्हू 11जया जन्मनगराणीति- इक्ष्वाकुभूमिः अयोध्या श्रावस्ती विनीता कौशलपुरं च । कौशांबी वाणारसी चन्द्रानना तथा च काकंदी ॥ 84 ॥ भद्दिलपुरं सिंहपुरं चंपा कांपिल्यं अयोध्या रत्नपुरम् । त्रय एव गजपुरे मिथिला तथैव राजगृहं ॥ 85 ॥ मिथिला सौर्यनगरं वाणारसी तथा च भवति कुंडपुरम् । ऋषभादिजिनेन्द्राणां जन्मभूमयो यथासंख्यम् ॥ 86 ॥ पितर इति - नाभिर्जितशत्रुश्च जितारिः संवर इति । मेघो धरः प्रतिष्ठश्च महासेनश्च क्षत्रियः ॥ 87 ॥ सुग्रीवो दृढरथो विष्णुर्वसुपूज्यश्च क्षत्रियः । कृतवर्मा सिंहसेनश्च भानुः विश्वसेन इति ॥ 88 ॥ सूरः सुदर्शन: कुम्भः सुमित्रो विजयः समुद्रविजयश्च राजा चाश्वसेनः सिद्धार्थोऽपि च क्षत्रियः ॥ 89 ॥ पितृगतिरिति नागेषु ऋषभपिता शेषाणां सप्त यान्ति ईशाने । अष्ट च सनत्कुमारे माहेन्द्रे अष्ट बोद्धव्याः ॥ 90 ॥ मातर इति - मरुदेवी विजया सेना सिद्धार्था मंगला सुसीमा च । Page #52 -------------------------------------------------------------------------- ________________ 43 12 सामा 13 ॥ 91 ॥ सुजसा 14 सुवया 15 ऐरा 16 सिरी 17 देवी 18 पभावै 19 पउमा 20 / वप्पा 21 सिंहा 22 बम्मा 23 तिसलादेवी य 24 जिणमाया ॥ 92 ॥ मायरगइत्तिअहं जणणीओ तित्थयराणं हवंति सिद्धाओ । अट्ट य सणकुमारे माहिंदे अट्ठ बोद्धवा ॥ 93 ॥ गुत्ताइंति - मुणिमुद्दओ य अरिहा अरिनेमी य गोय्म्स्गुत्ता। सेसा तित्थयरा खलु कासवगुत्ता मुणेयद्वा ॥ 94 ॥ चौदस सुमिणत्ति-गय 1 वसह 2 सीह 3 अभिसे 4 दाम 5 ससि 6 दिणयरं 7 झयं 8 कुंभं 9 / पउमसर 10 . सागर 191 विमाण भवण 12 रयणुच्चय 13 सिहिं च 14 ॥ 95 ॥ छप्पन्न दिकुमारीउत्ति - अहाट्ट 8 उद्धाट्ट य 8चउदिसिरुयगाओ अट्ठ पत्तेयं 32 / मज्झिमग 4 विदिसिरुयगाउ 4 चौचौ छप्पन्न कुमरीओ ॥ 96 ॥ संबद्ध 8 मेह 8 कयलीघर 8 Aya~sA 8 वालिया य 8 / चामर 8 जोई 4 रक्खं 4 करिंति एवं कुमारीओ ॥ 97 ॥ इंदवि हियजिणण्हाणत्ति - भवणवईणं वीसा आरदे दस य प्दा। स सिरजोइसिंदा इय चउसठ्ठी सुरिं पृथ्वी लक्ष्मणा रामा नन्दा विष्णुः जया श्यामा ॥ 91 ॥ सुयशाः सुव्रताऽचिरा श्री देवी प्रभावती पद्मा । वप्रा सिंहा वामा त्रिशलादेवी च जिनमातरः ॥ 92 ॥ मातृगतिरिति-अष्टानां जनन्यः तीर्थकराणां भवन्ति सिद्धाः । अष्ट च सनत्कुमारे माहेन्द्रेऽष्ट बोद्धव्यः ॥ 93 ॥ गोत्राणीति - मुनिसुव्रतश्चार्द्दन् अरिष्ठनेमिश्र गौतमसगोत्रौ । शेषाः तीर्थकराः खलु काश्यपगोत्रा ज्ञातव्याः ॥ 94 ॥ चतुर्दश स्वप्ना इति-गजो वृषभः सिंहोऽभिषेको दाम शशी दिनकरः ध्वजः कुम्भः । पद्मसरः सागरो विमानभवनं रत्नाच्चयः शिखी च ॥ 95 ॥ षट्पंचाशद् दिक्कुमार्य इति - अधोऽष्ट ऊर्ध्वगा अष्ट च चतुर्दिश्र्चकात् अष्ट प्रत्येकं । मध्यमविदिग्रुचकात् चतस्रः चतस्रः षट्पंचाशत् कुमार्यः ॥ 96 ॥ संवर्ती मेघः कदलीगृहं चादर्शकच तालवृन्तं च । चामरो ज्योतिः रक्षां कुर्वन्ति एतत् कुमार्यः ॥ 97 ॥ इन्द्रवि हितजिनस्नानमिति - भवनपतीनां विंशतिर्व्यन्तरा द्वात्रिंशद् दश Page #53 -------------------------------------------------------------------------- ________________ दाणं ॥ 98 ॥ भत्तीभरनिब्भरमणहरिसविसतपुलैयसरीरो । सक्को य देवराया उवागओ कुणै पण रूवे ॥ 99 ॥ गहियजिणिदो एको 1 दुन्नि य पासंमि चामराहत्था । गहिउज्जलायवत्तो 4 एको एक्कुत्थ 5 वजधरो ॥ 100 ॥ भवणवै वाणमंतर जोइसवासी विमाणवासी या सचिट्ठीए सपरिसा चविहा आगया देवा ॥ 101 ॥ देवेहि संपरिवुडो देविंदो गिहिऊण तित्थ्यां। नेऊणं मंदरगिरि अभिसेयं तत्थ से कासी ॥ 2 ॥ काऊण य अभिसेयं देविंदो देवदाणवेहिं समं । जणणीए अप्पित्ता जम्मणमहिमं च कासी य ॥ 3 ॥ जिणाण नक्खत्तत्ति-उत्तरसाढा 1 रोहिणि 2 मियसीर 3. पुणव्वर 4 महा 5 चित्ता 6 वैसाह 7 णुराहा 8 मूल 9 पुत्र 10 सवणो 11 सयभिसा य 12 ॥ 4 ॥ उत्तरभदव 13 रेवै 14 पुस्स 15 भरणि 16 कित्तीया य 17 रेवैय 18 ॥ अस्सिणि 19 सवणो 20 अस्सिणि 21 चित्त22विसाहु 23 त्त्रा24रिक्खा॥5॥ जिणाण रासीउत्ति-1 धणगो 2 मिहुणो 3 सीहो 4 कन्ना 5 तूला 6 अली चेव । 7-8 दोषणु 9-10 मयरो 11-12 च कल्पेन्द्राः । शशिसूयौं ज्योतिरिन्द्रौ इति चतुःषष्टिः सुरेन्द्राणां ॥ 98 ॥ भक्तिभर निर्भरमनोहर्षवशान्तिःपुलकितशरीरः । शक्रश्च देवराज उपागतः करोति पंच रूपाणि ॥ 99 / / गृहीत. जिनेन्द्र एको द्वौ च पार्श्व चाम्र्ह्स्तौ। गृहीतोज्ज्वलातपत्र एक एकोऽत्र वज्रधरः ॥ 10 ॥ भवनपतयो व्यन्तरा ज्योतिष्का विमानवासिनश्च । सर्वा सपर्षदः चतुर्विधा आगता देवाः ॥ 101 ॥ देवैः संपरिवृतो देवेन्द्रो गृहीत्वा तीर्थकरं । नीत्वा मंदरगिरि अभिषेकं तत्र सोऽकार्षीत ॥ 102 / / कृत्वा चाभिषेकं देवेन्द्रो देवदानवैः समम् । जनन्या अर्पयित्वा जन्ममहिमानं चाकार्षीच्च ॥ 103 ॥ जिनानां नक्षत्राणीति-उत्तराषाढा रोहिणी मृगशिरः पुनर्वसू मघा चित्रा विशाखाऽनुराधा मूलं पूर्वा श्रवणं शतभिषक् । / 104 ॥ उत्तराभाद्रपदा रेवती पुष्यं भरणी कृत्तिका च रेवती च अश्विनी चित्रा विशाखा उत्तरा ऋक्षाणि ॥ 10 ॥ Page #54 -------------------------------------------------------------------------- ________________ कुंभो 13-14 मीणो य 15 ककडो 16 मेसो॥ 6 ॥ 17 विस 18 मीण 19 मेस 20 मयरे 21 मेसो 22 कन्ना 23 तुलो तहा 24 कना । उसमाईण जिणाणं एयाओ हुति रासीओ ॥ 7 ॥ लंछणति-1 वसह 2 गय 3 तुरय 4 वानर 5 कुंचो 6 कमलं 7 च सथिओ 8 च्ण्दो। 9 मयर 10 सिरिवच्छ 11 गंडय 12 महिस 13 वराहो य 14 सेणो य ॥ 8 ॥ 15 वनं 16 हरि-. णो 17 छगलो 18 नंदावत्तो य 19 कलस 20 कुम्मो य । 21 नीलुप्पल 22 संख 23 फणी 24 सीहो य जिणाण चिंधाई ॥ 9 ॥ वन्नत्ति-पउमाभवासुपुज्जा रत्ता ससिपुष्पदंत ससिगोरा । सुवयनेमी काला पासो मल्ली पियंगुनिभा ॥ 10 ॥ वरकणयतवियगोरा सोलस तित्थंकरा मुन्नेय्वा|एसो वनविभागो चउवीसाए जिणवराणं ॥11॥चुरो जम्मप्पभिह ऐसयत्ति-देहं विमलसुगंध आमयपस्सेयवजियं अरुयं 1 / रुहिर गोखीरामं निविस्स पंडुरं मंसं 2 ॥ 12 ॥ आहारानीहारा अहिस्सा मंसचक्खुणो सययं 3 / नीसासो 4 य सुगंधो जम्मपभिई गुणा एए ॥ 13 ॥ जिनानां राशय इति-धनको मिथुनः सिंहः कन्या तुला alishcaiv। द्वयोईयोधनुर्मकरः कुंभो मीनश्च कर्कटको मेषः ॥ 106 ॥ वृषो मीनो मेषो मकरो मेषः कन्या तुला तथा कन्या । ऋषभादीनां जिनानां पता भवन्ति राशयः ॥ 107 ॥ लांछनानीति-वृषभो गजः तुरगो वानरः क्रौंचः कमलं च स्वस्तिकः चन्द्रः । मकरः श्रीवत्सः गण्डको महिषो वराहश्च श्येनश्च ॥ 108 ॥ वज्रं हरिणः छगलो नन्दावर्तश्च कलशः कूर्मश्च । नीलोत्पलं शंखः फणी सिंहश्च जिनानां चिन्हानि ॥ 109 ॥ वर्णा इति-पद्माभवासुपूज्यौ रक्तौ चन्द्रप्रभुसुविधी शशिगौरौ । सुव्रतनेमी कालौ पार्श्वमल्ली प्रियंगुनिभौ ॥110॥tptvrknkgauraaHssoddsh तीर्थकरा ज्ञ्यात्व्याः|ess वर्णविभाग: चतुर्विशतेर्जिनवराणाम् ॥ 111 ॥ चत्वारो जन्मप्रभूत्यतिशया इति-देहो विमलसुगंध आमयप्रस्वेदवर्जितोऽरोगः । रुधिरं गोश्रीरामं निर्विश्रं पांडुरं मांसम् ॥ 112 ॥ आहारनीहाराषदृश्यो Page #55 -------------------------------------------------------------------------- ________________ देहमाणंति-उसभी पंचधणुसए नव पासो सत्तरयणिओ वीरो। sesa'Tha 2-9 पंच 10-14 अठ 15.22 य पन्ना 50 दस 10 पंच 5 परिहीणा ॥ 14 ॥ कुमाररज्जकालुत्ति--वसुपुज्जमल्ली नेमो पासो वोरो कुमार पवैया । रजं काउं सेसा मल्ली नेमी अपरिणीया ॥ 15 ॥ कुमारराज्यव्रतकालाः स्थापनया प्रदश्यते (2) / सबाउयन्ति--चौरासीइ 1 बिसत्तरि 2 सही 3 पन्नास 4 मेव ल. क्खाई । चत्ता 5 तीसा 6 वोसा 7 दस8दो 9ega10 च पुवाणं ॥ 16 ॥ चौरासी 11 बावत्तरी य 12 सट्ठी य 13 हवै वासान्न्ण्। तीसा य 14 दस य 15 एग 16 एवमेए सयसहस्सा ॥ 17 ॥ पंचाणवै सहस्सा 17 चौरासीई य 18 बावतरी 10 होइ |तीसा य 20 दस य 21 एग 22 सयं च 24वावत्तरी 24चेव्॥18॥ वरवरियादाणंति--संवच्छरेण होही अभिनिक्खमणं तु जिणवरिंदाणं । तो अत्थसंपयाणं पवत्तई पुबसूरंमि ॥ 19 ॥ एगा हिरनकोडी अठेव अणूणगा सयसहस्सा । सूरोदयमाईयं दिज्जइ जा मांसचक्षुषां सततम् । निःश्वासश्च सुगन्धः जन्मप्रभृतेर्गुणा एते ॥ 113 ॥ देहमानमिति-ऋषभः पंच धनुःशतानि नव पार्श्वः सप्त रत्नयो वीरः । शेषा अष्ट पंच अष्ट च पंचाशदशपंचपरिहीणाः ॥ 114 ॥ कुमरराज्यकाल इति-वासुपूज्यो मल्लिः नेमिः पावो वीरः कुमाराः प्र्व्र्जिताः। राज्यं कृत्वा शेषा मल्लीनेमिनौ चापरिणीतौ ॥ 115 ॥ सर्वायुरिति-चतुरशीतिः द्वासततिः षष्टिः पंचाशदेव लक्षाणि । चत्वारिंशत् त्रिंशद् विंशतिदेश द्वे एक पूर्वाणाम् ॥ 116 ॥ चतुरशीतिः वासप्ततिश्च षष्टिश्च भवंति वर्षाणाम् । त्रिंशच्च दश चैकं एवमेतानि शतसहस्राणि ॥ 117 ॥ पंचनवतिः सहस्राणि चतुरशीतिश्च द्वासप्ततिः भवंति त्रिशच्च दश चैकं शतं च द्वासप्ततिरेव ॥ 198 ॥ वरवरिकादा. नमिति-संवत्सरेण भविष्यति अभिनिष्क्रमणं तु जिन्व्रेन्द्रान्नाम्। ततोऽर्थसंप्रदानं प्रवर्तते पूर्वसूरे ॥ 119 ॥ एका हिरण्यकोटिः Page #56 -------------------------------------------------------------------------- ________________ पायरासाओ ॥ 20 ॥ वरवरिया घोसिज्जइ किमिच्छियं दिज्जए बहुविहोय । सुरासुरदेवदाणवनरिंदमहियाण निक्खमणे ॥ 21 ॥ विन्नेव य कोडिसया अठासीयं च हुंति कोद्दीओ। असियं च सयसहस्सं एयं संवच्छरे दिन्नं ॥ 22 ॥ लोगंतियदेवत्ति--अठेव सागराई परमाउ~ हुंति सबदेवाणं । एगावयारिणो खलु देवा लोगतिया नेया ॥ 23 ॥ सारस्सय 1 माइच्चा 2 वण्ही 3 वरुणा य 4 गद्दतोया 5 य । तुसिया 6 अबाबाहा 7 अग्गिच्चा8 चेव रिहा यं 9 ॥ 24 ॥ एए देवनिकाया भयवं बोहिति जिणवरिंदं तु । सबजगजोवहियं भय ! तित्थं पवत्तेहि ॥ 25 ॥ वयपरिवारुत्तिएगो भयवं वीरो पासो मल्ली यतिहिं तिहिं सएहिं । भयवपि वासुपुजो छहिं पुरिससएहिं निक्खतो ॥ 26 ॥ उग्गाणं भोगाणं राइनाणं च खत्तियाणं च । चौहिं सहस्सेहिं उसभो सेसा उ सहस्सपरिवारा ॥ 27 ॥ नवि लेइ जिणा पिछी नवि कुंडी वक्कलं च कडसारं । दिक्खाधम्मकहाओ न करेंति य जाव छउमत्था ॥ 28 ॥ अष्टैवानूनकानि शतसहस्राणि । सूर्योदयादेर्दीयते यावत् प्रात. राशः ॥ 120 ॥ वरवरिका घोष्यते किमीप्सितं दीयते बहुविधिकम् । सुरासुरदेवदानवनरेन्द्रमहितानां निष्क्रमणे ॥ 121 ॥ त्रीण्येव च कोटिशतानि अष्टाशीतिश्च भवन्ति कोटयः । अशीतिश्च शतसहस्राणि एतत् संवत्सरे दत्तम् ॥ 122 ॥ लोकान्तिकदेवा इति-अष्टैव सागराणि परमायुः भवन्ति सर्वदेवानाम् । एकावतारिणः खलु देवा लीकान्तिका ज्ञेयाः ॥ 123 ॥ सारस्वता. दित्यौ वन्ह्यरुणौ च गर्दतोयाश्च । तुषितोऽव्याबाधा आग्नेयाश्चैवरिष्ठाश्च ॥ 124 ॥ एते देवनिकाया भगवन्तं बोधयन्ति जिनबरेन्द्रं तु । सर्वजगजीवहितं भगवन् ! तीर्थ प्रवर्तय ॥ 125 ॥ व्रतपरिवार इति-एको भगवान् वीरः पाचो मल्लिश्च त्रिभिः त्रिभिः शतैः । भगवानपि बासुपूज्यः षड्भिः purussshtairnisskraantH||126|| उग्राणां भोगानां राजन्यानां क्षत्रियाणां च । चतुर्भिः सहस्त्रै ऋषभः शेषास्तु सहस्रपरिवाराः ॥ 127 ॥ नापि लान्ति जिनाः पिच्छी Page #57 -------------------------------------------------------------------------- ________________ 48 वसिबिगत्ति-सुदंसणा ? सुप्पभा 2 सिद्धत्था 3 अभयकरा 4 निव्वुइकरा 5 मणोहरा 6 मणोरमा 7 सूरप्पहा 8 सुकप्पहा 9 विमलप्पहा 10 पुहवी 11 देवदिन्ना 12 सागरदत्ता 13 नागदचा 14 सबसिद्धा 15 विजया 16 वेजयंती 17 जयंती 18 अपराजिया 19 देवकुरु 20 उत्तरकुरुय 21 बारवईय 22 विसाला 23 चंदप्पहा 24 ॥ अवत्थत्ति-वीरो अरओ नेमी पासो मल्ली य वासपुज्जो य । पढमवए पवैया सेसा उण पच्छिमवयंमि ॥ 29 ॥ वयकालत्ति-पासो अरिहनेमो सिजंसो सुमै मल्लिनामो य । पुतण्हे निक्खंता सेसा उण पच्छिमहंमि ॥ 30 ॥ वयठाणति-उसभो य विणीयाए बारवईए a'riDavaranemI । अवसेसा तित्थयरा निक्खता जम्मभूमीसुं ॥ 31 ॥ तिहिं नाणेहिं सम्मग्गा तित्थयरा जाव hu~ti गिहिवासे । पडिवनंमि चरित्ते चउनाणी जाव छ उमत्था ॥32॥vytvNti-sumitth निचभत्तेण निग्गी वासुपुज्जजिणो चउत्थेण |पासो मल्लीविय a- . नापि कुंडिकां वल्कलं च कटसारम् । दीक्षां धर्मकथां न कुर्वन्ति च यावत् छद्मस्थाः ॥ 128 ॥ व्रतशिबिकेति-सुदर्शना सुप्रभा सिद्धार्थाऽभयंकरी निवृतिकरी मनोहरा मनोरमा सूरप्रभा शुकप्रभा विमलप्रभा पृथ्वी देवदत्ता नागदत्ता सर्वार्थ सिद्धा विजया वैजयन्ती जयंती अपराजिता देवकुरुः उत्तरकुरुश्च द्वारवती च विशा. ला च्न्द्र्प्र्भा|अव्स्थेति-वीरोऽरो नेमिः पावो मल्ली च वासुपुज्यश्च । प्रथमवयसि प्रव्रजिताः शेषाः पुनः पश्चिमे वयसि ॥ 129 ॥ व्रतकाल इति-पाओऽरिष्ठनेमिः श्रेयांसः सुमतिमल्लिनामा च । पूर्वाण्हे निष्क्रान्ताः शेषाः पुनः pazcimAnya'pi ॥ 130 // व्रत. स्थानमिति ऋषभश्च विनीतायां द्वारवत्यामरिएनेमिश्च । अवशेषाः तीर्थकरा निष्क्रान्ता जन्मभूमिषु ॥ 131 ॥ त्रिभिमाऽनः समग्राः तीर्थकरा यावद् भवन्ति * गृहवासे । प्रतिपन्ने चारित्रे चतुर्तानिनो यावत् छद्मस्थाः ॥ 132 ॥ व्रततप इति-सुमतिरत्र नित्यभक्तन निर्गतो वासुपूज्यजिनश्चतुर्थेन । पाश्वी मल्ल्यपि Page #58 -------------------------------------------------------------------------- ________________ हमेण सेसा उ छटेणं ॥ 33 ॥ पढमपारणलाभत्ति-संवच्छरेण भिक्खा लद्धा उसभेण लोगनाहेण । सेसेहि बीयदिवसे लद्धाउ पढमभिक्खाओ ॥ 34 ॥ उसमस्स उ पारणए इक्खुरसो आसि लोगनाहस्स । सेसाणं परमानं अमयरसरसोवमं आसी ॥ 35 ॥ सवेहिंपि जिणेहिं जहियं लद्धाउ पढमभिक्खाओ । तहियं वसुहाराओ बुढाओ पुप्फ्वुत्त्त्थीओ॥36॥अद्ध्त्तेर्स्कोद्दी उक्कोसा तत्थ होइ व्सुहारा। अद्धत्तेरस लक्खा जहन्नया होइ व्सुहारा॥37॥प्द्ध्म्पार्न्न्क्दायार्नाम्त्ति-1 सिज्जंस 2 बंभदत्तो 3 सुरिंददत्तो ya4 इंददत्तो य । 5 पउमो य 6 सोमदेवो 7 महिंद तह 8 सोमदत्तो य ॥ 38 ॥ 9 पुस्से 10 पुणवस 11 पुण नंद 12 सुनंदे 13जए य 14 विजए य । तत्तो य 15 धम्मसीहे 16 सुमित्त तह 17 वग्धसीहे य ॥ 39 ॥ 18 अवराइय 19 विससेणे 20 वीसैमे होइ बंभदत्ते य । 21 दिन्ने 22 वरदिन्ने उण 23 धन्ने 24 बहुले य बोद्धचे ॥ 40 ॥ जिणपढमभिक्खदाया तंमि भवे केइ सिद्धिमणुपत्ता । चाष्टमेन शेषास्तु षष्ठेन ॥ 133 ॥ प्रथमपारणालाभ इति-संवत्सरेण भिक्षा लब्धा ऋषभेण लोकनाथेन । शेषैर्द्वितीयदिवसे लब्धाः प्रथमभिक्षा: ॥ 134 ॥ ऋषभस्य तु पारणके इक्षुरस आसील्लोकनाथस्य । शेषाणां परमान्नममृतरसरसोपममासीत् ॥ 135 ॥ सर्वैरपि जिनैर्यत्र लब्धाः प्रथमभिक्षाः । तत्र वसुधारा वृष्टा वृष्टाः पुष्पवृष्टयश्च ॥ 136 ॥ अर्धत्रयोदशकोटी उत्कृष्टा तत्र भवति वसुधारा । अर्धत्रयोदशलक्षा जघन्या भवति वसुधारा ॥ 137 ॥ प्रथमपारणकदातृनामानीति-श्रेयांसो ब्रह्मदत्तः सुरेन्द्रदत्तश्चेन्द्रदत्तश्च । पद्मश्च सोमदेवो महेन्द्रः तथा सोमदत्तश्च ॥ 138 ॥ पुष्यः पुनर्वसुः पुन: नंदः सुनंदो जयश्च विजयश्च । ततश्च धर्मसिंहः सुमित्रः तथा व्याघ्रसिंहश्च ॥ 139 ॥ अपराजितो विश्वसेनो विंशतितमो भवति ब्रह्मदत्तश्च । दत्तो वरदत्तः पुनर्धन्यो बहुलश्च बोद्धव्यः ॥ 140 ॥ जिनप्रथमभिक्षादातारः तस्मिन् भवे केचित् सिद्धिमनुप्राप्ताः । केचित् तृतीयभवेन सुरसुखं भुक्त्वा सिद्धाः Page #59 -------------------------------------------------------------------------- ________________ केई तैयभवेणं सुरसुक्खं भुंजिउं सिद्धा ॥ 41 ॥ छउमत्थकालत्तिवाससहस्सं बारस चोद्दस अट्ठार वीस्व्रिसाइण्। मासा छग नव तिन्नि य चौ तिग दुग एक्कग दुगं c॥42॥ ति दु एक्कग सोलसगंवासा तिन्नि ataheva'horattI मासिकारस नवगं चौपन्नदिणा य चुलसीई ॥ 43 ॥ तह बारस वासाई जिणाण छउमत्थकालपरिमाणं । उग्गं च तवोकम्म विसेसओ बद्धमाणस्स ॥44॥नान्न्त्व्त्ति-अत्त्त्थ्म्भ्त्त्व्सान्ने पासोसभमल्लिरिहनेमीणं । वमुपुज्जस्स चउत्थेण छटुंभत्तेण सेसाणं ॥ 45 ॥ नाणुप्पत्तिकालत्ति तेवीसाए नाणं उप्पन्नं जिणवराण पुवण्हे । वीरस्स पच्छिमण्हे पमाणपत्ताए चरिमाए ॥ 46 ॥ उसभस्स पुरिमताले वीरस्सुजुयालियानईतोरे । सेसाण केवलाई जेमुज्जासु पवैया ॥ 47 ॥ नाणतरुनामत्ति-2 नग्गोह 2 सत्तिवन्ने 3 साले 4 पियए 5 पियंगु 6 छत्तोहे । 7 सिरिसे य 8 नागरुक्खे 9 मल्ली य 10 पिलिंखुरुक्खे य ॥ 48 ॥ 11 तिदुग 12 पाडल 13 जंबू 14 आसुत्थे खलु तहेव 15 धिव्न्ने। 16 नंदीरुक्खे 17 . ॥ 141 ॥ छद्मस्थकाल इति-वर्षसहस्रं द्वादश चतुर्दश अष्टादश विंशतिः वर्षाणि । मासाः षट् नव त्रयश्च चत्वारः त्रयो द्वौ एको द्वौ च ॥ 142 ॥ त्रयो द्वौ एककः षोडश वर्षाणि त्रयश्च तथैवा. होरात्रम् । मासा एकादश नव चतुष्पंचाशद् दिनानि चतुरशीतिः ॥ 143 ॥ तथा द्वादश वर्षाणि जिनानां छद्मस्थकालपरिमाणम् । उग्रं च तपःकर्म विशेषतो वर्द्धमानस्य ॥ 144 ॥ ज्ञानतप इतिअष्टमभक्तावसाने पावर्षभमल्ल्यरिष्ठनेमीनाम् । वासुपूज्यस्य चतुर्थन षष्ठभक्तेन शेषाणाम् ॥ 145 ॥ ज्ञानोत्पत्तिकाल इतित्रयोविंशतेर्ज्ञानमुत्पन्नं जिनवराणां पूर्वाण्हे । वीरस्य पश्चिमान्हि प्रमाणप्राप्तायां चरमायाम् ॥ 146 ॥ ऋषभस्य पुरिमताले वीरस्य ऋजुवालुकानदीतीरे । शेषाणां केवलानि येषूद्यानेषु प्रव्रजिताः ॥ 147 ॥ ज्ञानतरुनामानीति-न्यग्रोधः सप्तपर्णः शालः प्रियकः प्रियंगुः छत्रोपगः । श्रीशो नागवृक्षो मल्लिका प्लक्षवृक्षश्च ॥ 148 ॥ तिंदुकः पाटलो जम्बूः अश्वत्थः खलु तथैव दधिपर्णः । नन्दीवृक्षः Page #60 -------------------------------------------------------------------------- ________________ 51 तिलए 18 अंबयरुक्खे 19 असोये य ॥ 49 ॥ 20 चंपगरुक्खे 21 बौले 22 वेडसरुक्खे तहेव 23 धयरुक्खे । 24 साले चडवीसैमे इय रुक्खा जिणवराणं तु ॥50 ॥ नाणुप्पत्तिअइसयत्ति - खित्ते जोयणमित्ते जं जियकोडी सहस्ससो माणं 1 | सव्वसभासाणुमयं वयणं धम्माबोहरं 2 ॥ 51 ॥ पुप्पन्ना रोगा पसमंती 3 ईइ 4 वैर 5 मारीओ 6 / ऐवुट्टो 7 अणावुट्टी 8 न होइ दुभिक्ख 9डमरं वा 10 ॥ 52 ॥ देहाणुमग्गलग्गं ईसीभामंडलं दिणयराभं 11 / एए कम्मक्खया सुरभत्तिकया इसे वने ॥ 53 ॥ चकं 1 छतं 2 रणझओ य 3 सेयवरचामरा 4 पउमा 5|चउमुह 6 पायारतियं 7 सीहा सण 8 दुंदुहि 9 असोगे 10 ॥ 54 ॥ कंटय हिट्ठाहुत्ता ठायन्ति 11 अवट्ठियं च नहरोमं 12 | पंचेव इंदियत्था 13 मणोरमा हुति छप्पर 14 ॥ 55 ॥ गंधोदयं च वासं 15 वासं कुसुमाण पंचबन्नाणं 16 / सउणा पयाहिणगई 17 pavaNa'NukUlo 18 नर्मति दुमा 19 ॥ 56 ॥ भवणवै वाणमंतर जोइसवासी विमाणवासी य । चिति समोसरणे जहन्नयं कोडिमेतं तु ॥ 57 ॥ चौरो जम्मप्पभिई तिलक आम्रवृक्षः अशोकश्च ॥ 149 ॥ चंपकवृक्षो बकुलो वेतसवृक्षः तथैव ध्वजवृक्षः । शालः चतुर्विंशतितम इति वृक्षा जिनवराणां ॥ 150 ॥ ज्ञानोत्पत्यतिशया इति-क्षेत्रे योजनमात्रे यद् जीवकोटिसहस्राणां मानम् । सर्वस्वभाषानुगतं वचनं धर्मावबोधकरम् ॥ 159 ॥ पूर्वोत्पन्ना रोगाः प्रशाम्यन्ति इतिवैरमार्यः । अतिवृष्टिरनावृष्टिर्न भवति दुर्भिक्षं मरो वा ॥ 152 ॥ ईषदेहानुमार्गलग्नं भामंडल दिनकराभम् । एते कर्मक्षयजाः सुरभक्तिकृता इमे वाऽन्ये ॥ 153 ॥ चक्रं छत्रं रत्नध्वजश्च श्वेतवरचामरौ पद्मानि । चतुर्मुखं प्राकाररी सिंहासनं दुंदुभिरशोकः ॥ 154 ॥ कंटका अधोमुखाः तिष्ठन्ति अवस्थितं च नखरोम । पंचैवेन्द्रियार्था मनोरमा भवन्ति षड् ऋतवः ॥ 155 ॥ गन्धोदकवर्ष च वर्ष कुसुमानां पंचवर्णानाम् । शकुनाः प्रदक्षिणगतयः पवनोऽनुकूलो नमन्ति द्रुमाः । 156 ॥ भवनपतयो व्यन्तरा ज्योतिष्कवासिनो विमानवासिनश्च । तिष्ठन्ति समवसरणे जघन्यकं कोटिमात्रं तु ॥ 157 ॥ चतुरो जन्मप्रभृतेः Page #61 -------------------------------------------------------------------------- ________________ एक्कारस कम्मसंखए जाण । नव दस य देवजणिए चौतीसं ऐसए वंदे ॥ 58 ॥ समोसरणंति-भवणवै वाणमंतर जोइसवासी विमाणसी य । सविड्ढिए सपरिसा कासी नाणुप्पयामहिमं ॥ 59 ॥ अभितर मज्झ बहिं विमान्न्जोइस्व्न्नाहिव्क्याओ। पायारा तिन्नि भवे रयणे कणये य रयए y॥60॥ मणिरयणहेमयावि य कविसीसा aviya sbrynnmyaa| सबरयणामैच्चिय पडागधयतोरणविचित्ता ॥ 61 ॥ चेइयदुमपीढछंदय आसण छत्तं च चामराओ य । jaMca'nnaM करणिजं करिति तं वाणमंतरिया ॥ 62 ॥ बत्तीसं धणुयाई चेइयरुक्खो य वद्धमाणस्स । सेसाणं तु जिणाणं ससरीरा बारसगुणो य ॥ 63 ॥ साहारण ओसरणे एवं जस्थिढिमं तु ओसरै । एको चिय तं सर्व करेइ भयणा उ इयरेसुं ॥ 64 ॥ जे ते देवेहिं कया तिदिसिं पडिरूवगा जिणवरस्स । तेसिपि तप्पभावा तयाणुरूवं हवै रूवं ॥ 65 ॥ मुणिवेमाणियसमणी सभवणवण जोइ देविदेवा य । वेमाणिय नरनारी ThaMti'ggeyAividisAmu // 66 // भासामु वि एकादश कर्मसंक्षये जानीहि । नव दश च देवजनितान् चतु. स्त्रिंशतमतिशयान् वन्दे ॥ 158 ॥ समवसरणमिति-भवनपति ya'ntaro ज्योतिष्कवासी च । सर्वा सपर्वद् अकार्षीद् ज्ञानोत्पादमहिमानम् ॥ 159 ॥ अभ्यन्तरे मध्ये बहिर्विमानज्योतिष्कभवनाधिपकृताः प्राकाराः त्रयो भवेयुः रत्नस्य कनकस्य च रजतस्य c॥160॥ मणिरत्नहेममयानि च कपिशीर्षकाणि अपिच सर्वरत्नमया एव पताका ध्वजतोरणानि विचित्राणि ॥ 161 ॥ चैत्यगुमं पीठं छंदकमासनं छत्रं च चामरौ च । यच्चान्यत् करणीयं कुर्वन्ति तद् व्यन्तराः ॥ 162 ॥ द्वात्रिंशद् धनूंषि चैत्यवृक्षश्च वर्द्धमानस्य । शेषाणां तु जिनानां स्वशरीराद् dvaadshgunnshc॥163||साधार्न्ने समवसरणे एवं यत्र ऋद्धिमांस्तु समवसरति । एक एव तत् सर्व करोति भजना तु इत्रेस्सु॥16॥ यानि तानि देवैः कृतानि त्रिदिशि प्रतिरूपकाणि जिनवरस्य । तेषामपि तत्प्रभावात् तदनुरूपं भवति रूपम् ॥ 165 ॥ मुनिवैमानिकश्रमण्यः सभवनवनज्योतिष्कदेवीदेवाश्च । वैमानिकनरनार्य: तिष्ठन्ति आग्न्येय्यादिविदिक्षु ॥ 166 ॥ Page #62 -------------------------------------------------------------------------- ________________ चित्तासु सुरनरतिरियाण जीवजाईणं । संवायमणुहवंती स जयौ वाणी जिणिंदस्स ॥ 67 ॥ इत महिड्ढियं पणिवयंति ठियमवि वयंति पणमंता । नवि जंतणा न विकहा म परुप्परमच्छरो न भयं ॥ 68 ॥ बीयंमि हुंति तिरिया तैये पायारमंतरे याणा । पागारजढे तिरियावि हुंति पत्तेय मोसा व ॥ 69 ॥ तित्थं चाउवन्नो संघो सो पढमए समोसरणे । उप्पन्नो य जिणाणं वीरजिणिंदस्स बीयमि ॥ 70 ॥ पारितोसियदाणसंखत्ति-वित्ती उ सुवनस्सा बारस अद्धं च syshssaaii। तावैयं चिय कोडी पीइदाणं तु चकिस्स ॥ 71 ॥ एयं चेव पमाणं नवरं रययं तु केसवा दिति । मंडलियाण सहस्सा पीईदाणं सयसहस्सा ॥ 72 ॥ भत्तिविहवाणुरुवं अन्नेविहु दिति इन्भ्माईया। सोऊण जिणागमणं निउत्तमणिओइएसुपि ॥ 73 ॥ सव्वजिणआइमगणहरनामत्ति-सिरिउसहसेण 1 पहुसीहसेण 2 चारूरु 3 वजनाहक्खा 4 / चमरो 5 सुजोय 6 वियब्भ 7 दिन्न 8 पहुणोवराहो य 9 ॥ 74 ॥ पहुनंद 10 भाषासु विचित्रासु सुरनरतिरश्चां जीवजातीनाम् । संवादमनुभवंती साजयतु वाणी जिनेन्द्र्स्य्।167। आयान्तं महद्धिकं प्रणिपतन्ति स्थितमपि व्रजन्ति प्रणमन्तः । नैव यंत्रणा न विकथा न परस्पस्मत्सरो न भयम् ॥ 168 ॥ द्वितीये भवन्ति तिर्यचः तृतीये प्राकारान्तरे या नानि । प्राकारत्यक्ते तिर्यश्चोऽपि भवन्ति प्रत्येका मिश्रा या ॥ 169 ॥ तीर्थ चातुर्वर्णः संघः स प्रथमके समवसरणे । उत्पन्नश्च जिनानां वीरजिनेन्द्रस्य द्वितीयस्मिन् ॥ 170 ॥ पारितोषिकदानसंख्येतिवृत्तिस्तु सुवर्णानां द्वादश अर्द्ध च shtshsraaNnnaaN| तावत्य एव कोट्यः प्रीतिदानं तु चक्रवर्तिनः ॥ 171 ॥ एतदेव प्रमाणं धिशेषस्तु रजतं केशवा ददति । मांडलिकानां सहस्राणि प्रीतिदानं शतसहस्राणि ॥ 172 ॥ भक्तिविभवानुरूपमन्येऽपि चैव ददति इभ्याद्य्ः। श्रुत्वा जिनागमनं नियुक्तानियुक्तेभ्योऽपि ॥ 173 ॥ सर्वजिनोदिमगणधरनामानीति-श्रीऋषभसेनः प्रभुः सिंहसेनः चारः वज्रनाभाख्यः चमरः सूचोत: विदर्भो दत्तः प्रभुरनुपरोधश्च ॥ 17 ॥ Page #63 -------------------------------------------------------------------------- ________________ कुत्थुहाविय 11 सुभोम 12 मंदर 13 जसो 14 अरिहो य 15 / चकाउध 16 संबो 17 कुंभ 18 भिसय 19 मल्ली य 20 मुंभो य 21 ॥ 75 ॥ वरदत्त 22 अन्ज दिन्न 23 महिंदभूई य 24 गणहरा पढमा । सिस्सा रिसहाईणं हरंतु पावाई पणयाणं ॥ 76 ॥ गणहरपमाणंति-चुलसीई 1 पंचनवई 2 बिउत्तरं 3 सोलमुत्तर 4 सयं च 5 / ससुत्तर 6 पणनई 7 तेणई 8 अहसीई य 9 ॥ 77 ॥ . एक्कासी 10 छावत्तरी 11 छापही 13 सत्तवन्न 13 पन्ना य 14 / तेयालीसा य 15 तहा छत्तीसा 16 चेव पणतीसा 17 ॥ 78 ॥ तित्तीस 18 अट्ठवीसा 19 अट्ठारस 20 चेव तह य सत्तरस 21 / एक्कारस 22 दस 23 एकारसेव 24 इय गणहरपमाणं ॥ 79 ॥ पत्तेयसाहुसंखत्ति-चुलसीइ सहस्साई 1 इगलक्ख 2 du3 तिन्नि 4 तिनि ल्क्खाई। वीसहिया 5 वीसहिया 6 तिनि य 7 अद्धाइय 8 दु 9 इकं 10 ॥ 80 ॥ चौरासीई सहस्सा 11 बिसत्तरी 12 अट्ठसठ्ठी 13 छावट्ठी 14 / चउसट्ठी 15 बासही 16 सट्ठी 17 प. नास 18 चालीसा 19 ॥ 81 ॥ तीसा 20 वीसा 21 अट्ठारप्रभुनन्दः कौस्तुभोऽपि च सुभौमो मन्दरो यशाः अरिष्ठश्च । चक्रायुधः शाम्बः कुम्भो भिषक. मल्लिश्च शुम्भश्च ॥ 175 / / वरदत्त आर्यदत्तो महेन्द्रभूतिश्च गणधरा. प्रथमाः । शिष्या ऋषभादीनां हरंतु पापानि प्रणतानाम् ॥ 176 ॥ गणधरप्रमाणमिति-चतुरशीतिः पंचनवतिः पंचनवतिद्वंयुत्तरं च शतं । सप्तोत्तरं च पंचनवतिः त्रिनवतिरष्टाशीतिश्च ॥ 177 ॥ एकाशीतिः षट्सप्ततिः षट्षष्टिः सप्तपंचाशत् पंचाशञ्च । त्रिचत्वारिंशच्च तथा षट्त्रिंशञ्चैव पंचत्रिंशद् ॥ 178 ॥ त्रयस्त्रिंशदष्टाविंशतिरष्टादश चैव तथा च सप्तदश । एकादश दशैकादशैव इति गणधरप्रमाणम् ॥ 179 ॥ प्रत्येकसाधुसंख्येति-चतुरशीतिः सहस्राणि एकं लक्ष द्वे त्रीणि त्रीणि लक्षाणि । विंशतिसहस्राधिकानि विंशतिसहस्राधिकानि त्रीणि सार्धं वे द्वे च एकं ॥ 180 ॥ चतुरशीतिः सहस्राणि द्वासप्ततिरष्टषष्टिः स्स्त्त्प्स्स्त्तिः। चतुःषष्टिषष्टिः षष्टिः पंचाशश्चत्वारिंशद ॥ 181 ॥ Page #64 -------------------------------------------------------------------------- ________________ सेव 22 सोलस 23 घौद्दस 24 कमेणं । एवं साहुपमाणं एत्तो अजाण साहेमि ॥ 82 ॥ पवत्तिणीनामाइंति--बंभी 1 फग्गू 2 सामा 3 अजिया 4 तह कासवी 5 रई 6 सोमा 7 / सुमणा 8 वारुणि 9 सुजसा 10 धारणि 11 धरणी 12 धरा 13 पउमा 14 ॥ 83 ॥ अन्जा सिवा 15 मई 16 दामणि 17 रक्खीय 18 बधुमै 19 नामा । पुप्फबई 20 नीला 21 जक्खदिन्न 22 तह पु. फचूला य 23 चंदणा 24 ॥ 84 ॥ साहुणीसंखत्ति--तिन्नेव 1 तिनि तीसा 2 छत्तीसा तिन्नि : छच्च तिगसहिया 4 / पंच य तीसा 5 चौरों वीसा 6 चौरो य तीसहिया 7 ॥ 85 ॥ तिन्नि य लक्खासीया 8 वोसइ लक्खो 9 छउत्तरी लक्खो 10 / लक्खो तिन्नि सहस्सा 11 / लक्खो 12 लक्खा य अट्टसया 13 ॥ 86 ॥ बासही सहस्सा 14 चउसयाई 15 इगसहि सहस्स छच्च सया 16 सही छच्चेव सया 17 सट्ठी 18 पणवन्न 19 पन्नासा 20 ॥ 87 ॥ इगुयाला 23 चालीसा 22 अकृत्तीसा 23 तहेव छत्तीसा 24 / त्रिंशद् विंशतिरष्टादशैव षोडश चतुर्दश क्रमेण । एतत्साधुप्र. माणं अतः आर्याणां कथयामि ॥ 182 ॥ प्रवर्तिनीनामानीति-ब्रा. ही फल्गुः श्यामाऽजिता तथा काश्यपी रतिः सोमा सुमना वारुणी सुयशा धारणी धरणी धरा पद्मा ॥ 183 ॥ आर्या शिवा सूची दामनी रक्षा च बन्धुमतीनाम्नी पुष्पवती नीला यक्षदत्ता तथा पुष्पचूला च चन्दना ॥ 184 ॥ साध्वीसंख्येति-त्रीण्येव त्रीणि त्रिंशत्सहस्राणि षट्त्रिंशत्सहस्राणि त्रीणि षट् च त्रिसहस्रसहिताः पंच च त्रिंशतसहस्त्राणि चत्वारो विंशतिसहस्राणि चत्वारश्च त्रिंशतिसहस्रसहिताः ॥ 185 ॥ त्रीणि च लक्षाणि अशीतिसहस्राणि विंशतिसहस्राणि लक्षं षडुत्तरो लक्षः लक्षः त्रीणि सहस्राणि लक्षो लक्षश्चाष्ट शतानि ॥ 186 ॥ द्वाषष्टिः सहस्राणि चतुःशताधिकानि एकषष्टिः सहस्राणि षट् च शतानि । षष्टिः षडेव शतानि षष्टिः पंचपंचाशत् पंचाशत् ॥ 187 ॥ एकचत्वारिंशत् चत्वारिंशद् अष्टत्रिंशत् तथैव षट्त्रिंशत् । आर्याणां तु Page #65 -------------------------------------------------------------------------- ________________ फासेंदी जेनोकरति । जेनकरावें- जेनाणुमन्न6000 | ti6000 | ti6000 मणसा । वयसा । कायसा 2000 - 2000 / 2000 निज्जियाहा निज्जियभ । निज्जियमेह निन्जियपरिग्गह रसन्न500 यसन्न 500णसन्न500 सन्न 500 सोइंदी । चक्खुइंदी । घाणिंदी । रसणेदी 100 100 / 100 | 100 100 pur3हवोकाया आउकाया । तेउवाया । वाउकायारंभं वणस्सइक्काया बेइंदिया । तेईयारंभं चरिंदिया। पंचिंदिया अजीवाणं रंभं 10 / रंभ 10 / रंभ 10 रंभ 10 / रंभं 10 10 रंभं 10 | रंभं 10 10 खंतिजुआते समद्दवाते । साजवाते समुत्तिणोतेमुणी तवजुत्ता ते ससंजमाते सच्चजुआते सोयजुआ आकिंचण बंभजुआते मुणीधन्ना 1 मुणीधन्ना । मुणिधन्ना धन्ना 1 मुणाधना 1 मुणीधन्नाश mu0 1 | te0 1 | ते mu0 1 मुणीधन्ना Page #66 -------------------------------------------------------------------------- ________________ 57 . अजाणं तु सहस्सा नायबा आन्नुपुबीए॥88 ॥स्व्साहुसाहुन्नीस्ण्ख्त्ति-हावीस्ण् लक्खा अडयालीसं च तह shssaaii। सवेसिपि जिलाण जईण माणं विन्निबिः89॥ चउयालीसं लक्खा छायाल सहस चउसय समग्गा । छच्चेव अज्जियाओ चउवोसाए जिणवराणं ॥ 90 ॥ सर्वगणधरसंख्या केवलज्ञानि मनःपर्यवज्ञानिअवधिज्ञानि-चतुर्दशपूर्वधर वैक्रियलब्धि-वादलन्धि-सामान्यसाधुसंख्या-सामान्यसाध्वीसंख्या सर्वसाधुसाध्वीसंख्या स्थापनया (3) daya'te सुखावबोधनार्थमिति ॥ साहुसाहुणीभणनपसंगा पाभाइयं किचंति-नवकारेण विबोहो इरियं पडिक्कमिय भणइ सक्थयं । राइउसगं काउं आरंभइ तो पडिकमणं ॥ 91 ॥ मिच्छाउकडपणिवायदंडयं काउसग्गतियकरणं । पुत्तियवंदण आलोय मुत्तवंद' णयखामणयं ॥ 92 ॥ वंदणयं गाहातियपाढा छम्मासियस्स उस्सग्गो । पुत्तिय वंदण नियमो थुइ तिय चियवंदणा रावो (वेला) ॥ 93 ॥ साहुअतिचारचिंतणगाहत्ति-सयणासणन्नपाणे चेइय्-जि-सिज्ज्-काय्-उच्चारे। समिई भावण गुत्ती वितहायरणे य सहस्राणि ज्ञातव्यान्यानुपूर्व्या ॥ 188 ॥ सर्वसाधुसाध्वीसंख्येति-अष्टाविंशतिर्लक्षा अष्टचत्वारिंशच्च तथा सहस्राणि । सर्वेषामपि जिनानां यतीनां मानं विनिर्दिष्टम् ॥ 189 ॥ चत्वारिंशल्लक्षाः षट्चत्वारिंशत् सहस्राणि चतुःशतसहितानि षट् चैवार्याः चतुर्विशतेर्जिनवराणाम् ॥ 190 ॥ स्थापना 3 / साधुसाध्वीभणनप्रसंगात् प्राभातिकं कृत्यमिति-नमस्कारेण विबोधाईयां प्रतिक्रम्य भणति शक्रस्तवम् । रात्रिकायोत्सर्ग कृत्वाऽऽरभते ततः प्रतिक्रमणम् ॥ 191 ॥ मिथ्यादुष्कृतं प्रणिपातदंडकः कायोत्सर्गत्रिककरणम् मुखवस्त्रिका वन्दनमालोचनं सूत्रं वन्दनकं क्षामणकम् ॥ 192 ॥ वन्दनकं गाथात्रिकपाठः पान्न्मासिक्स्योत्स्र्ग्ः। मुखवत्रिका वन्दनं नियमः स्तुतित्रिकं च चैत्यवन्दनं वेला ॥ 193 ॥ साध्वतिचारचिन्तनागाथेति-शयनासनानपानीयानि चैत्यं यतिधर्मः शय्या काया Page #67 -------------------------------------------------------------------------- ________________ ऐयारे ॥ 94 ॥ गोसमुह अंतकाले आलोइए य देवसिय ऐयारे । सवे समाणइत्ता हियए दोसे त्थ्विजाहि॥95॥ छम्मासियचितणपरत्ति--परमेसर महावीरनै तोथै उत्कृष्टौ तप छम्मास, ते एक दिवस UNA छम्मास तुहु जीव करिउ सकहि ?, न सके, काई न सकही ?, गुरुनिओगु न निर्वहई, किसौ गुरुनिओगु ? नाणाचारु दर्शनाचारु चरित्राचारु तपाचारु, वोर्याचारु 2 / 3 / 4 / 5 / UNA सकहो, न स्के।6।7।8।8।9।10 / UNA स्खि। 11 / 12 / 13 / 14 / 15 / UNA सक0 / 16 / 17 / 18 / 19 / 20 / UNA s0| 21 / 22 / 23 / 24 / 25 / UNA sa0 एकदिवस UNA पांच मास सकहि इत्यादिरीत्या दिनपंचकहान्या पंच मासा विज्ञ्येयाः। एक मासु दिवसि ऊणौ सकहि ? न सकौं । काइ इत्यादि । 2 / 3 / 4 / 5 / ऊणौं सकहि ? न स्कुयी। 6 / 7 / 8 / 9 / 10 / ऊण स । 11 / 12 / 13 / 14 / ऊण सकहि, न सके । चउत्तीसयमु, बत्रीसमु, त्रीसयम, 14 अट्ठावीसयमु 12 चउवीसयमु 11 बावीसयमु 10 वीसय 9 अठारसयमु 8 सोलस 7 चौदसमुं 6 द्वादसमु 5 दसमु 4 अष्टमु 3 छ? 2 चउत्थु 1 आंबिलु 1 निविउ एकासणं बेआसणं पुरिमड्ड । सडपोरिसि । पोरिसि । नवकारसहिओ जिकाई तपु करिउ सकै तिणि पारै, तओ उवहिं पडिलेहेइ । जिणकप्पियौवगरणसंखत्ति-जिणा बारसरूवाइं, थेरा चोद्दसरूविणो । अजाणं पन्नवीसं तु, अओ उडु उवग्गहो ॥ 96 ॥ पत्तं 1 पत्ताबंधो उच्चार्ः। समितिर्भावना गुप्तिर्वितथाचरणे चातिचार्ः॥ 194॥ प्रातः मुखानंतककालात् आलोच्य दैवसिकातिचारान् । सर्वान् समानीय हृदये दोषान् स्थापयेत् ॥ 195 ॥ तत उपधिं प्रतिलिखति । जिनकल्पिकोपकरणसंख्येति- जिना द्वादशोपकरणाः स्थविराणां चतुर्दशोपकरणानि आर्याणां पंचविंशतिस्तु अत ऊर्ध्वमुपग्रहः ॥ 196 ॥ पात्रं पात्रकबन्धः पात्रस्थापनं पात्रकेसरिका । पट Page #68 -------------------------------------------------------------------------- ________________ 2 पायट्ठवणं च 3 पायकेसरिया 4 / पडलाइं 5 रयत्ताणं 6 च गोच्छओ 7 पायनिज्जोगो ॥ 97 ॥ तिन्नेव य पच्छागा 10 रयहरणं चेव 11 होइ मुहपत्ती 12 / एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥ 98 ॥ थविरकप्पोवगरणाइंति-एए चेव दुवालस मत्तग ऐरेग चोलपट्टो य । एसो चौदसरूवो उवही पुण थेरकप्पमि ॥ 199 ॥ तिन्नि विहत्थी चौरंगुलं च भाणस्स मज्झिम पमाणं । एत्तो हीण जहन्नं ऐरेगयरं तु उकोसं ॥ 200 ॥ पत्ताबंधपमाणं भाणपमाणेण होइ नायव्वं । जह गंठिमि कयंमि कोणा चौरंगुला hu~ti ॥ 201 ॥ पत्तगठवणं तह गुच्छगो पायपडिलेहिणी चेव । तिण्हंपि उप्पमाणं विहत्थी चौरंगुलं चेव ॥ 202 ॥ अडाइज्जा हत्था दीहा छत्तीसांगुला रुण्दा। बीयं पडिग्गहाओ ससरीराओ वि निष्फनं ॥ 203 ॥ कयलीदलगब्भसमा पडला उकिट्ठमज्झिमजहन्ना । गिम्हे हेमंतमि य वासामु य पाणरक्खट्टा ॥ 4 ॥ तिनि चौ पंच गिम्हे चौरो पंचच्छगं च हेमंते । पंच छ सत्त वासामु हुंति घण लानि रजस्त्राणं च गोच्छकः पात्रनिर्योगः ॥ 197 ॥ त्रय एव च प्रच्छादका रजोहरणं चैव भवति मुखवस्त्रिका । एष द्वादशविध उपधिर्जिनकल्पिकानां तु ॥ 198 / / स्थविरकल्पोपकरणानीति-पतान्येव द्वादश मात्रकमतिरेकं चोलपट्टश्च । एष चतुर्दशरूप उपधिः पुनः स्थविरकल्पे ॥ 199 ॥ त्रयो वितस्तयः चतुरंगुलं च भाजनस्य मध्यमप्रमाणम् । एतस्माद् हीनं जघन्यमतिरेकतरन्तूत्कर्ष ॥ 20 ॥ पात्रबन्धप्रमाणं भाजनप्रमाणेन भवति ज्ञातव्यम् । यथा ग्रन्थौ कृतौ कोणाः चतुरंगुला भवन्ति ॥ 201 ॥ पात्रकस्थापनं तथा गोच्छकः पात्रप्रतिलेखिनी चैव । त्रयाणामपि तु प्रमाणं वितस्तिः चत्वार्यगुलानि चैव ॥ 202 ॥ अर्धतृतीया हस्ता दैध्ये षट्त्रिंशतमगुलान् विस्तीर्णाः । द्वितीयं प्रमाण पतदग्रहात् स्वशरीरादपि च निष्पन्नम् ॥ 203 ॥ कदलीदलगर्भसमा : पटला उत्कृष्टमध्यमजघन्याः । ग्रीष्मे हेमंते च वर्षासु च प्राणरक्षणार्थ ॥ 204 ॥ त्रयः चत्वारः पंच ग्रीष्मे चत्वारः पंच षट् च हैमंते । पंच षट् सप्त व Page #69 -------------------------------------------------------------------------- ________________ मसिणरूवा ते ॥ 5 ॥ माणं तु रयत्ताणे भाणपमाणेण होइ निप्फन्नं । पायाहिणं करिन्तं मज्झे चौरंगुलं कमै ॥ 6 ॥ कप्पा आयपमाणा अड्डाइज्जा य वित्थडा हत्था । दो चेव सुत्तिया उनिओ य तइओ मुणेयव्वो ॥ 7 ॥ बत्तीसंगुलदीहं चउवीसं अंगुला य दंडो से । अटुंगुला दसाओ एगयरं होणमहियं वा ॥ 8 ॥ चौरंगुलं विहत्थी एयं मुहर्णनगस्स उ पमाणं । बीओऽविय आएसो मुहप्पमाणेण निप्फन्नं ॥ 9 ॥ जो मागहओ पत्थो सविसेसयरं तु मत्तगपमाणं । दोसुवि दव्वग्गहणं वासावासे य अहिगारो ॥ 10 ॥ मूओयणस्स भरियं दुगाउअद्धाणमागओ साहू। भुंजइ एगठाणे एयं किर मत्तगपमाणं ॥ 11 ॥ दुगुणो चउग्गुणो वा हत्थो चौरस्सु चोलपट्टो उ । थेरजुवाणाणहा सण्हे थूलंमि य विभासा ॥ 12 ॥ संथारुत्तरपट्टो अड्डाइज्जा य आयया हत्था । दुण्हंपि य वित्थारो हत्थों चौरंगुलं चेव ॥ 13 ॥ आयाणे निक्खेवे ठाण निसीयण तुयट्ट स्ण्कोए। पुचि र्षासु भवन्ति घनमसृणरूपास्ते ॥ 205 ॥ मानं तु रजस्त्राणे भाजनप्रमाणेन भवति निष्पन्नं । प्रदक्षिणां कुर्वत् मध्ये चतुरंगुलं क्राम्यति ॥ 206 ॥ कल्पौ आत्मप्रमाणौ अर्धतृतीयौ च हस्तौ विस्तृतौ । द्वौ चैव सौत्रिको औणिकश्च तृतीयो ज्ञातव्यः ॥ 207 ॥ द्वात्रिंशदंगुला दैर्घ्य चतुर्विशत्यंगुलो दण्डस्तस्य । अष्टांगुला दशा (इतः ) एकतरद् हीनमधिकं वा ॥ 208 ॥ चतुरंगुलं वितस्तिश्चैतत् मुखानंतकस्य तु प्रमाणं । द्वितीयोऽपि चादेशो मुखप्रमाणेन निष्पन्नं ॥ 209 ॥ यो मागधकः प्रस्थः सविशेषतरं तु मात्रकप्रमाणं । द्वयोरपि ( ग्रीष्म हेमन्तयोः ) द्रवग्रहणं वर्षावासे चाधिकारः ॥ 210 ॥ सूपउदनेन भृतं द्विगव्यूताध्वन आगतः साधुः । भुक्ते एकस्थाने एतत् किल मात्रकप्रमाणं ॥ 211 / / द्विगुणः चतुर्गुणो वा हस्तः चतुरस्रश्चोलपट्टस्तु । स्थविरयुवार्थ श्लक्ष्णे स्थूले च विभाषा ॥ 212 ॥ संस्तारोत्तरपट्टौ अर्द्धतृतीयौ चायतौ हस्तौ । द्वयोरपि च विस्तारो हस्तः चतुरंगुलं चैव ॥ 213 ॥ आदाने निक्षेपे स्थाने निषीदने त्वरवर्तने संकोचे । पूर्व प्रमार्जनार्थ लिंगा. Page #70 -------------------------------------------------------------------------- ________________ पमज्जणट्ठा लिंगट्ठा चेव रयहरणं ॥ 14 ॥ संपाइमरयरेणूपमजणट्ठा वयंति मुहपत्तिं । नासं मुहं च बंधै तोए वसहिं पमजतो ॥ 15 ॥ छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पन्नत्तं । जे य गुणा संभोए हवंति ते पायगहणेवि ॥ 16 ॥ तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिदं कप्पागहणं गिलाणमरणट्ठया चेव ॥ 17 ॥ वेउन्वि अवावडे वाइए य हिरि(हिरिए)खद्धपजणणे चेव । तेसिं अणुग्गहहा लिंगुदयट्ठा य पट्टो उ ॥ 18 ॥ ओघनियुक्तौ । अन्नह भणियंपि सुए किंची कालाइकारणावेक्खं । आइन्नमन्नहनिय दीसइ संविगगीएहि ॥ 19 ॥ कप्पाणं पाउरणं अग्गोयरचाय तुंबयकडाही । सिकगनिक्खिवणत्ते पण तह दोराइमन्नपि ॥ 20 ॥ साहुणीगोवगरणाइंति-उवगरणाई चौदस ( ते चेव हवंति) अचोलपट्टाई । अज्जाणवि भणियाई अहियाणि य hu~ti ताणेवं ॥ 21 ॥ उग्गहणंतगपट्टो 2 अद्धोख्य 3 चलणिया य 4 बोद्धव्वा । अभितर 5 बाहिनियंसणी य 6 तह कंचुए चेव 7 ॥ 22 ॥ उक्कच्छिय थमेव रजोहरणं ॥ 214 ॥ संपातिमरजोरेणुप्रमार्जनार्थ वदन्ति मुख्पोतिकां। नासिकां मुखं च बध्नाति तया वसतिं प्रमार्जयन् ॥ 215 ॥ षट्कायरक्षणार्थ पात्रग्रहणं जिनैः प्रज्ञप्तं । ये च गुणाः संभोगे भवन्ति ते पात्रग्रहणेऽपि ॥ 216 ॥ तृणग्रहणानलसेवानिवारणाय धर्मशुक्लध्यानार्थ । दृष्टं कल्पग्रहणं ग्लानार्थाय मृतकार्थायैव ॥ 217 ॥ वैकुर्विकेऽप्रावृते वातिके हीमति महति प्रजनने चैव । तेषामनुग्रहार्थ लिंगोदयार्थ च ( चोल ) पट्टस्तु ॥ 218 ॥ अन्यथा भणितमपि श्रुते किंचित् कालादिकारणापेक्षं । आचीर्णमन्यथैव दृश्यते संविग्नगीतैः (ताथैः) ॥ 219 ॥ कल्पानां प्रावरणं अग्रावतारत्यागः तुंबे कटाहः एत्त्प्र्भुतिः। शिक्कके निक्षेपस्त्रेपणं तथा दवरकाधन्यदपि ॥ 220 ॥ साध्वीनामुपकरणसंख्या-उपकरणानि चतुर्दश तान्येव भवन्त्यचोलपट्टानि । आर्याणामपि भणितानि अधिकानि च भवति तासामेव्ण्॥222॥ अवग्रहानंतकपट्टः अओरुकं चलणिका च बोद्ध्व्या। अन्तर्निवसनी बहिर्निवसनी तथा कञ्चुकश्चैव ॥ 222 ॥ अवकक्षिका Page #71 -------------------------------------------------------------------------- ________________ 8 वेकच्छिय 9 संघाडी 20 चेव खंधकरणी य 11 / ओहोवहिमि एए अज्जाणं पन्नवीस तु ॥ 23 ॥ उवहिं पडिलेहिऊण साहुकिरियं सिक्खेइ पौणपहरं जावत्ति । जिणकप्पियसंखा उकिट्ठा एगवसहीएत्ति-जिणकप्पिया य साहू उक्कोसेणं तु एगवसहीए । सत्त य हवंति कहमवि अहिया कैयावि नो हुंति ॥ 24 ॥ जुगप्पहाणसूरिसंखत्ति-दुप्पसहो जा सूरी होहिंति जुगप्पहाण आयरिया । अज्जमुहम्मप्पभिई चौरहिया दुन्नि उ सहस्सा ॥ 25 ॥ दुप्पसहंतं चरणं जं भणियं भगवया इहं खेत्ते । आणाजुत्ताणमिणं न होइ अहुणत्ति वामोहो ॥ 26 ॥ द्रव्याचार्यसंखत्ति-पंचावन्न कोडी पंचावन्नं च सयसहस्साई । पंचावन्नसहस्सा पंच सया पंच अहिया य ॥ 27 ॥ तीयाणागयकाले केई होहिंति गोयमा ! सूरी। नामग्गहणेवि जेसिं होई नियमेण पच्छित्तं ॥ 28 ॥ बूढो गणहरसदो गोयमपमुहेहि पुरिससीहेहिं । जो तं ठवै अपत्ते जाणतो वैकक्षिका संघाटी तथा च स्कन्धकरणी चैव । औधोपधावेतानि आर्याणां पश्चविंशतिस्तु ॥ 223 ॥ उपधि प्रतिलेख्य साधुक्रियां शिक्षते पादोनप्रहरं यावदिति । जिनकल्पिकसंख्या उत्कृष्टा एकघसतौ इति- जिनकल्पिकाश्च साधव उत्कर्षेण तु एकव. सतौ । सप्तैव भवन्ति कथमपि अधिकाः कदाचिदपि न भवंति ॥ 224 ॥ युगप्रधानसूरिसंख्येति-दुष्प्रसहा यावत् सूरयो भविष्यति युगप्रधानाचार्याः । आर्यसुधर्मप्रभृतयः चतुरधिके वे सहले ॥ 225 ॥ दुष्प्रसहान्तं चरणं यद भणितं भगवता इह क्षेत्रे । आज्ञायुक्तानामिदं न भवति अधुनेति व्यामोहः ॥ 226 ॥ द्रव्याचार्य. संख्येति-पंचाशत् कोटय: पंचाशच्च शतसहस्राणि । पंचाशत् सहस्राणि पंच शतानि पंचाधिकानि च ॥ 227 ॥ अतीता (तस्मिन्न) नागतकाले केचिद् भविष्यन्ति गौतम! सूर्य्ः। नामग्रहणेऽपि येषां भवति नियमेन प्रायश्चित्तं ॥ 228 ॥ व्यूढो गणधरशब्दो गौतमप्रमुखैः पुरुषसिंहः । यस्तै स्थापयति अपात्र जानानः स महापापः Page #72 -------------------------------------------------------------------------- ________________ सो महापावो ॥ 29 ॥ गुरुछत्तीसगुणसरूवंति-ससमयपरसमयविऊ गीयत्यो वच्छलो सुसीलो य । अविकत्थणो य सुगुरू नाणाविहदेसभासन्न् ॥ 30 ॥ पडिरूवाई चौदस खंतीमाई य दसविहो धम्मो । बारसवि भावणाओ मूरिगुणा hu~ti छत्तीसं ॥ 31 ॥ ता कुलवहुनाएणं कज्जे निभच्छिएहिवि कहिंचि । एयस्स पायमूलं आमरणंतं न मुत्तव्यं ॥ 32 ॥ छहमदसमदुवालसेहि मासद्धमासखवणेहिं । अकरितो गुरुवयणं अणंतसंसारिओ होइ ॥ 33 ॥ भट्ठायारो सूरी भट्ठायाराणुवेक्खओ सूरी । उम्मगट्टियसूरी तिनिवि मग्गं पणासंति ॥ 34 / / गुरुपरिवारो मच्छो तत्थ वसंताण निज्जरा विउला । विणयाउ तहा सारणमाईहिं न दोसपडिवत्ती ॥ 35 ॥ जीहाएवि लिहंतो न भद्दओ सारणा जहिं न्त्यि। दंडेणवि ताडितो स भद्दओ सारणा जत्य ॥ 36 ॥ नत्थि सारणा वारणा य पडिचोयणा य गच्छमि । सो य अगच्छो गच्छो मुचनो संजमत्थीहि ॥ 37 ॥ पम्हुठे सारणा वुत्ता, अणायारस्स वारणा । ॥ 229 ॥ गुरुषट्त्रिंशद्गुणस्वरूपमिति-स्वसमयपरसमयविद् गीतार्थो वत्सल: सुशीलश्च । अविकत्थनश्च सुगुरुर्नानाविधदेशभाषाज्ञः ॥ 230 ॥ प्रतिरूपादयः चतुर्दश क्षान्त्यादिश्च दशविधो धर्मः । द्वादशापि भावनाः सूरिगुणा भवन्ति षट्त्रिंशद् ॥ 231 ॥ तस्मात् कुलवधज्ञातेन कार्ये निर्भत्सितैरपि कथंचिद । एतस्य पादमूलं आमरणांतं न मोक्तव्यं ॥ 232 ॥ षष्ठाष्टमदशमद्वादशैर्मासाईमासक्षपणैः (tpsyntH)| अकुर्वन्तः गुरुवचनं अनन्तसंसारिणो भवंति ॥ 233 ॥ भ्रष्टाचारः सूरिभ्रष्टाचाराणामुपेक्षकः सूरिः । उन्मार्गस्थितः सूरिः त्रयोऽपि मार्ग प्रणाशयन्ति ॥ 234 ॥ गुरुपरिवारो गच्छः तत्र वसतां निर्जरा विपुला । विनयात् तथा स्मरणादिभिर्न दोषप्रतिपत्तिः ॥ 235 ॥ जिह्वयाऽपि लिहन् न भद्रकः स्मारणा यत्र नास्ति । दंडेनापि ताडयन् स भद्रकः स्मारणा पत्र ॥ 236 ॥ नास्ति स्मारणा वारणा च प्रतिचोदना च गच्छे । स चागच्छो गच्छो मोक्तव्यः संयमार्थिभिः ॥ 237 ॥ प्रमृष्टे (विस्मृते ) स्मारणा Page #73 -------------------------------------------------------------------------- ________________ चुक्काणं चोयणा भुज्जो, निहुरा पडिचोयणा ॥ 38 ॥ किं कीरै बहुएहिवि गणिणो गच्छंमि पावसमणेहिं । सुन्न चिय साला सुंदरत्ति नहु चोरसंकिन्ना ॥ 39 ॥ एयं गच्छववत्थं दुप्पसहाणंतरं तु जो खडे । तं गोयम ! जाण गणी निच्छयओऽणतसंसारी ॥ 40 ॥ कालोचियजयणाए मच्छररहियाण उज्जमंताणं । जणजत्तारहियाणं होइ जैत्तं जईण सया ॥ 41 ॥ गुरुपमुहाणं कीरह असुद्धसुद्धेहि जत्तियं कालंति-जावज्जीवं गुरुणो असुद्धमुद्धेहिं वावि कायवं । वसहे बारस वरिसा अट्ठारस भिक्खुणो मासा ॥ 42 ॥ भत्ते पाणे धुवण पसंसणा हत्थपायसोए य । आयरिए ऐसेसा हवंति दोसा अणायरिए ॥ 43 ॥ करचरणनयणदसणाइधोयण पंचमो य ऐसेसो। आयरियस्स उ सययं कायवो होइ नियमेणं ॥ 44 ॥ व्य्व्हारे। सवत्थ संजमं संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चै ऐवायाओ पुणो विसोही नयाविरई ॥ 45 ॥ उक्ता अनाचारस्य वारणा । स्खलितेषु चोदना भूयो निष्ठुरा प्रतिचायना ॥ 238 ॥ किं क्रियते बहुकैरपि गणिनो गच्छे पापश्रमणैः । शून्या एव शाला सुंदरेति न तु चौरसंकीर्णा ॥ 239 ॥ एतां गच्छव्यवस्थां दुष्प्रसहेभ्योऽर्वाक् ! तु यः खंडयेत् । तं गौतम ! जानीहि गणिनं निश्चयतोऽनन्तसंसारीति ॥ 240 ॥ काल एव यतनया मत्सररहितानामुधच्छतां । जनयात्रारहितानां भवति यतित्वं यतीनां सदा ॥ 241 ॥ गुरुप्रमुखाणां क्रियते शुद्धाशुद्धाभ्यां यावत्कालमिति-यावजीवं गुरोरशुद्धशुद्धाभ्यां वापि कर्तव्यं । वृषभे द्वादश वर्षाणि अष्टादश भिक्षोर्मासाः ॥ 242 ॥ भक्ते पाने धावने प्रशंसनायां हस्तपादशौचे c। आचार्येऽतिशया भवन्ति दोषा अनाचार्ये ॥ 243 ॥ करचरणनयनदशनादिधावनं पंचमश्चातिशयः । आचार्यस्य तु सततं कर्तव्यो भवति नियमेन ॥ 244 ॥ सर्वत्र संयम ( रक्षेत्) संयमात् आत्मानमेव रक्षेत् । मुच्यतेऽति. पातात् पुनर्विशोधिर्नचाविरतिः ॥ 245 ॥ साधुविहारस्वरूप Page #74 -------------------------------------------------------------------------- ________________ साहुविहारसरुवंति-गीयत्यो य विहारो बीयो गीयत्थमीसिओ भ्न्निओ। इत्तो तैयविहारो नाणुनाओ जिणवरेहिं ॥ 46 ॥ तेरसखित्तगुणे रहियव्यंति-चिक्खिल्ल 1 पाण 2 थंडिल्ल 3 वसही 4 गोरस 5 जनाउले 6 विज्जे 7 / ओसह 8 निचया 9 हिवई 10 पासंडा 11 भिक्ख 12 सज्झाए 13 ॥ 47 ॥ पंच अवग्गहत्ति-देविंद 1 राय 2 गिहवै 3 सागरि 4 साहमि 5 उग्गहे पंच । अणुजाणाविय साहूण कप्पए सवया वसिउं ॥ 48 ॥ रामा-चकबई गिहवई-देसनायको सागारिओ-सिज्जायरो साहम्मिओ-साहू ॥ ओघसामायारी दसविहत्तीच्छा 1 मिच्छा 2 तहक्कारो 3, आवस्सिया य 4 निसीहिया 5 / आपुच्छणा य 6 पडिपुच्छा 7, छंदणा य 8 निमंतणा 9 ॥ 49 ॥ उपसंपया 10 य काले सामाचारी भवे दसविहाउ । एमाइ साहुकिच्चं कुज्जा समयाणुसारेणं ॥ 50 ॥ दसविहचक्कवालसामायारित्ति-पडिलेहणा 1 पमज्जण 2 भिक्खि 3 रिया '4 'ऽलोय 5 मिति-गीतार्थश्च विहारो द्वितीयो गीतार्थमिश्रितो भणितः । इतस्तृतीयो विहारो नानुज्ञातो जिनवरैः ॥ 246 ॥ त्रयोदशगुणे क्षेत्र स्थातव्यमिति कर्दमः प्राणाः स्थंडिलं वसतिर्गोरसो जनाकुलता वैद्य्ः। औषधं निचयोऽधिपतिः पाखण्डा भिक्षा स्वाध्यायः ॥ 247 ॥ पंचावग्रहा इति-देवेन्द्रराजगृहपतिसागारिकसाधर्मिकाणामवग्रहाःपञ्च । अनुज्ञाप्य साधूनां कल्पते सर्वदा वसितुं ॥ 248 ॥ राजा-चक्रवर्ती गृहपतिः-देशनायकः सागारिकः-शय्यातरः सार्मिकः-साधुः । ओघसामाचारी दशविधा-इच्छा मिथ्या तथाकार आवश्यकी नैषेधिकी । आपृच्छना च प्रतिपृच्छा छंदना च निमंत्रणा ॥ 249 ॥ उपसंपञ्च काले सामाचारी भवेद् दशविधा । एवमादि साधुकृत्यं कुर्यात् समयानुसारेण ॥ 250 ॥ दशविधा चक्रवालसामाचारीति-प्रतिलेखनं प्रमार्जनं भिक्षेर्या''. लोचना भोगश्चैत्र । पात्रधावनं विचारभूमिः स्थंडिलानि आव Page #75 -------------------------------------------------------------------------- ________________ झुंजणा चेव 6 / पत्तगधुयण 7 वियारा 8 थंडिल्ला 9 'ऽवस्सयाईया 10 ॥ 51 ॥ खित्ताईयंति-जमणुग्गए रविमि अतावखित्तंमि गहियमसणाई । कप्पइ न तमुवभुत्तुं खित्ताईयंति स्म्युत्ती॥52॥ मरगईयंति-असणाईयं कप्पइ कोसदुगभितराओ आणेउं । पुरो आणिज्जतं मग्गाईयंति तमकप्पं ॥ 53 ॥ कालाईयंति-पढमप्पहराणीयं असणाइ जईण कप्पए भुत्तुं । जाव तिजामे उडूं तमकप्पं कालैकंतं ॥ 54 ॥ माणाईयंति-कुक्कुडिअंडगमाणा कवला बत्तीस साहुआहारो। अहवा नियआहारो कीरै बत्तीसभाएहिं ॥ 55 ॥ होइ पमाणाईयं तदहियकवलाण भोयणे जइणो । एगालाइऊओ ऊणोयरिया तवो तंमि ॥ 56 ॥ उसिणस्स फासुयस्स य जलस्स सचित्तयाइ कालुत्ति-उसिणोदगं तिदंडुक्कलियं फासुयजलं तु जैकप्पं । नवरि गिलाणाइकए पहरतिगोवरिवि धरियव्वं ॥ 57 ॥ जायै सचित्तया se gimhami phrpNcgssuvri|sisire cauro जामा वासामु पुणो तिपहरुवरिं ॥ 58 ॥ श्यकादिकं ॥ 251 ॥ क्षेत्रातीतमिति-यदनुदगते रवौ अतापक्षेत्रे गृहीतमशनादि । कल्पते न तदुपभोहु~ क्षेत्रातीतमिति समयोक्तिः ॥ 252 ॥ मार्गातीतमिति-अशनादिकं कल्पते क्रोशद्विकाभ्यन्तरादानेतुं । पुरत आनीयमानं मार्गातीतमिति तदकल्प्यं ॥ 253 ॥ कालातीतमिति-प्रथमप्रहरानीतमशनादि यतीनां कल्पते भोक्तं । यावत् त्रियामं ऊर्व तदकल्प्यं कालातिक्रान्तं ॥ 254 ॥ मानातीतमिति कुक्कुट्यण्डकप्रमाणाः कवला द्वात्रिंशद साध्वाहारः । अथवा निजाहारः क्रियते द्वात्रिंशता भागैः ॥ 250 ॥ भवति प्रमाणातीतं तदधिककवलानां भोजने यते: / एककवलावून ऊनोदरिका तपः तस्मिन् ॥ 256 ॥ उष्णस्य प्रासुकस्य च जलस्य सचित्ततादिकाल इति-उष्णोदकं त्रिदंडोत्कलितं प्रासुकजलं तु यतिकरूप्यं । परं ग्लानादिकृते प्रहरत्रिकोपर्यपि धर्तव्यं ॥ 257 ॥ जायते सचित्तता तस्य ग्रीष्मे प्रहरपंचकस्योपरि । चतुष्प्रर्या Page #76 -------------------------------------------------------------------------- ________________ 67 बावीस परीसहत्ति - खुहा 1 पिवासा 2 सी 3 उन्हं 4, दंसा 5स्चेला 6 र 7 स्थिओ 8 / चरिया 9 निसीहिया 10 सिज्जा 11, अकोस 12 वह 13 जायणा 14 ॥ 59 ॥ अलाभ 15 रोग 16 तणफासा 17, मल 18 सकार 19 परीसहा । पन्ना 20 अन्नाण 21 सम्मत्तं 22, ए बावीस परीसहा ॥ 60 ॥ सत्त मंडलिउत्ति-सुत्ते ? अत्थे 2 भोयण 3 काले 4 आवस्सए य 5 सज्झाए 6 / संथारे 7 चैत्र तहा सत्तेया मंडली जइणो ॥ 61 ॥ दस पायच्छिताइन्ति आलोयण 1 पडिकमणे 2 मोस 3 विवेगे 4 तहा विउस्सग्गे 5 / तत्र 6 छेय 7 मूल 8 अणचट्टिया य 9 पारंचिए चैत्र 10 / / 62 / / आलोयणद । यग अन्नेसणत्तिसल्लुद्धरणनिमित्तं गीयरसन्नेसणा उ उकोस्सा । जोयणसयाई सत्त उबारस वासाई कायवा । / 63 / / तित्थतवोत्ति-संवच्छरकोसो तित्थमि तव उ रिसहनाहस्स । वीरस्स य छम्मासा उपरि शिशिरे वर्षासु पुनः त्रिप्रहर्या उपरि ॥ 258 ॥ द्वाविंशतिः परिषहा इति क्षुधा पिपासा शीतमुष्णं दंशाचेलारतिस्त्रियः । चर्या नैषेधिकी शय्या आक्रोशो वधो याचमा ॥ 259 ॥ अलामरोगतृणस्पर्शाः मलसत्कारपरिषहौ । प्रज्ञाऽज्ञानं सम्यक्त्वमेते द्वाविंशतिः परिषहाः ॥ 260 ॥ सप्त मंडल्य इति सूत्रेऽर्थे भोजने काले आवश्यके च स्वाध्याये । संस्तारे चैव तथा सप्तैता मंडल्यी यतेः ॥ 269 ॥ दश प्रायश्चित्तानीति - आलोचनप्रतिक्रमणे मिश्रविवेस्त् तथा व्युत्सर्गः । तपः छेदमूलानवस्थितानि च पाराचिकं चैव ॥ 262 ॥ आलोचनादाय कान्वेषणेति - शल्योद्धरणनिमित्तं गीतार्थस्यान्वेषणं तूत्कर्षात् । योजनशतानि सप्त तु द्वादश पर्षाणि कर्तव्यं ॥ 263 ॥ तीर्थतप इति-संवत्सरमुत्कर्ष तीर्थे Page #77 -------------------------------------------------------------------------- ________________ अट्ठ य मासा उ सेसाणं ॥ 64 ॥ उवहीधोयणकालुत्ति-अप्पत्ते चिय वासे सव्वं उवहिं धुवंति ज्य्न्नाए। असईए उदगस्स उ जहन्नओ पायनिज्जोगो ॥ 65 ॥ आयरियगिलाणाणं मैलार पुणोवि धुवंति । मा हु गुरूणमवन्ना लोगंमि अजीरणं इयरे ॥ 66 ॥ वसहिसुडित्ति-पिट्ठिवंसो दो धारणाउ 2 चत्तारि मूल्वेलीओ। मूलगुणेहि विसुद्धा एसा हु अहागडा वसही ॥ 67 ॥ वंसगकडगुकंचणच्छायगलेवणदुवारभूमी य । परिकम्मविप्पमुक्का एसा मूलुत्तरगुणेसु ॥ 68 ॥ दूमियधूमियवासियौज्जोइय बलिकडा अवत्ता य । सित्ता संमहाविय विसोहिकोडिं गया वसही ॥ 69 ॥ सिज्जादाणगुणत्ति-सिज्जादाणप्पभावेण, तरेइ भवसायरं । सिज्जायरो अओ वुत्तो, सिद्धो सव्वन्नुसासणे ॥ 70 ॥ सिज्जाए संठियाणं गुणसुष्ठियमुणिवराण सज्झायं । कुव्वंताणं सुन्नै महुरझुणी पुन्नवंतेहिं ॥ 72 ॥ जह 2 सज्झायझुणी सुणिज्जइ मुणिवराण तपस्तु ऋषभनाथस्य । वीरस्य च षण्मासा अष्ट च मासास्तु शेषाणाम् ॥ 264 ॥ उपधिधावनकाल इति-अप्राप्त एव वर्षे सर्वमुपधिं धावति यतनया । असति उदकस्य तु जघन्यतः पात्र. निर्योगः ॥ 265 ॥ आचार्यग्लानानां मलिनानि मलिनानि पुनरपि धाव्यन्ते । मा भवतु गुरूणामवज्ञा लोकेऽजीर्णमितरस्मिन् ॥ 266 ॥ वसतिशुद्धिरिति-पृष्ठिवंशो द्वे धारण्यौ चतस्रो मूल्व्ल्ल्य्ः। मूलगुणैर्विशुद्धैषैव वसतियथाकृता ॥ 267 ॥ वंशाः कटा उत्कञ्चनानि आच्छादनं लेपनं द्वारभूमिश्च । परिकर्मविप्रमुक्ता एषा मूलोत्तरगुणैः ॥ 268 ॥ धवलिता धूपिता:वासिता उद्योतिता कृतबलिः अव तिता च । सिक्ता संमृष्टाऽपि च विशुद्धिकोटीं गता वसतिः ॥ 269 ॥ शय्यादानगुणा इति-शय्यादानप्रभावेण तरति भवसागरं । शय्या. तरोऽत उक्तः सिद्धः सर्वज्ञशासने ॥ 270 ॥ शय्यायां संस्थितानां गुणसुस्थितमुनिवराणां स्वाध्यायं । कुर्वतां श्रूयते मधुरध्वनिः पुण्यवनिः ॥ 271 ॥ यथा2 स्वाध्यायध्वनिः श्रूयते मुनिवराणां Page #78 -------------------------------------------------------------------------- ________________ mhdlnnii| taha taha पावमलोहं गलै जहा अंजलीसलिलं । 72 ॥ पौणपहराइमाणुत्ति-आसाढे मासे दुपया, पोसे मासे चुप्प्या। चित्तासोएसु मासेसु, तिपया हवै पोरिसी ॥ 73 ॥ अंगुलं सत्तरतेणं, पक्खेणं तु दुरंगुलं । वडए हायए वावि, मासेणं चौरंगुलं ॥ 74 ॥ जिह्वामूले आसाढ सावणे छहिं अंगुलेहिं पडिलेहा । अट्ठहिं बोयतियंमि तइए दस अट्टहिं cautthe ॥ 79 ॥ pose navahi पौणपहरादिस्थापनायंत्रकंप्रभात पौणप्रहर प्रतिलेखना । पश्चिमप्रहर प्रति0 साईप्रहरप्र0 मास पद अंगुल असाढ पद 2 अंगुल 6 | आसाढ 2 श्रावण पद 2 , 10 श्रावण 2 4 भाद्रपद , भाद्रपद 2 8 आश्विन , 3 आश्विन 3 कार्तिक , कात्तिक 3 4 मागशिर मागसिर 38 पोष 4 माघमास माघ 3 फाल्गुण फाल्गुण 3 4 चैत्रमास , 3 , 8 चैत्रमास 3 वैशाख , 3 वैशाख 2 8 ज्येष्ठमास, 2 ,10 | ज्येष्टमास 2 4 | pada 4 ww ac of .W posamAsa & on & AAAAAAAAAAA or sa9 vov 23" ac ac ew ew अघदलनी । तथा तथा पापमलौघो गलति यथाऽजलीसलिलं ॥ 272 ॥ पादोनप्रहरादिमानमिति-आषाढे मासे द्विपदा पौषे मासे चतुष्पदा । चैत्राश्विनयोर्मासयोः त्रिपदा भवति पौरुषी ॥ 273 ॥ अंगुलं सप्तराव्या पक्षण तु द्वे अंगुले । वर्द्धते हीयेते वाऽपि मासेन चतुरंगुलानि ॥ 274 ॥ ज्येष्ठामूले आषाढे श्रावणे षड्भिरंगुलैः प्र्तिलेख्ना। अष्टभिद्वितीयत्रितये तृतीये दशभिरष्टभिश्चतुर्थे ॥ 27 ॥ पौषे नवभिः पदैः शरीरच्छायया पौरुषी सार्धा । Page #79 -------------------------------------------------------------------------- ________________ पएहिं सरीरच्छायाउ पोरिसी सडा । इकिकं पयहरणं आसाढे जाव तिन्नि पया ॥ 76 ॥ अड्राइज्जेहिं राईदिएहि इकिकं अंगुलं चडै [पडै] / आसाढाओ पोसो पोसाओ जाव आसाढो ॥ 77 ॥ पौणप्पहरे पत्ताइयपडिलेहणं विहेऊण झा। बारस बारस बहिं अभितरंमि पत्तस्स होइ पडिलेहा । भणिया जिणेहिं जगबंधवेहि पणवोसयं वुच्चा ॥ 78 ॥ तओ भोयणवेलाए पत्ताए विहरणाय वयै, भोयणाणंतरं सिक्खइ अन्नेसि वा परूवै ॥ चरणसत्तरित्तिवय 5 समणधम्म 10 संजम 17 वेयावचं च 10 बंभगुत्तीओ 9 / नाणाइतियं 3 तव 12 कोहनिग्गहाई 4 चरणमेयं ॥ 79 ॥ पण दस सत्तर दसगं नव ति दुवालस चउक्कमिय चरणं । सयरिविहं नायचं आयरियवं च साहूहिं ॥ 80 ॥ पाणिवह 1 मुसावाए 2 अदत्त 3 मेहुण 4 परिग्गहे 5 चेव । एयाइ हुंति पंच उ महत्वयाई जईणं तु । 81 ॥ खंती य 1 मद्दव 2 'ज्जव 3 मुत्ती 4 तव 5 संजमे य बोद्धवे । सच्चं 7 सोयं 8 आकिंचणं 9 च बंभ 10 च जैधम्मो एकैकं पदहरणं आषाढे यावत् त्रयः पादाः ॥ 276 ॥ अर्द्धतृतीयैः रात्रिंदिवै: एकैकमंगुलं वर्द्धते पतति । आषाढात् पौषं पौषाच्च यावदाषाढं ॥ 277 ॥ पादोमप्रहरे पात्रादिप्रतिलेखनां विधाय यथा-द्वादश द्वादश बाह्येऽभ्यन्तरे पात्रस्य भवति प्रतिलेखना भणिता जिनैर्जगदबान्धवैः पंचविंशतिरुक्ता ॥ 278 ॥ ततो भोजनवेलायां प्राप्तायां विहरणाय व्रजति । भोजनानन्तरं शिक्षति अन्येषां वा प्ररूपयति ॥ चरणसप्ततिरिति-व्रतानि श्रमणधर्माः संयमा वैयावृत्यानि च ब्रह्मगुप्तयो ज्ञानादित्रिक तपांसि क्रोधनिग्रहादयः चरणमेतत् ॥ 279 ॥ पंच दश सप्तदश दशकं नव त्रीणि द्वादश चतुष्कमिति चरणं । सप्ततिविधं ज्ञातव्यमाचरितव्यं च साधुभिः ॥ 280 ॥ प्राणिवधो मृषावादोऽदत्तं मैथुनं परिग्रहश्चैव । एतानि भवन्ति पंचैव महाव्रतानि यतीनां तु ॥ 281 ॥ शान्तिश्च मार्दव आर्जवं मुक्तिः तपः संयमश्च बाद्धयः । सत्यं शौचमाकिंवन्यं च ब्रह्म च पतिधर्मः ॥ 282 ॥ Page #80 -------------------------------------------------------------------------- ________________ // 82 // पंचासववेरमणं पंचिंदियनिग्गहो क्साय्जो। दंडत्तयस्स विरई सतरसहा संजमो होइ । / 83 ॥ आयरिय 1 उवज्झाए 2 तवस्सि 3 थेरे 4 गिलाणसाहूसु 6 / समणुन्न 7 संघ 8 कुल 9 गण 10 वेयावच्चं हवै दसहा ॥ 84 ॥ वसहि 1 कह 2 निसिज्ज 3 इंदिय 4 कुटुंतर 5 पुबकीलिय 6 पणीए 7 / 'ऐमायाहार 8 विभूसणा य 9 नव बंभगुत्तीओ ॥ 85 ॥ बारस अंगाईयं नाणं तत्तत्यसद्दहाणं तु । दसणमेयं चरणं विरई देसे य सव्वे य ॥ 86 ॥ अणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥ 87 ॥ पायच्छित्तं विणओ यावचं तहेव सज्झाओ । झाणं उस्सग्गोऽविअ अभितरओ तवो होइ ॥ 88 ॥ कोहो माणो माया लोभो चौरो हवंति हि क्साया। एएसिं निग्गहणं चरणस्स हवंतिमे भेया ॥ 89 ॥ करणसत्तरित्ति-पिंड विसोही 4 समिई 5 भावण 12 पडिमा य 12 इंदियनिरोहो 5 / पडिलेहण 25 गुत्तीओ 3 अभिग्गहा 4 चेव करणं तु पंचावविरमणं पंचेन्द्रियनिग्रहः कषायजयः । दंडत्रयस्य विरतिः सप्तदशधा संयमो भवति ॥ 283 ॥ आचार्योपाध्यायतपस्विस्थविरग्लानसाधुषु । समनोज्ञे संघे कुले गणे वैयावृत्यं भवति दशधा ॥ 284 ॥ वसतिकथानिषधेन्द्रियकुडयांतरपूर्वक्रीडितप्रणीतानि । अतिमात्राहारविमूषणानि च नव ब्रह्मगुप्तयः ॥ 285 ॥ द्वादशांग्यादिकं ज्ञानं तत्त्वार्थश्रद्धानं तु दर्शनमेतत् चरणं विरतिः देशे च सर्वस्मिश्च ॥ 286 ॥ अनशनमूनोदरता वृत्तिसंक्षेपणं रसत्यागः कायक्लेश: संलीनता च बाह्य तपो भवति ॥ 287 ॥ प्रायश्चित्तं विनयो वैयावृत्यं तथैव स्वाध्याय्ः। ध्यानं उत्सर्गोऽपि चाभ्यन्तरकं तपो भवति ॥ 288 ॥ क्रोधो मानो माया लोभः चत्वारो भवन्ति हि कषायाः । एतेषां निग्रहणं चरणस्य भवन्तीमे भेदाः ॥ 289 ॥ करणसप्ततिरिति-पिंडविशुद्धिः समितयो भावनाः प्रतिमाश्चेन्द्रियनिरोधाः । प्रतिलेखना गुप्तयोऽभि. ग्रहाश्चैव करणं तु ॥ 290 ॥ चत्वारः पंच द्वादश द्वादश पंच Page #81 -------------------------------------------------------------------------- ________________ // 90 // चौ पण बारस बारस पण पणवीस ti cau iya syri| भेया करणे एए जाण पिया ते जए धन्ना ॥ 91 ॥ पिंडं सिजं च वत्थं च, चउत्थं पायमेव य । अकप्पिय न इच्छेन्जा, पडिगाहिज्ज कप्पियं ॥ 92 ॥ सोलसौग्गमदोसा सोलस उप्पायणाय दोसा य । दस एसणाय दोसा बायालीसं इय हवंति ॥ 93 ॥ उग्गमदोसत्ति-आहाकम्मु 1 देसिय 2 पूईकम्मे 3 य मीसनाए 4 य । ठवणा 5 पाहुडियाए 6 पाओयर 7 कोय 8 पामिचे 9 ॥ 94 ॥ परियट्टिए 10 अभिहडे 11 उब्भिन्ने 12 मालोहडे य 13 अच्छिज्जे 14 / अणिसिट 15 अज्झोयरए 16 सोलस पिंडुग्गमे दोसा ॥ 95 ॥ उप्पायणादोसत्ति-धाई ? दुई 2 निमित्ते 3 आजीव 4 वणीमगे 5 तिगिच्छा य 6 / कोहे 7 माणे 8 माया 9 लोभे 10 य हवंति दस एए ॥ 96 ॥ पुद्धिं पच्छा संथव 11 विज्जा 12 मंते 13 य चुन्न 14 जोगे 15 य । उप्पायणाय दोसा सोलसमे मूलकम्मे 16 य ॥ 97 ॥ दस एसणादोसत्ति-संकिय 1 मक्खिय 2 निक्खित्त 3 पिहिय 4 साहरिय पंचविंशतिः तिस्रः चत्वार इति सप्ततिः भेदाः करणे पते येषां प्रियाः ते जगति धन्याः ॥ 291 ॥ पिण्डं शय्यां च वस्त्रं च चतुर्थ पात्रमेव च । अकल्प्यं नेच्छेत् प्रतिगृहणीयात् कल्प्यं ॥ 292 ॥ षोडशोद्गमदोषाः षोडशोत्पादनाया दोषाश्च । दशेषणाया दोषा द्वाचत्वारिंशद् इह भवन्ति ॥ 293 ॥ उद्गमदोषा इति-आधाकर्मों के शिकं पूतिकर्म च मिश्रजातं च । स्थापना प्राभृतिका प्रादुष्करणं क्रोतं प्रामित्यं ॥ 294 ॥ परिवर्तितेऽभ्याहृते उभिन्ने मालापहृतं चाच्छेद्यं । अनिसृष्टं अध्य. वपूरकः षोडश पिंडोद्गमे दोषाः ॥ 295 ॥ उत्पादनादोषा इतिधात्री दूती निमित्तमाजीवः वनीपकं चिकित्सा च । क्रोधो मानो माया लोभश्च भवन्ति दशैते ॥ 296 ॥ पूर्व पश्चात् संस्तवो विद्या मंत्रश्च चूर्णा योगश्च । उत्पादनाया दोषाः षोडशो मूलकर्म च ॥ 297 ॥ Page #82 -------------------------------------------------------------------------- ________________ 5 दायगु 6 म्मीसे 7 / अपरिणय 8 लित्त 9 छद्दिय 10 एसणदोसा दस हवंति ॥ 98 ॥ पिंडेसणा य सदा संखित्तोयरह नवमु कोडीसुं । न हणइ न किणइ न पयै कारावणुअणुमईहिं नव ॥ 99 ॥ कम्मुद्देसियचरमनिय पूई मीसं च्र्म्पाहुद्दिया। अज्झोयर अविसोही विसोहिकोडी भवे सेसा ॥ 300 ॥ इरिया 1 भासा 2 एसण 3 आयाणाइसु 4 तह परिहवणा 5 / सम्मं जा उ पवित्ती सा समिई पंचहा एवं ॥ 301 ॥ पढममणिच्च 1 मसरणय 2 संसारो 3 एगया य 4 अन्नत्तं 5 / असुइत्तं 6 आसव 7 संवरो य 8 तह निजरा 9 नवमी ॥ 302 ॥ लोगसहावो 10 बोही य दुल्लहा 11 धम्मसाहओ अरिहा 12 / एयाओ हुंति बारस जहक्कम भावणीयाओ ॥ 303 ॥ भिक्खुपडिमत्ति-मासाई सत्तंतो 7 पढमा 8 बि 9 तैय 10 सत्तराइदिणा । अहराई एगराई भिक्खूपडिमाण बारसगं ॥ 304 ॥ स्थापनाऽग्रे likhyte(4)॥pddhmsNghynnjutto नवपुवी दसमवत्थुसुयकलिओ । jattha'thamiyanivAsI दशैषणादोषा इति-शंकितं म्रक्षितं निक्षिप्तं पिहितं संहृतं दायक उन्मिश्रं । अपरिणतं लिप्तं छर्दितं एषणादोषा दश भवन्ति ॥ 298 ॥ पिंडैषणा च सर्वा संक्षेपेणावतरति नवसु कोटीषु । न हंति न क्रीणाति न पचति कारणानुमतिभ्यां नव ॥ 299 ॥ कर्मोद्देशिक चरमत्रिकं पूतिर्मिश्रं च्र्म्प्राभ्तिका। अध्वपूरकं चाविशोधिः (कोटिः) विशोधिकोटिर्भवेत् शेषा ॥ 300 ॥ ईर्याभाषैषणादानादिषु तथा परिष्ठापनायां । सम्यक या तु प्रवृत्तिः सा समितिः पंचधैव ॥ 30 ॥ प्रथममनित्यत्वमशरण्यं च संसारं एकतां चान्यत्वं । अशुचित्वमाश्रवं संवरं तथा निर्जरा नवमी (भावयेत् ॥ 302 ॥ लोकस्वभावो बोधिदुर्लभा च धर्मस्य कथकोऽर्हन् । एता भवन्ति द्वादश यथाक्रमं भावनीयाः ॥ 303 ॥ भिक्षप्रतिमा इति-मासादिसप्तांताः प्रथमा द्वितीया तृतीया सप्तरात्रिंदिवा । अहोरात्रिकी एकरात्रिकी भिक्षुप्रतिमानां द्वादशकं ॥ 34 ॥ प्रथमसंहननयुक्तो नवपूर्वी दशमवस्तुश्रुतकलितः । यत्रास्तमितनिवासी उपसर्गपरीषहाभीत: 1. Page #83 -------------------------------------------------------------------------- ________________ 74 . उवसग्गपरीसहाभीओ ॥ 5 ॥ वोसट्टचत्तदेहो उवसग्गसहो जहेव जिणकप्पी । एसणमभिग्गहीया भत्तं च अलेवडं तस्स ॥ 6 ॥ तवेण मुत्तेण सत्तेण, एगत्तेण बलेण y। तुलणा पंचहा वुत्ता, जिणकप्पं पडिवजओ ॥ 7 ॥ फासण 1 रसणा 2 घाणं 3 च 4 | भिक्षुपतिमाद्वादशस्थापना ॥ सोयं च 5 इंदिया प्ण्च्। फासप्रथमा 1 एकमासिकी प्रतिमा ॥ | ? रस 2 गंध 3 वन्ना 4 द्वितीया 2 द्विमासिकी प्रतिमा ॥ सद्दा विसया विन्निहित्त्त्था॥8॥ तृतीया 3 त्रिमासिकी प्रतिमा ॥ चतुर्थी 4 चतुर्मासिकी प्रतिमा । पडिलेहणाणि गोसावरण्हपंचमी 5 पंचमासिको प्रतिमा ॥ उग्घाडपोरिसीसु तिगं । षष्ठी 6 षण्मासिकी प्रतिमा ॥ | तत्थ पहाए अणुग्गयसूरे सप्तमी 7 सप्तमासिकी प्रतिमा ॥ पडिक्कमणकरणाओ ॥ 9 ॥ अष्टमी 8 सप्ताहोरात्रिकी प्रतिमा ॥ महपत्ति 1 चोलपटो 2 कनवमी 9 सप्ताहोरात्रिको प्रतिमा । दसमी 10 सप्ताहोरात्रिकी प्रतिमा पतिग 3 दुनिसिज्ज 7 एकादशी 11 एकाहोरात्रिको pr0॥ रयहरणं । संथारु 9 त्तरपट्टो द्वादशो 12 एकरात्रिको प्रतिमा ॥ / 10 / दस पेहाऽणुग्गए सूरे ॥ 10 ॥ पडिलेहिऊण उवहिं गोसंमि पमज्जणा उ वसहोए । अवरण्हे पुण पढमं पमजणा तयणु पडिलेहा ॥ 12 ॥ दुन्नि उ पमजणाओ ॥ 305 ॥ व्युत्सृष्टत्यक्तदेह उपसर्गसहो यथैव जिन्क्ल्पी। एषणाऽभिगृहीता भक्तं चालेपकृत् तस्य ॥ 306 ॥ तपसा सत्त्वेन सूत्रेणैकत्वेन बलेन च । तुलना पंचधोक्ता जिनकल्पं प्रतिपद्यमानस्य ॥ 307 ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं चेन्द्रियाणि पंच । स्पर्शरसगन्धवर्णाः शब्दा विषया विनिर्दिष्टाः ॥ 308 ॥ प्रतिलेखनानि-प्रत्यूषसि अपराण्हे उद्घाटपौरुष्यां त्रिकं तत्र प्रभातेऽनुद्गते सूर्ये प्रतिक्रमणकरणात् (अनन्तरं ) ॥ 309 ॥ मुखपट्टिः चोलपट्टः कल्पत्रिकं द्वे निषद्ये रजोहरणं । संसार उत्तरपट्टो दश प्रतिलेखनाः अनुदगते सूरे ॥ 310 ॥ प्रतिलिख्योपधिं प्रभाते प्रमार्जना क्स्त्याः। अपराहणे पुन: प्रथमं प्रमार्जना तदनु प्रतिलेखना ॥ 311 ॥ द्वे प्रमार्जने ऋतुषु वर्षासु तृतीया मध्याह्ने । वस. Page #84 -------------------------------------------------------------------------- ________________ 75 ऊम्मि वासामु तैय मज्झरहे । वसहि बहुसो पमज्जण ऐसंघट्टेऽन्नहिं गच्छे ॥12॥ मणगुत्तिमाइयाओ गुत्तीओ तिन्नि हुंति नायवा । अकुसलनिवत्तिख्वा कुसलपवित्तिस्सरूवा य ॥ 13 ॥ दधे खित्ते काले भावे य अभिग्गहा विणिद्दिद्वा । ते पुण अणेगभेया करणस्स इमं सरूवं तु ॥ 14 ॥ गासेसणाणपणगंति-संजोयणा 1 पमाणे 2 इंगाले 3 धूम 4 कारणे 5 चैव । उवगरण भत्तपाणे सबाहिरभितरा पढमा ॥ 15 ॥ कुक्कूडिअंडयमित्ता कवला बत्तीस भोयण पमाणे 2 | राणासायंतो संगार करै सचरितं ॥ 16 ॥ जं भोयणममन्नं दोसेण समर्ग कुणै चरणं 4 | वेयावच्चाईया कारणमविहिंमि ऐयारो ॥ 17 ॥ वेयण 1 वेयावच्चे 2 इरियट्ठाए 3 य संजमट्ठाए 4 / तह पाणवत्तियाए 5 छटं पुण धम्मचिंताए 6 ॥ 18 ॥ पिंडं असोहयंतो अचरिती इत्थ संसओ नत्थी । चारित्तंमि असंते सदा दिक्खा निरत्थिया ॥ 19 ॥ निरवज्जाहाराणं साहूणं निच्चमेव उववासो । उत्तरगुणवुट्टिए ते णं उववासमिच्छति ॥ 20 ॥ ओसन्नोवि विहारे तेर्बहुशः प्रमार्जना अतिसंघट्टेऽन्यत्र गच्छेत् ॥ 312 ॥ मनोगुत्प्यादयो गुप्तयः तिस्रो भवन्ति ज्ञातव्याः । अकुशल निवृत्तिरूपाः कुशल] वृत्तिस्वरूपाश्च ॥ 393 ॥ द्रव्ये क्षेत्रे काले भावे चाभिग्रहा विनिर्दिष्टाः । ते पुनरनेकभेदाः करणस्येदं स्वरूपं तु ॥ 314 ॥ 1 ग्रामैषणानां पंचकमिति संयोजना प्रमाणमंगारो धूमः कारणं चैव । उपकरणभक्त पाने सबाह्याभ्यंतरा प्रथमा । / 315 ॥ कुक्कुट्यंडकमात्राः कवला द्वात्रिंशद् भोजनप्रमाणं । रागेणास्वादयन् सांगारं करोति स्वचारित्रं ॥ / 316 ॥ यद् भोजनममनोज्ञं द्वेषेण सधूमकं करोति चरणं । वैयावृत्यादयः कारणं अविधावतिचारः ॥ 317 ॥ वेदना वैयावृत्र्यार्थाय संयमार्थाय । तथा प्राणप्रत्ययाय षष्ठं पुनर्धर्मचिन्तायै ॥ 318 / / पिण्डमशोधयन् अचारित्री अत्र संशयो नास्ति । चारित्रेऽसति सर्वा दीक्षा निरर्थिका । / 319 ॥ निरवधाहाराणं साधूनां नित्यमेवोपवासः । उत्तरगुणवृद्धिकृते ते उपवासमिच्छन्ति ॥ 320 ॥ अवसन्नोऽपि विहारे कर्म शोधयति Page #85 -------------------------------------------------------------------------- ________________ 76 कम्मं सोहेइ सुलहबोही y। चरणकरणं विसुद्धं उबवूहतो परूवंतो ॥ 21 ॥ अद्धमसणस्स सबंजगस्स कुज्जा दवस्स दो भाए। वाऊपवियारगट्ठा छन्भायं ऊणयं कुन्जा ॥ 22 ॥ पिण्डपाणएसणासत्तगंति-संसह 1 मसंसट्ठा 2 उद्धड 3 तह अप्पलेविया चेव 4 / उग्गहिया 5 पग्गहिया 6 उज्झियधम्मा य 7 सत्तमिया ॥ 23 ॥ वत्थग्गहणविधाणत्ति-दुकरं खलु भो निचं,अणगारस्स भिक्खुणो । सबं से जाइयं होइ, नहु किंचि अजाइयं ॥ 24 ॥ जं न तयट्ठा कोयं नेव व्यं जन्न गहियमन्नेसि । आहह पामिचं णय कप्पए साहुणो वत्थं ॥ 25 ॥ अंजणखंजणकद्दमलित्ते, मूसगभक्खिय अग्गिहिं दड्डे । तुन्निय कुट्टिय पन्जव लीहे, होइ विवागो सुहो अमहो वा ॥ 26 ॥ नवभागकए वत्थे चौरो कोणा य दोन्नि अंता y|दो कन्नावट्टीओ मझे वत्थस्स इक्कं तु ॥ 27 ॥ चत्तारि देवया भागा, दुवे भागा य माणुसा । आसुरे य दुवे भागा, एगो पुण जाण रक्खसो ॥ 28 ॥ देवेसु उत्तमो लाभो, माणुसेसु य मज्झिमो । आसुरेसु सुलभबोधिश्च । चरणकरणं विशुद्धमुपद्व्हयन् प्ररूपयंश्च ॥ 321 / / अर्द्धमशनस्य सव्यंजनस्य कुर्याद् द्रवस्य द्वौ भागौ। वायुप्रविचा. रणार्थाय षष्ठं भागमूनकं कुर्यात् ॥ 322 ॥ पिण्डैषणासप्तकमितिअसंसृष्टा संसृष्टोद्धता तथाऽल्पलेपिका चैत्र । उद्गृहीता प्रगृहीतोज्झितधर्मा च सप्तमिका ॥ 323 / / वस्त्रग्रहणविधानमिति-दुष्करं खलु मो नित्यमनगारस्य भिक्स्सोः। सर्व तस्य याचितं भवति नैव किंचिदयाचितं ॥ 324 ॥ यन्न तदर्थाय क्रीतं नैव व्यूतं यन्न गृहीतमन्यैः । आहृतं प्रामित्यं त्यक्त्वा कल्पते साधोः वस्त्रं ॥ 325 ॥ अंजनखंजनकईमलिप्ते मूषकभक्षितेऽग्निना दग्धे । तूर्णिते कुट्टिते पर्यवलीढे भ. पति विपाकः शुभोऽशुभो वा ॥ 326 ॥ नवभागकृते बस्ने चत्वारः कोणाश्च द्वावन्तौ c। द्वे कर्णवृत्ती मध्ये वस्त्रस्यैकं तु भागं जानी. हि ॥ 327 ॥ चतुरो देवताभागान् द्वौ भागौ च मानुषाणां । असुराणां च नौ भागौ एकं पुनर्जानीहि राक्षसं ॥ 328 ॥ देवेषूत्तमो Page #86 -------------------------------------------------------------------------- ________________ 17 य गेलन्नं, मरणं पुण जाण रक्खसे ॥ 29 ॥ जैकप्पं जंमुलं वत्थंति-मुल्लजुयं पुण तिविहं जहन्नयं मज्झिमं च उकोसं । जहन्ने अद्वारसगं सयसहस्सं च उकोसं ॥ 30 ॥ रूपकाष्टादशारारभ्य लक्षमूल्यं च शुध्यति ॥ पात्रलक्खणत्ति--अंतो बहिं च दडू पुप्फगभिन्नं च कीडखइयं च । पउमुप्पलं चपलयं परिहरियवं पयत्तेणं ॥ 31 ॥ दंडकलकखणत्ति--लठ्ठी आयपमाणा विलट्ठी चौरंगुलेण प्रिहीन्ना। दंडो बाहुपमाणो विदंडओ कक्खमित्तो य ॥ 32 ॥ एगपवं पसंसंति, दोपहा कलहकारिया । तिपदा लाभसंपन्ना, चौपवा मारणंतिया । / 33 ॥ पंचपदा उ जा लट्ठी, पंथे कलहनिवारिणी । छच्चपचा उ आयंको, सत्तपत्वा निरोइया ॥ 34 ॥ अपवा असंपत्ती, नवपचा ज्स्कारिया। दसपना उ जा लट्ठी, तहियं सत्वसंपया ॥ 35 ॥ वंका कीडक्खइया चित्तलया पोल्लडा य दड्डा y। लट्ठी य उन्भमुक्का वजेयत्वा पयत्तेणं ॥ 36 ॥ घणवद्धमाणपदा निद्धा बन्नेण एगवन्ना य । एमाइलक्खणजुआ पसत्थलही मुणेयवा ॥ 37 ॥ लाभो मानुषेषु च मध्यमः । आसुरेषु च ग्लानत्वं मरणं पुनर्जानीहि रक्षसि ॥ 329 ॥ यतिकल्प्यं यन्मूल्यं वस्त्रमिति-मूल्ययुतं पुनत्रिविधं जघन्यकं मध्यमं चोत्कर्ष । जघन्येऽष्टादशकं शतसहस्रं चोत्कर्ष ॥ 330 ॥ पात्रलक्षणमिति-अन्तर्बहिश्च दग्धं पुष्पकभिन्नं च कीटभक्षितं c। पद्मोत्पलं पात्रं परिहर्तव्यं प्रयत्नेन ॥ 33 ॥ दंडकलक्षणमिति-यष्टिरात्मप्रमाणा विष्टिः चतुर्भिरंगुलैः प्रिहीना। दण्डो बाहुप्रमाणो विदण्डकः कक्षामात्रश्च ॥ 332 ॥ एकपा~ प्रशंसंति विपर्वा कलहकारिका । त्रिपर्वा लाभसंपन्ना चतुष्पर्वों मार्न्नाण्तिकी॥333॥ पंचपर्वा तु या यष्टिः पथि क्ल्ह्निवारिन्नी। षट्पर्वा तु आतंकः सप्तपर्वा नीरोगिका ॥ 334 ॥ अष्टपर्वाऽसंपत्तिनवपर्वा यशःकारिका । दशपर्वा तु या यष्टिः तत्र सर्वार्थसंपदः ॥ 335 ॥ वक्रा कीटखादिता चित्रला शुषिरा च दग्धा च । यष्टिश्चो. धर्वशुष्का वर्जयितव्या प्रयत्नेन ॥ 336 ॥ धनवर्धमानपर्वा स्निग्धा वर्णेनैकवर्णा च । एवमादिलक्षणयुता प्रशस्ता यष्टिर्मुणितव्या Page #87 -------------------------------------------------------------------------- ________________ 78 खित्ताइयाण अचित्तंति--जोयणसयं तु गंतुं अणहारेणं तु भंड. sNkNtii। वायागणिधुमेहिं विद्धत्य होइ लोणाइ ॥ 38 ॥ खित्ताइयाइं जाणह सहीए जोयणाण पत्ताई । हरडै पिप्पलि मिरियाइयाणि समए अचित्ताई ॥ 39 ॥ हरियालमणोसिलपिप्पली उ खज्जूरमुद्दिया अभया । आइन्नमणाइन्ना तेविहु एमेव नायत्वा ॥ 40 ॥ आरुहणे ओरुहणे निसियण गोणाइणं च गाउम्हा। भुम्माहारच्छेओ उपकमेणं तु परिणामो ॥ 41 ॥ विणओ बावन्नभेओत्ति--तित्थयर ? सिद्ध 2 कुल 3 गण 4 संघ 5 किरिय 6 धम्म 7 नाण 8 नाणीणं 9 / आयरिय 10 थेरु 11 वज्झाय 12 गणीणं तेरस पयाणि ॥ 42 ॥ अणसायणा य ? भत्ती 2 बहुमाणो 3 तहय वन्नसंजलणा 4 / तित्थयराई तेरस च उग्गुणा हुति बावन्ना ॥ 43 ॥ संपइआगमपणयालीससंखा वदंतत्तिआयारो 1 सूयगडे 2 ठाणं 3 समवाय 4 भगवईअंगं 5 / नायाधम्मकहाओ 6 उवासगदसाओ 7 सत्तमयं ॥ 44 ॥ अंतगडाणं च ॥ 337 ॥ क्षेत्रातीतानामचित्तत्वमिति-योजनशतं तु गत्वाऽनाहारेण तु भांड संक्रान्त्या । वृन्ताकधमै: विध्वस्तं भवति लवणादि ॥ 338 ॥ क्षेत्रातीतानि जानीत षष्ट्या योजनानामुपरि प्राप्तानि । हरितकी पिष्पली मरीचादिकानि समयेऽचित्तानि प्रोक्तानि ॥ 339 ॥ हरितालो मन शिला पिष्पली तु खजूरो मृवीकाऽभ्या। आचीर्णानाचीर्णानि तान्यपि खलु एवमेव ज्ञातव्याति ॥ 340 ॥ आरोहणेऽवरोहणे निषीदने गवादीनां च गात्रोष्मणा । भौमाहोर. व्युच्छेद उपक्रमेण तु परिणामः ॥ 341 ॥ विनयो द्वापंचाशदभेद इति-तीर्थकरसिद्ध कुल्ग्न्न्स्ण्घ्क्रियाध्र्म्ज्ञ्यान्ज्ञ्यानिनां। आचार्यस्थविरोपाध्यायगणिनां त्रयोदश पदानि ॥ 342 ॥ अमाशातना च भक्तिबहुमानः तथा च व्र्न्न्स्ण्ज्व्ल्ना। तीर्थकरादयः त्रयोदश चतुर्गुणा भवन्ति द्विपंचाशद् ॥ 343 ॥ संप्रत्यागमाः पंचचत्वा. रिंशत्संख्या वर्तन्त इति-आचारः सूत्रकृत: स्थानं समवायो भगवत्यंगं । ज्ञाताधर्मकथा उपासकदशा सप्त सूत्राणि ॥ 344 ॥ Page #88 -------------------------------------------------------------------------- ________________ दसा 8 अणुत्तरोववाइया दसा तत्तो 9 / पण्हावागरणं तह 10 इकारसमं विवागसुयं 11 ॥ 45 ॥ अट्ठार सहस्साई पमाण इह होइ पढममंगं तु । सेसाई अंगाई हवंति इह दुगुणदुगुणाई ॥ 46 ॥ ओवै 12 रायपसेणीय 13 जीवाभिगमो 14 तहेव पन्नवणा 15 / चंदस्स य 16 सूरस्स य 17 जंबुद्दीवस्स पन्नत्ती 18 ॥ 47 ॥ निरयावलिया 19 कप्पिय 20 पुफिय 21 तह पुष्फचूलिओवंग 22 / वण्हिदसा 23 दीवसागरपन्नत्ती 24 मयविसेसेण ॥ 48 ॥ कप्प 25 निसीह 26 दसामुय 27 ववहारो 28 उत्तरज्झयणसुत्तं 29 / रिसिभासिय 30 दसयालिय 31 आवस्सय 32 मंगवजाइं ॥ 49 ॥ तंदुलवेयालियया 33 चंदाविज्झय 34 तहेव गणिविज्जा 35 / निरयविभत्ती 36 आउरपञ्चक्खाणा 37 इय पइन्ना ॥ 50 ॥ गणहरवलयं 38 देविंदनरिंदा 39 मरण 40 झाणभत्तीओ 41 / पक्खिय 42 नंदी 43 अणुओगदारा 44 देविंदसंथवणं 45 ॥ 51 ॥ इय पणयाली सुत्ता उद्धारा पंचकप्प 1 जियकप्पा 2 / पिंडे ओह निजुत्ती निज्जुत्ती भासचुन्नीओ ॥ 52 ॥ पंचमहत्वयभेयो छकायवहो उ ते अंतकृद्दशा अनुत्तरोपपातिकदशाः ततः प्रश्नव्याकरणं तथा एकादशं विषाकश्रुतं ॥ 34 ॥ अष्टादश सहस्राणि प्रमाणमिह भवति प्र्थ्मेऽन्ग्गे। शेषाणि अंगानि तु भवन्तीह द्विगुणद्विगुणानि ॥ 346 ॥ औपपातिकं राजप्रश्नीयं जीवाभिगमस्तथैव प्र्ज्ञ्याप्ना। चंद्रप्रज्ञप्तिश्च सूर्यस्य जंबुद्वीपप्रज्ञप्तिः ॥ 347 ॥ निरयावलिका कल्पिकं पुष्पिकं तथा पुष्पचूलिकोपांगं । वन्हिदशा द्वीपसागरप्रज्ञप्तिमतविशेषेण ॥ 348 ॥ कल्पं निशीथं दशाश्रुतं व्यवहार उत्तराध्ययनसूत्रं । ऋषि. भाषितं दशवकालिक आवश्यकमंगवर्जानि ॥ 349 ॥ तंदुकवैचारिकं तथैव गणिविद्या । निरयविभक्तिरातुरप्रत्याख्यानमिति प्रकीर्णानि ॥ 350 ॥ गणधरवलयं देवेन्द्रनरकेन्द्रं मरणध्यान(वि) भक्ती । पाक्षिकं नन्दी अनुयोगद्वाराणि देवेन्द्रसंस्तवनं ॥ 351 ॥ इति पंचचत्वारिंशत् सूत्राणि उद्धारः पंचकल्पो जी.. तकल्पः पिण्डौघनिर्युक्ती नियुक्तिर्भाष्य चूर्णयः ॥ 352 ॥ पंच Page #89 -------------------------------------------------------------------------- ________________ 80 Na'NunAo / सुहसीलनिउत्ताणं कहेइ जो पवयणरहस्सं ॥ 53 ॥ आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं अप्पाहारं विणासेइ ॥ 354 ॥ जओ साहू जहन्नेणं अट्ठपवयणमायाओ उक्कोसेणं तु बारस अंगाई । सावगस्सवि जहन्नेणं तं चेव उकोसेणं छज्जोवणिया सुत्तओ अत्थओवि, पिंडेसणज्झयणं न सु. त्तओ. अत्यओ पुण उल्लावणं सुगेइ । आवश्यकचूणौ~ / अट्ठारससीलंगसहस्सत्ति-सीलंगाण सहसा अट्ठारस इत्थ हुति नियमेणं । भावेणं समणाणं अक्खंडचरित्तजुत्ताणं ॥ 55 ॥ 3 करणे 3 जोए 4 सन्ना 2 इंदिय 10 भोमाइ 10 समणधम्भे y। सोलंगसहस्साणं अट्ठारसगस्स णिप्फत्ती ॥ 56 ॥ करणाई तिनि जोगा मणमाईणि उ हवंति करणाइं । आहाराई सन्ना चौ सोयाइंदिया पंच ॥ 57 ॥ भोमाई नव जीवा अजीवकाओ य समणधम्मो य । खनाइ दसपयारो एव ठिए भावणा एसा ॥ 58 ॥ जे नो करिति मणसा निजियाहारसन्नसोइंदो । पुढवोकायारंभ महाव्रतभेदः षट्कायवधस्तु तेनानुज्ञातः । सुखशीलनियुक्तानां कथयति यः प्रवचनरहस्यं ॥ 353 ॥ अपक्के घटे निहितं यथा जलं तं घटं विनाशयति । एवं सिद्वान्तरहस्यमल्पाधारं विना शयति ॥ 354 ॥ यतः साधुर्जघन्येनाष्टप्रवचनमातर उत्कर्षेण तु द्वादशांगानि (अध्येति ) श्रावकस्यापि जघन्येन तदेव, उत्कर्षण षड्जीवनिकायं सूत्रतोऽर्थतोऽपि, पिण्डैषणाध्ययनं न सूत्रतः अर्थतः पुनरुल्लापेन शृणोति । अष्टादशशीलांगसहस्राणीति-शीलांगानां स. हस्राणि अष्टादशात्र भवन्ति नियमेन । भावेन श्रमणानामखंड. चारित्रयुक्तानां ॥ 35 ॥ करणाणि योगान् संज्ञा इन्द्रियभूम्यादीन श्रमणधर्माश्च ( आश्रित्य ) शीलांगसहस्त्राणामष्टादशकस्य निष्पत्तिः ॥ 356 ॥ करणानि त्रीणि योगा मनआदयस्तु भवन्ति करणानि । आहारादयः संज्ञाः चतन्त्रः श्रोत्रादीन्द्रि. याणि पंच ॥ 357 ॥ भूम्यादयो नवजीवा अजीवकायश्च श्रमणधर्मश्च । क्षान्यादि दशप्रकार एवंस्थिते भावनैषा । / 358 ॥ ये न Page #90 -------------------------------------------------------------------------- ________________ खतिजुया ते मुणी वंदै ॥ 59 ॥ इय महवाइजोगा पुढवी काए हवंति दस भेया। आउक्कायाईसुवि इय एए पिंडियं तु संयं ॥ 60 ॥ सोईदिएण एवं सेसेहिवि जैमं तओ (ईदिएहिं) पंच उवसमसेणीतिअणदंसनपुंसित्थीवेयछक्कं च पुरुसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥ 1 ॥ संजलन लोभ अप्रत्या लोभ प्रत्या0 लोभ । स्ण्ज्ल्माया। अप माया प्रत्या0माया संजल0मान । अप्र0मान प्रत्या0मान । संजल0क्रोध अप्रत्याख्या प्रत्याख्या0 नी क्रोध, क्रोध पुवेद हास्य रति अरति शोक भय जुगुप्सा स्त्रीवेद । नपुंसकवेद । मिथ्या पौगलिक त्व सम्यक्त्व अनंतानु अनंतानु अनंतानु अनंतानु बंधिक्रोध बंधिमान बंधिमाया बंधीलोभ उपशमश्रेणि यंत्रकम् उवसमसेणिचउक्कं जायै जीवस्स भाभवन्नूणं । / ता पुण एगभवे खवगस्सेढी भवे एगा ॥ 1 ॥ कुर्वन्ति मनसा nirjitaahaarsNjnyaashrotrendriyaaH| पृथिवीकायारंभ क्षान्तियुताः तान् मुनीन् वन्दे ॥ 359 ॥ इति मार्दवादियोगात् पृथिवीकाये भवन्ति दश भेदाः। अप्कायादिष्वपि एवमेते पिण्डितं तु शतं ॥ 360 ॥ श्रोत्रेन्द्रियेणैवं शेषैरपि तत इन्द्रियैः पंच शतानि । Page #91 -------------------------------------------------------------------------- ________________ सम: आहास्सनजोगा इय सेसाइं सहस्सदुगं ॥ 61 ॥ एवं मणेण वनमाइएसु एवं हवंति छसहस्सा । न करे सेसेहिंपिय एए सवेवि अजरा ॥ 32 ॥ अट्ठारससीलांमसहस्सरहचकम्-(स्थापना प्राग्गता) संजलन । लोभ संजलनमाया संजलन मान संजलन क्रोध पुरुषवेद । हास्य रति अति शोक भय जुगुप्सा स्त्रीवेद नपुंसकवेद अप्र0 | apa0 अप्र0 अप्र0 प्रत्या0 प्रत्या0 प्रत्या0 प्रत्या0 क्रोध मान माया लोभ क्रोध मान माया लोभ । पौलिक सम्यक्त्व अमिछमीसारमं अवनसिलिलवेयजकं च । पुसवेयं च खवेई कोबाईल ज संजलणे ॥ 1 ॥ नवरं इत्थी खवगा नपुंसगं खविय खविय थीवेयं । हासाइछगं खविउ खवै सवेयं नरो ख्व्गो॥2॥ksspkshrennii गाथा । मिश्र मिथ्यात्व । अनंतानु अनं0baM0अनं0baM0/ अनं0 / | क्रोध । मान माया । लोभ क्षपकश्रेणीयंत्रकम् आहारसंज्ञायोगादेवं शेषाभिः सहस्रद्विकं ॥ 361 ॥ एवं मनसा वादिषु एवं भवन्ति षट् सहस्त्राणि । न करणे शेषाणामपि चैते सर्वेऽपपाडाव ॥ 362 ॥ उपशमश्रेणिरिति-अणं दर्शनं नपुंसक नियं Page #92 -------------------------------------------------------------------------- ________________ 83 अणदंस नपुंसित्थी वेयछकं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥ 363 ॥ उवसमसेणिच उकं जायै जीवस्स आभवं नृणं । ता पुण दो एगभवे खत्रगस्सेढी भवे एगा ॥ 364 ॥ खवगसेढीति--अण मिच्छ मोसमं अट्ठ नपुंसित्थिवेय छक्कं च । पुमवेयं च खवेई कोहाईए उ संजलणे ॥ 65 ॥ नवरं इत्यत् खवगा नपुंसगं खविय खवै थीवेयं । हासाइछगं खविडं खवै सवेयं नरो खवगो ॥ 66 ॥ जलाइयं सवं परिद्वविय गोयरयरियं पडियरु, जहा कालो गोयरचरिया थंडिल्ला वसहि वत्थपडिलेहा । संभरओ सोय साहू जस्स य जं किंचि आउत्तं ॥ 67 ॥ तओ अद्धबिबे निमज्जमाणे संझासमए देवसियं पडिक्कमणंति - चियवंदण उस्सग्गो पुत्तिय पडिलेह वंदणालोए । सुत्तं वंदण खामण वेदय चरित उस्सग्गो ॥ 68 ॥ दंसणनाणुस्सग्गा सुयदेवयखितदेवयाणं च । पुत्तियवंदण थुइतिय सकत्थय थुत्त देवसियं ॥ 69 ॥ वेदं षट्कं च पुरुषवेदं च । द्वौ द्वौ एकान्तरितौ सदृशौ सदृशे उपशमयति ॥ 363 ॥ उपशमश्रेणिचतुष्कं जायते जीवस्याऽऽभवं नूनं । ते पुनद्वै एकभवे क्षपकश्रेणिर्भवेदेका ॥ 364 ॥ क्षपकश्रेणिरिति- अणं मिथ्यात्वं मिश्रं सम्यक्त्वमष्टौ नपुंसकं स्त्रियं वेदं ष च पुंवेदं च क्षपयति क्रोधादींस्तु संज्वलनान् ॥ 365 | किन्तु स्त्री क्षपिका नपुंसकं क्षपयित्वा क्षपयति स्त्रीवेदं । हास्यादिष क्षपयित्वा क्षपयति स्ववेदं नरः क्षपकः ॥ 366 ॥ जलादिकं सर्व परिष्ठाप्य गोचरचरिकां प्रतिक्राम्यति यथा - कालो गोचरचर्याका स्थंडिलं वसतिर्वस्त्रप्रतिलेखना स्मर्त्ता स च साधुर्यस्य च यत् किंचिदनुपयुक्तं ॥ 367 ॥ ततोऽर्द्धबिम्बेइ निमज्जति संध्यासमये देवसिकं प्रतिक्रमणमिति - चैत्यवन्दनमुत्सर्ग: (मुख) पोतिका प्रतिलेखना वन्दनाऽऽलोचः । सूत्रं वन्दना क्षामणं वन्दनकं चारित्रोत्सर्गः ॥ 368 ॥ दर्शनज्ञानोत्सर्गों श्रुतदेवताक्षेत्र देवतयोश्चोत्सर्गः । (मुख) पोतिका वन्दनं स्तुतित्रिकं शक्रस्तवः स्तोत्रं देवसि - कं ॥ 369 ॥ प्रसंगतः पाक्षिकप्रतिक्रमणविधिरिति-मुख पोतिका Page #93 -------------------------------------------------------------------------- ________________ 84 परंगओ पक्खियपडिक्कमणविहित्ति-मुहपुत्तिय वंदणयं संबुद्धाखामणं तहास्स्लोए । वंदण पत्तेयं खामणाणि वंदणय सुतं च ॥ 70 ॥ सुत्तं अब्भुट्ठाणं उस्सग्गो पुत्तिवंदणं तहय । पते खामणयं एस विही पक्खिपडिकमणे । / 72 / / देसिय चाउम्मासिय संरच्छरिए पडिकमणमज्झे । मुणिणो खामिज्जंति तिन्नि तहा पंच सत्त कमा ॥ 72 ॥ चत्तारि दो दुवालस वीसं चत्ता य हुंति उजोया । देसि राइ पक्खिय चाउम्मासे य वरिसे य ॥ 73 ॥ ओ सज्झायं विहिय सुयणवेलाए संथारए ठाऊण इमं भणइ-अजाणह परमगुरू ! गुरुगुणरयणेहिं भ्रूसियसरीरा ! / बहु पडिपुन्ना पोरिसि राईसंथारए ठामि ॥ 374 ॥ अणुजाणह संथारं बाहुबहाणेण वामपा सेणं । कुडिय पायपसारण अंतरंत पमज्जए भूमि ॥ 75 ॥ कोइ संडासा उदने य कायपडिलेहा । दवाई उनओगं उस्सास निरुंभणाऽऽलोयं ॥ 76 ॥ निसिजागरणविहित्ति - सवि पढमजामे दुन्नि य वसहाण आइमा जामा । तइओ होइ गुरूण चौ -- वन्दनकं संबुद्धक्षामणं तथाऽऽलोचः । वन्दनं प्रत्येकक्षामणानि बन्दनकं सूत्रं च ॥ 370 ॥ सूत्रमभ्युत्थानमुत्सर्गः पोतिका वन्दनं तथा च । पर्यते क्षामणकमेष विधिः पाक्षिकप्रतिक्रमणे ॥ 371 ॥ दैवसिकचातुर्मासिकसांवत्सरिकेषु प्रतिक्रमणेषु मध्ये मुनयः । क्षाम्यन्ते त्रयस्तथा पंच सप्त क्रमात् ॥ 372 ॥ चत्वारो द्वौ द्वादश विंशतिः चत्वारिंशश्च भवंति उद्योताः । देवसि रात्रिक पाक्षिकेषु चातुर्मासिके वार्षिके च ॥ 373 ॥ ततः स्वाध्यायं विधाय शयनवेलायां संस्तार के स्थित्वा इदं भणति -a -अनुजानीत परमगुरवो ! गुरुगुणरत्नैर्भूषितशरीराः । बहुप्रतिपूर्णा पौरुषी रात्रिस्तारकं करोमि ॥ 374 ॥ अनुजानीत संस्तारं बाहूपधानेन वामपार्श्वेन । कुक्कुटीकपादप्रसारणमशक्नुवन् प्रमार्जयेद् भूमिं ॥ 375 ॥ संकोचे च संशकान् प्रमार्जयेत् उद्वर्त्तमाने च कायप्रतिलेखना ( जागरणे ) द्रव्याद्युपयोगं उच्छ्वासनिरोध आलोकं च ( पश्येत् ) ॥ 376 ॥ निशिजागरणविविरिति सर्वेऽपि प्रथमयामे द्वौ च वृष Page #94 -------------------------------------------------------------------------- ________________ स्थयो होइ सोसि ॥ 77 ॥ सबजिणपढमसावयनामाणित्ति--भरह 1 सगर 2 मित्तासण 3 मित्तवीरिय 2 सच्चवीरिय 5 अजियसेण 6 बाणविरिय 7 मघव 8 जुद्धविरिय 9 सीमंधर 10 तिविहु 11 दुविङ 12 सयंभु 13 पुरिसोत्तम 14 पुरिससिंह 15 कोणायल 16 कूबेर 17 सुभुम 18 अजिय 19 विजयमय 20 हरिसेण 21 कण्ह 22 पसेण 23 सेणिओ 24 ॥ अथ सावगसंख्यामाह--पढमस्स तिन्नि लक्खा पन्नास सहस्स 1 दुलक्ख जा स्ण्ती। लक्खोवरि अडनौइ 2 तेणउइ 3 अट्ठसीया य 4 ॥ 78 ॥ एगासी 5 छावत्तरि 6 सत्तावन्ना य 7 तहय पन्नासा 8 / एगुणतीस 9 नवासी 20 अगुणासी 11 पणसयरि नेया 12 ॥ 79 ॥ अट्टेव 13 छच्च 14 चौरो सहस्स 15 नवई सहस्स 16 संतिस्स । तत्तो एगो लक्खो उवरि गुणसीय 17 चुलसी य 19 ॥8॥तेयाली 19 बावत्तरि 20 सत्तरि 21 इगुहत्तरी य 22 चउसट्ठी 23 / एगुणसहि सहस्सा 24 सावग एए जिणवराणं ॥ 81 ॥ भाणामादिमौ यामौ । तृतीयो भवति गुरूणां चतुर्थको भवति सर्वेषां ॥ 377 ॥ सर्वजिनप्रथमश्रावकनामानीति-भरतः सगरः मित्रासनः मित्रवीर्यः सत्यवीर्योऽजितसेनो बाणवीर्य: मघवान् युद्धवीर्यः सीमंधरः त्रिपृष्ठो द्विपृष्ठः स्वयंभूः पुरुषोत्तमः पुरुषसिंहः कोणायलः कूबेरः सुभूभोऽजितो विजयमयो हरिषेणः कृष्णः प्रसेनजित् श्रेणिकः अथ श्रावकसंख्यामाह-प्रथमस्य त्रयो लक्षा: पंचाशत् सहस्राणि द्वौ लक्षौ यावत् शान्ति । लक्षोपरि अष्टमवतिः त्रिनवतिरष्टाशीतिश्च । / 378 ॥ एकाशीतिः षट्सप्ततिः सतपंचाशश्च तथा च पंचाशत् । एकोनत्रिंशत् एकोननवतिः एकोनाशीतिः प्ण्च्स्प्त्तियाः॥ 379 ॥ अष्टैव षट् च चत्वारः सहस्रा. णि शान्तेः । तत एको लक्ष उपरि एकोनाशीति: चतुरशीतिश्च ॥ 380 ॥ त्रिचत्वारिंशद् द्वासततिः सततिरेकसप्ततिश्च चतुःषष्टिः । पकोनषष्टिः सहस्राणि श्रावका एते जिनवराणाम् ॥ 381 ॥ श्रा Page #95 -------------------------------------------------------------------------- ________________ सावियासंख्यामाह--पढमस्स पंच लक्खा चौपन्नसहस्स तयणु पण लक्खा । पणयालीस सहस्सा 2 छलक्ख छत्तीस सहसा य 3 ॥ 42 ॥ सत्तावीससहस्साहिय लक्खा पंच 4 पंच लक्खा य । सोलस सहस्स अहिया पण लक्खा पंच उ सहस्सा 6 ॥ 83 ॥ उवरिं चौरो लक्खा धम्मो जा उवरि सहम तेणउई 7 / इगनवई 8 इगहत्तरि 9 अडवन्न 10 'डयाल 11 छत्तीसा 12 ॥ 384 ॥ चउवीसा 13 चौदस 14 तेरसेव 15 तत्तो तिलक्ख जा वीरो । तदुवरि नव 16 एगासी 17 बिसत्तरी 18 सयरि 19 पन्नासा 20 ॥ 85 ॥ अडयाला 21 छत्तीसा 22 इगुचत्त 23 टारसेव य सहस्सा 24 / सद्धीणमाणमेयं चउवीसाए जिणवराण ॥86॥साव्य्गुन्न्त्ति--ध्म्म्र्य्न्न्स्स् जुग्गो अक्खुद्दो 1 रूववं 2 पगैसोमो 3 / लोगप्पिओ 4 अकूरो 5 भीरू 6 असढो 7 सुदक्खिन्नो 8 ॥ 87 ॥ लज्जालुओ 9 दयालू 10 मज्झत्थो सोमदिहि 11 गुणरागी 12 / सकह 13 सुपक्खजुत्तो 14 सुदीहदंसी 15 विसेसन्नू 16 ॥ 88 ॥ वुड्ढाणुगो 17 विणीओ 18 कयनुओ 19 परहिविकासंख्यामाह-प्रथमस्य पंच लक्षाःचतुःपंचाशत् सहस्राणि तदन पंच ल्क्स्साः। पंचचत्वारिंशत् सहस्राणि षट् लक्षाः षट्त्रिंशत् सहस्राणि च ॥ 382 ॥ सप्तविंशतिसहस्त्राधिकाः लक्षाः पंच पंच ल शाः पंच तु सहस्राणि ॥ 383 ॥ उपरि चत्वारो लक्षा धर्म या वदुपरि सहस्राणि त्रिनवतिः । एकनवत्तिरेकसप्ततिरष्टपंचाश. दष्टचत्वारिंशत् षट्त्रिंशत् ॥ 384 ॥ चतुर्विशतिः चतुर्दश प्रयोदशैव ततः त्रयो लक्षा यावद्वीरं । तदुपरि नव एकाशीतिर्वासप्ततिः सप्ततिः पंचाशद् ॥ 385 ॥ अष्टचत्वारिंशत् षट्त्रिंशदेकचत्वारिंदष्टादशैष च सहस्त्राणि श्राद्वीनां मानमेतत् चतुर्विशतेजिनवराणाम ॥ 386 ॥ श्रावकगुणा इति-धर्मस्य योग्योऽक्षुद्रो रूप वान् प्रकृतिसौम्यः । लोकप्रियोऽकरो भीरुरशठः सुदाक्स्सिन्न्य्ः॥387॥ लज्जालुदयालुमध्यस्थः सोम्यदृष्टिगुणरागी । सत्कथः सुपक्षयुक्तः मुदीर्घदर्शी विशेषज्ञः ॥ 388 ॥ वृद्धानुगो विनीत: कृतक्षकः पर. Page #96 -------------------------------------------------------------------------- ________________ यत्थकारी य 20 / तह चेव लद्धलक्खो 21 इगवीसगुणेहिं संजुत्तो ॥ 89 / / सावगधम्मेत्ति--सम्मत्तमूलिओ उ पंचाणुवय गुणझ्या तिन्नि । चउसिक्खावयसहिओ सावगधम्मो दुवालसहा ॥ 90 ॥ अरिहं देवो गुरुणो मुसाहुणो जिणमयं मह पमाणं । इच्चाइ सुहो भावो सम्मत्तं बिति जगगुरुणो ॥ 91 ॥ जोवाइ नवपयत्ये जो जाणइ तस्स होइ सम्मत्तं । भावेण सद्दहंतों अयाणमाणे वि स्म्म्त्त्ण्॥92॥ मिच्छत्तं पुण दुविहं लोइयलोगुत्तरं च नायत्वं । लोइयदेवगुरूणं वंदण तब्बयणकरणाई ॥ 93 ॥ लोगुत्तरियं लोगुत्तमाण मिच्छं तु अविहिकरणाई । तह पासत्थाईणं वंदणमाई अकजंमि ॥ 394 ॥ धनाणं विहिजोगो विहियक्खपयासया नरा धन्ना । विहिबहुमाणी धन्ना विहिपक्खासगा धन्ना ॥ 95 ॥ उप्पन्ने कारणंमी कीकम्म जो न कुज दुविहंपि । पासत्थाईयाणं चउगुरुगा भारिया तस्स ॥ 16 ॥ निशीथे । वायाइ नमोकारो हत्थुस्सेहो य सीसनमणं च । saMpucchaNa'cchaNaM छोभवंदणं वंदणं वावि ॥ 17 ॥ aavshyke| जं सक्कै तं हितार्थकारी c। तथैव लब्धलक्ष्य एकविंशत्या गुणैः संयुक्तः ॥ 389 ॥ श्रावकधर्म इति-सम्यक्त्वमूलकस्तु पंचाणुव्रतानि गुणव्रतानि त्रीणि चतुःशिक्षाव्रतसहितः श्रावकधर्मो द्वादशधा ॥ 390 ॥ अर्हन् देवो गुरव: सुसाधवो जिनमतं मम प्रमाणं इत्यादि शुभो भाव:सम्यक्त्वं ब्रुवंति जगदगुरवः ॥ 391 ॥ जीवादीन् नव पदार्थान् यो जानाति तस्य भवति सम्यक्त्वं । भावेन श्रद्धधद अजानतोऽपि सम्यक्त्वं ॥ 392 ॥ मिथ्यात्वं पुनबि विधं लौकिकं लोकोत्तरं च ज्ञातव्यं । लौकिकदेवगुरूणां वन्दनतद्वचनकरणादि ॥ 393 ॥ लोकोत्तरिकं मिथ्यात्वं तु लोकोत्तमानामविधिकरणादि । तथा पार्श्वस्थादीनां वन्दनादिरकार्ये ॥ 39 ॥ धन्यानां विधियोगो विधिपक्षप्रकाशका नरा धन्याः । विधिवहुमानिनो धन्या विधिपक्षादषका धन्याः ॥ 395 ॥ उत्पन्न कारणे कृति कर्म यो न कुर्याद् द्विविधमपि । पार्श्वस्थादीनां चतुर्गुरुका अनुदद्घाताः स्तस्य ॥ 396 ॥ वाचा नमस्कारो हस्तोत्सेधश्च शीर्षनमनं च । संपृच्छनं पार्श्वे स्थानं स्तोमवन्दनं वन्दनं वापि ॥ 397 ॥ Page #97 -------------------------------------------------------------------------- ________________ कीरै जं च न सक्केइ तस्स स्द्ध्न्ना। केवलिणा पन्नत्तं सद्दहमाणस्स पत्त (सम्म) तं ॥ 98 ॥ पाणिवह ? मुसावाए 2 अदत्त 3 मेहूण 4 परिग्गहे 5 चेव । दिसि 6 भोग 7 दंड 8 समैय 9 देसे 10 तह पोसह 11 विभागे 12 ॥ 99 ॥ लट्ठा गहियट्ठा पुच्छियहा विणिच्छियट्ठा य । अहिगयजोवाईया अचालणिज्जा पवयणा ओ ॥ 400 ॥ मुत्ते अत्थे कुसला उवसग्गाववायए तहा कुसला । ववहारभावकुसला पवयणकुसला उ छब्भेया ॥ 401 ॥ केसिपि संजयाणं केहिंपि गुणेहिं सावया अहिया । तम्हा ते देसजई इयरे उभएवि पन्भठ्ठा ॥ 2 ॥ चउवीसमहियसयं गिहिपडिकमणाइयाराणंति-पण संलेहण 5 पन्नरस कम्म 15 नाणाइ अठ पत्तेय 24 / बारस तव 12 विरियतिगं 3 पण सम्म 5 वयाइ 60 पत्तेयं ॥ 3 ॥ पण संलेहणत्ति-इहपरलोयासंसप्पओग 2 मरणं च 3 जीवियासंसा 4 / कामे भोगे य तहा 5 मरणते पंच ऐयारा ॥ 4 ॥ पन्नरस कम्मत्ति-भाडी 1 फोडी 2 साडी3 वण यत् शक्यते तत् क्रियते यच्च न शक्यते तस्य श्रद्धा । केवलिना प्रज्ञस्य श्रदधानं प्रज्ञप्तं ( सम्यक् ) ॥ 398 ॥ प्राणिवधो मृषा. वादोऽदत्तं मैथुनं परिग्रहश्चैव । दिग् भोगो दंडः सामायिक देश. स्तथा पोषधा विमागः ॥ 399 ॥ ल्ब्धार्थ्। गृहीतार्थाः पृष्टार्था विनिश्चितार्थाश्च । अधिगतजीघादिका अचालनीयाःप्रवचनात् ॥ 40 ॥ सूत्रेऽर्थे कुशला उत्सर्गापवादके तथा कुशलाः । व्यवहारभावकुशलाः प्रवचनकुशला एवं षड्भेदाः ॥ 401 ॥ केभ्यश्चित् संयतेभ्यः कैश्चिदपि गुणैः श्रावका अधिकाः । तस्मात् ते देशयतय इतरे उभयतोऽपि प्रभ्रष्टाः ॥ 402 ॥ चतुर्विशत्यधिकशतं गृहिप्रति क्रमणातिचाराणां-पंच संलेखनाया: पंचदश कर्मादानानि ज्ञानादिषु प्रत्येकमष्टौ द्वादश तपसि वीर्ये त्रिकं सम्यक्त्वे पञ्च व्रतेषु प्रत्येकं पञ्च ॥ 403 ॥ पंच संलेखना इति-इहपरलोकाशंसाप्र. योगो मरणे च जीविते आशंसा कामे भोगे च तथा मरणान्ते पंचातिचाराः ॥ 404 ॥ पंचदश कर्माणीति--भाटी स्फोटी शाटी Page #98 -------------------------------------------------------------------------- ________________ 4 अंगारसरुवकम्माई 5 / वाणिज्जाणि य विस 6 लक्ख 7 दंत8 रस 9 केस 10 विसयाणि 11 ॥ 5 ॥ दवदाण 11 जंतवाहण 12 निल्लंछण 13 असैपोससहियाणि 14 / सजलासयसोसाणि य 15 कम्माई हवंति पन्नरस ॥ 6 ॥ नाणाई अविहो--काले विणए बहुमाणुवहाणे तहय अनिण्हवणे । वंजण अत्थ तदुभए अट्टविहो नाणमायारो ॥ 7 ॥ निस्संकिय निकंखिय निधितिगिच्छा अमूढदिठी अ । उबवूह थिरीकरणे वच्छल्ल पभावणे अट्ठ ॥ 8 ॥ पणिहाणजोगजुत्तो पंचहिं समिई हिं तीहि गुत्तीहिं । चरणायारो विवरीययाए~ तिहंपि ऐयारा ॥ 9 ॥ पारस तवतिअणसणमूणोयरिया वित्ति0 ॥ पायच्छित्तं विन्नो0| सम्ममकरणे बारस तवाइयारा तिगं तु विरियस्स । मण 1 वै 2 काया 3 पावप्पउत्त विरिअतिगैयारा ॥ 10 ॥ पण सम्मत्तंति-संका 1 कंखा य 2 तहा वितिगिच्छा 3 अन्नतिथियपसंसा 4 / परतित्थिओवसेवण 5 ऐयारा पंच सम्मत्ते ॥11॥व्याइण्ति-पान्निव्ह् वनांगारस्वरूपाणि कर्माणि । वाणिज्यानि च विषलाक्षादतरसकेशविषयाणि ॥ 40 ॥ दवदानयंत्रवाहननि छनासतीपोषसहितानि । सजलाशयशाषाणि च कर्माणि भवन्ति पंचदश ॥ 406 ॥ ज्ञानादिः अष्टविध इति--काले विनये बहुमाने उपधाने तथा चानिनवने । व्यंजनार्थतदुभये अष्टविधो ज्ञ्यानाचार्ः॥407॥ निःशंकितो निष्काडिन्तो निविचिकित्सोऽमूढदष्टिश्च । उपबंहा स्थिरीकरणं वात्सल्यं प्रभावना अष्ट ॥ 108 ॥ प्रणिधानयोगयुक्तः पंचभिः समितिभिःतिस. भिर्गुप्तिभिः । चरणाचारो विपरीतया प्रयाणामतिचाराः ॥ 409 ॥ द्वादश तपांसीति--अनशनमूनोदरिता वृत्तिआप्रायश्चित्तं विन्य्ः। सम्यगकरणे द्वादश तपोऽतिचाराः त्रिकं तु वीर्यस्य । मनोवाकायाः पापप्रयुक्ता वीर्य्त्रिकातिचाराः॥410॥ पंच सम्यक्त्वे-शंका कांक्षा च तथा vicikitsaa'nytiirthikprshNsaa| परतीथिकोपसेवनं अतिचाराः पंच सम्यक्त्वे ॥ 411 ॥ व्रतानि इति -प्राणिवधो मृषावादः । Page #99 -------------------------------------------------------------------------- ________________ मुंसावाए0 पढमवए ऐयारा naratiriyANa'nnapANabuccheo ? / बंधो 2 वहो य 3 ऐभारारोवणं 4 तहय छविछेभो 5 ॥ 12 ॥ सहसा कलंकदाणं 1 रहदूसण 2 दारमंतभेदं च 3 / तह कूडलेहकरणं 4 मुसोवएसो 5 मुसादोसा ॥ 13 ॥ चोराणीयं 1 चोरप्पओग 2 जं कूडमाणतुलकरणं 3 / रिउरजयवहारो 4 सरिसजुई 5 तैयवयदोसा ॥ 14 ॥ भुंजइ इयरपरिग्गह 1 मपरिग्गहियं 2 थियं चुस्थ्वे। कामे तिबहिलासो 3 अणंगकीला 4 परविवाहो 5 ॥ 15 ॥ जोएइ खित्तवत्थूणि 1 रुप्पकणयाइ देइ सयणाणं 2 / धणधनाई परघरि बंधै 3 jA niympjNto॥16|| दुपयाई गम्भि गाहेइ संजोएई य कुप्पसंखंच । अप्पधणं बहुमुल्लं करेइ पंचमवए दोसा ॥ 17 ॥ तिरिय 1 अहो य 2 उड्ढे 3 दिसिवयसंखाऐक्कमे तिन्नि । दिसिवयदोसा तह सैविम्हरणं 4 खित्तवुड्ढी य 5 ॥ 18 ॥ अप्पक्कं 1 दुप्पक्कं 2 सच्चित्तं 3 तह सचित्तपडिबद्धं 4 / तुच्छोसहिमक्खणय 5 दोसा उवभोगपरिभोगे ॥ 19 ॥ कुकुइयं 1 मोहरियं 2 प्रथमव्रतेऽतिचाराः नरतिरश्चामनपानव्युच्छेदः । बन्धो वधश्चातिभारारोपणं तथा च छविच्छेदः ॥ 412 ॥ सहसा कलंकदानं रहोदूषणं दारमंत्रभेदश्च । तथा कूटलेखकरणं मृषोपदेशो मृषादोषाः ॥ 413 ॥ चौरानीतं चौरप्रयोगो यत् कूटमानतुलाकरणं । रिपुराज्यव्यवहारः सहशयुतिः तृतीय्व्र्त्दोस्साः॥414॥ भुंक्त इत्वरपरिगृहीतां अपरिगृहीतां स्त्रियं च्तुर्थ्व्र्ते। कामे तीव्राभिलाषोऽनंगक्रीडा परविवाहः ॥ 415 ॥ योजयति क्षेत्रवास्तूनि रूप्यकनकानि च ददाति स्व्ज्ञेभ्य्ः। धनधान्यानि परगृहे बध्नाति यावत् नियमपर्यतः ॥ 416 ॥ द्विपदानि चतुष्पदानि गर्ने ग्राहयति कुप्यसंख्यां च । अल्पधनं बहुमूल्यं करोति पंचमव्रते दोषाः ॥ 417 ॥ तिर्यगधश्चोर्ध्व दिग्बतसंख्यातिक्रमे त्रयः । दिग्व्रतदोषास्तथा स्मृतिविस्मरणं क्षेत्रवृद्धिश्च ॥ 418 ॥ अपक्कं दुष्पक्कं सचित्तं तथा सचित्तप्रतिबद्धं । तुच्छौषधिभक्षणता दोषा उपभोगपरिभोगे ॥ 419 ॥ कौकुच्यं मौखर्य भोगोपभोगातिरेककंदपौं । Page #100 -------------------------------------------------------------------------- ________________ भोगुवभोगाइरेग 3 कंदप्पा 4 / जुत्ताहिगरण5मेए ऐयाराण थदंडवए ॥ 20 ॥ काय 1 मणो 2 वयणाणं 3 दुप्पणिहाणं सई अकरणं च 4 / अणरट्रियकरणं चिय 5 सामाइय पंच ऐयारा ॥ 21 ॥ आणवणं 1 पेसवणं 2 सद्दणुराओ 3 सरूवाणुवाओ 4 / बहिपुग्गलपक्खेवो 5 दोसा देसावगासिस्स ॥ 22 ॥ अपडिलेहि 1 अपमज्जियं च 2 सिजाणि थंडिलाणि तहा 4 / संमं च अणणुपालण 5 ऐयारा पोसहे पंच ॥ 23 ॥ सच्चित्ते निक्खिवणं 1 सचित्तपिहणं च 2 अन्नववएसो 3 / मच्छरियं तह 4 कालाइयं च 5 दोसाऽतिहिविभागे ॥ 24 ॥ सड्ढपडिमाउत्ति--दसण 1वय 2 सामाइय 3 पोसह 4 पडिमा 5 अबंभ 6 सच्चित्ते 7|आर्ण्भ् 8 पेस 9 उद्दिष्ठ 10 वजए समणभूए य 11 ॥ 25 ॥ साहम्मियाण वच्छल्लंति--साहमियाण वच्छल्लं, कायवं भत्तिनिन्भरं । विवायं कलहं वजे, जो मुत्ते वियाहियं ॥ 26 ॥ तं अत्थं तं च सामत्थं, विन्नाणं च स उत्तमं । साहमियाण कजं मि, जं वचंति सु. युक्ताधिकरणमेते अतिचारा अनर्थदंडवते ॥ 420 ॥ कायमनोवचनानां दुष्प्रणिधानं स्मृत्यकरणं च । अनवस्थितकरणं सामायिके पंचैवातिचाराः ॥ 421 / / आनय नं प्रेषणं शब्दानुरागः स्व. रूपानुपात: बहिः पुद्गलप्रक्षेपः दोषा देशावकाशिकस्य ॥ 422 ॥ अप्रतिलेखितामप्रमार्जितां शय्यां तथा स्थंडिलं च । सम्यक् चाननुपालनमतिचाराः पौषधे पंच ॥ 423 ॥ सचित्ते निक्षेपणं सचित्तपिधानं चान्यव्यपदेशः । मात्सर्य तथा कालातीतं च दोषा a. तिथिविभागे । / 424 ! श्राद्धप्रतिमा इति-दर्शनव्रतसामायिकपौषधप्रतिमाऽब्रह्मसचित्तेषु । आरंभप्रेष्योद्दिष्टवर्जकः श्रमणभूतश्च ॥ 425 ॥ सार्मिकाणां वात्सल्यमिति--सार्मिकाणां वात्सल्यं कर्तव्यं भक्तिनिर्भरं । विवादं कलह वर्जयेद् यतः सूत्रे व्याख्यातं ॥ 426 ॥ सोऽर्थः तच्च सामर्थ्य विज्ञानं च तदुत्तमं । साध Page #101 -------------------------------------------------------------------------- ________________ सावया ! ॥ 27 ॥ महाणुभावेण गुणायरेणं, वैरेण पुचि सुयसायरेणं । सुयं सरंतेण जिणुत्तमाणं, वच्छल्लयं तेण कयं तु जम्हा ॥ 28 ॥ न कयं दीणुद्धरणं न कयं साहम्मियाण वच्छल्लं । हिययंमि वीयराओ न धारिओ हारिओ जम्मो ॥ 29 ॥ जिणजक्खत्ति--जक्खा गोमुह 1 महजक्ख 2 तिमुह 3 ईसर 4 सतुंबरू 5 कुसुमो 6|माय्ण्गो 7 विजया 8 जिय 9 बंभो 10 मणुओ 11 सुरकुमारो 12 ॥ 30 ॥ छम्मुह 13 पयाल 14 किन्नर 15 गरुडो 16गंधच 17 तहय जक्खिदो 18 / कूबर 19 वरुणो 20 भिउडी 21 गोमेओ 22 वामण 23 मयंगो 24 ॥ 31 ॥ जक्खिणिनामत्ति--देवीओ चकेसरि 1 अजिया 2 दुरियारि 3 कालि 4 महकाली 5 / सोमा 6 संता 7 जाला 8 सुतारया 9 सोय 10 सिरिवच्छा 11 ॥ 32 ॥ पवरा 12 विजयं 13 कूसा 14 पन्नत्ति 15 निवाणि 16 अचुया 17 धरणी 18 / वैस्ट 19 दत्त 20 गंधारि 21 अंब 22 पउमावई 23 सिद्धा 24 ॥ 33 ॥ मिकाणां कार्यं यद् व्रजन्ति सुश्रावकाः! ॥ 427 ॥ महानुभावेन गुणाकरेण, वज्रेण पूर्व श्रुतसागरेण । श्रुतं स्मरता जिनोत्तमानां वात्सल्यकं तेन कृतं तु यस्मात् ॥ 428 ॥ न कृतं दीनोद्धरणं न कृत साधर्मिकाणां वात्सल्यं । हृदये वीतरागो न धारितो हारितं जन्म ॥ 429 ॥ जिनयक्षा इति--यक्षा गोमुखो महायक्षः त्रिमुख ईश्वरः सतुंबरुः कुसुम्ः। मातंगो विजयोऽजितो ब्रह्मा मनुजः सुरकुमारः ॥ 430 ॥ षण्मुखः पातालः किन्नरो गरुडो गंधर्वस्तथा च यक्षेन्द्रः । कूबरो वरुणो भृकुटी गोमेदो वामनो मातंगः ॥ 431 ॥ यक्षिणोनामानीति--देव्यः चक्रेश्वरी अजिता दुरितारिः काली म्हाकाली। सोमा शान्ता ज्वाला सुतारकाऽशोका श्रीवत्सा ॥ 432 ॥ मपरा विजयांकुशा प्रज्ञप्तिनिर्वाणिरच्युता ध्र्न्नी। पैरोठधा रत्ती गांधारी अम्बा पद्मावती सिद्धायिका ॥ 433 ॥ जिनमोक्षतप Page #102 -------------------------------------------------------------------------- ________________ जिणमुक्खतवत्ति-निवाणमंतकिरिया चौदसमेणं 6 पढमनाहस्स । सेसाण मासिएणं वीरजिणिदस्स छटेणं ॥ 34 ॥ जिणमुक्खसाहुणो त्ति-एगो भयवं वोरो तित्तीसाइ सह निव्वुओ पासो। छत्तीसएहिं पंचहि सरहिं नेमी गओ सिद्धिं ॥ 35 ॥pNchiN समणसएहि मल्लो संतो उ नवसएहिं तु । अट्ठसएणं धम्मो सएहिं छहिं वासुपुजजिणो ॥ 36 ॥ सत्तसहस्साणंतैजिणस्स विमलरस chrshssaaii। पंच सयाई सुपासे पउमामे तिन्नि अट्ठसया ॥37॥द्स् य सहस्सेहिं उसभो सेसा उ सहस्सपरिवुडा सिद्धा । निबाणगमणसंखा एसा जिणसवसाहूणं ॥ 38 ॥ मुक्खहात्ति--अट्ठावयंमि उसभी सिद्धिगओ वासुपुज चंपाए । पावाए वद्धमाणो अरिहनेमो .u उजिते ॥ 39 ॥ अवसेसा तित्थयरा जाइज्राम्र्न्न्ब्ण्ध्न्न्विमुक्का। सम्मेयसिलसिहरे वीसं परिनिव्वुया वंदे ॥ 40 ॥ सिद्धिगमणवे इति--निर्वाणमन्तक्रिया चतुर्दशमेन प्रथमनाथस्य । शेषाणां मासिकेन वीरजिनेन्द्रस्य षष्ठेन ॥ 434 ॥ जिनमोक्षसाधवः- एको भगवान् वीरः त्रयस्त्रिंशता सह निर्वृतः पार्श्वः । षट्त्रिंशदधिकैः पंचभिः शतः नेमिर्गतः सिद्धिं ॥ 435 ॥ पंचभिः श्रमणशतैर्मल्ली शान्तिस्तु नवभिः शतैरेव । अष्टशत्या धर्मः शतैः षड्भिः वासुपूज्यजिनः ॥ 436 ॥ सप्त सहस्राणि अनन्तजिनस्य विमलस्य षट् सहस्राणि । पंच शतानि सुपाचे पद्माभे त्रीणि (अधिकानि ) अष्टभिः शतानि ॥ 437 ॥ दशभिश्च सहस्रैर्वषभः शेषास्तु सहस्रपरिवृताः सिद्धाः । निर्वाणगमनसंख्या एषा जिनसर्वसाधूनां ॥ 438 ॥ मोक्षस्थानभिति--अष्टापदे ऋषभः सिद्धिं गतो वासुपूज्यः च्ण्पायां। पापायां वर्द्धमानोऽरिएनेमिस्तु उजयंते ॥ 439 ॥ अवशेषांस्तीर्थकरान् जातिजरामरणबन्धनविमुक्तान् । सम्मेतशैलशिखरे विंशतिं परिनिर्वृतान् वन्दे ॥ 440 ॥ सिद्धिगमन Page #103 -------------------------------------------------------------------------- ________________ लंत्ति-उसभोऽजिओऽभिनंदण मुमई सुपासो जिणो य च्ण्दाभो। सीयल सेयंमोऽवि य सिद्धिं पत्ता उ पुवण्हे ॥ 41 ॥ संभवनिण पउमाभो सुविही तह वासुपुज्जजिणचंदो । चत्तारिवि तित्थयरा मुक्खं पत्ता उ अवरण्हे ॥ 42 ॥ विमलो य अणंतजिणो संती कुंथू य मल्लि मुणिसुबो । नेमी पासो पत्ता निवाणे पुवराईए ॥ 43 ॥ धम्मो अरजिणपउमो नमी य वीरो य चरमतित्थयरो । सिद्धिं संपत्ता पुण चरमे भागे य रयणीए ॥ 44 ॥ पंचकल्लाणिकनक्खत्तत्ति-- उसभस्स उत्तरासाढा 4 अभी सिद्धो अजिय रोहिणि 4 मिगसिर मुक्खो 5 संभव मिगसिर 4 अद्दा सिद्धो 5 अभिणंदणो पुणवसू सुमई महा पउमप्पहो चित्ता सुपासो विसाहा चंदप्पह अणुराहा 4 जिट्टा निवाणं सुविही मूल सीयल पुवासाढा सिजंस सवण 4 धणिट्ठा मुक्खो वासुपुज्ज सयभिस 4 पुवभद्दवया मुक्खो विमल उत्तरभद्दवया अणंत रेवई धम्मजिण पुस्सा संति भरणी कुंथु । कित्तिया अर रेवई malli'ssiNi 4 भरणि मुक्खो मुणिसुवय सवण नमि अस्सिणि नेमि चित्ता पास विसाहा वीर उत्तरफग्गुणी 4 साइ वेलेति-ऋषभोऽजितोऽभिनन्दनः सुमति: सुपार्यो जिनश्च च्ण्द्राभ्ः। शीतलः श्रेयांसोऽपि च सिद्धि प्राप्तास्तु पूर्वाणे ॥ 441 ॥ संभवजिनः पद्माभः सुविधिस्तथा वासुपूज्यजिनचन्द्रः । चत्वारोऽपि तीर्थकरा मोक्ष प्राप्ता अपराहणे ॥ 442 ॥ विमलश्चानन्तजिनः शान्तिः कुंथुश्च मल्लिमुनिसुव्रतौ । नेमिः पार्श्वः प्राप्ता निर्वाणं पूर्वरात्रौ ॥ 443 ॥ धर्मोऽरजिनपद्मो नमिश्च वीरश्च चरमतीर्थकरः । सिद्धिं संप्राप्ताः चरमे भागे च रजन्याः ॥ 444 ॥ पंचकल्याणकनक्षत्राणीति-ऋषभस्योत्तराषाढाऽभिजिति सिद्धोऽजितस्य रोहिणी मृगशिरे मोक्षः, संभवस्य मृगशिराः आर्द्रायां सिद्धः, अभिनन्दनस्य पुनर्वसवः, सुमतेर्मघा, पद्मप्रभस्य चित्रा, सुपार्श्वस्य विशाखा, चन्द्रप्रभस्यानुराधा ज्येष्ठायां निर्वाणं, सुविधेः मूलं, शीतलस्य पूर्वाषाढा श्रेयांसस्य श्रवणः धनिष्ठायां Page #104 -------------------------------------------------------------------------- ________________ // चउवीसजिणकल्याणकस्थापनाकार्तिक वदि कल्याणकानि । पोष वदि कल्याणकानि 5 नाणं संभवजिणस्स 10 जम्मो पासस्स 11 दिक्खा पासस्स 12 जम्मो पउमप्पहस्स 12 जम्मो चंदप्पहस्स 12 नेमिनिणस्स चवर्ण । 13 दिक्खा चंदप्पहस्स 13 दिक्खा पउमप्पहस्स । 14 नाणं सीयलस्स 15 मोक्खो-वीरजिणस्स पोष शुदि कल्याणकानि कार्तिक मुदि कल्याणकानि 6 विमलस्स नाणं 9 नाणं संतिस्स 1 सुविहिजिणनाणं 11 नाणं अजियस्स 12 अरजिणस्स नाणं 14 नाणं अभिनंदणस्स 15 नाणं धम्मनाहस्स मार्गसिर वदि कल्याणकानि 5 जम्मो सुविहिनिणस्स माघ वदि कल्याणकानि 6चवणं पउमप्पहस्स 6 दिक्खा सुविहिजिणस्स 12 जम्मो सोयलस्स 10 दीक्षा वीरजिनेंद्रस्य 12 दिक्खा सोयलस्स 11 मुक्खो पउमप्पहस्स 13 मुक्खो उसभस्स । 15 नाणं सेयंसस्म मार्गसिर सुदि कल्याणकानि माघ सुदि कल्याणकानि 10 जम्मो अरस्स 2 नाणं वासुपुजस्स 10 मुक्खो अरस्स 2 जम्मो अभिनंदणस्स 11 दीक्षा अरनाथस्य 3 जम्मो विमलस्स 11 नाणं नमिस्स 3 जम्मो धम्मस्स .11 जम्मो मल्लिस्स 4 दिक्खा विमलस्स 11 दिक्खा मल्लिस्स 8 जम्मो अजियस्स 11 नाणं मल्लिस्स 9 दिक्खा अजियस्स 14 जम्मो संभवस्स 12 दिक्खा अभिनंद0 15 दिक्खा संभवस्स । 13 दिक्खा धम्मस्स Page #105 -------------------------------------------------------------------------- ________________ फागुण वदि कल्याणकानि । 5 मुक्खो संभवस्स 6 नाणं सुपासस्स 5 दिक्खा अनंतस्स 7 मुक्खो सुपासस्स 5 मुक्खो अजियस्स 7 नाणं चंदप्पहस्स 9 मुक्खो सुमैस्स 9चवणं सुविहिस्स 11 नाणं सुमैस्स 11 नाणं आदिजिणस्स 13 जम्मो वीरस्स 12 जम्मो सिजंसस्स 15 नाणं पउमप्पहस्स 12 नाणं सुबयस्त वैसाख वदि कल्याणकानि 13 दिक्खा सेयंसस्स 1 मुक्खो कुंथुस्स 14 जम्मो वासुपुजस्स 2 दिक्खा सीयलस्स 15 दीक्षा वासुपुजस्स 5 दिक्खा कुंथुस्स फागुण सुदि कल्याणकानि 6चवर्ण सीयलस्स 2 चवणं अरजिणस्स 10 मुक्खो नमिस्स 4 चवणं मल्लिस्स 13 जम्मो अणंतस्स 8 चवणं संभवस्स 14 दिक्खा अणतस्स 12 मुक्खो मल्लिस्स 14 नाणं अणंतस्स 12 दिक्खा मुणिसुद्ययस्स 14 जम्मो कुंथुस्त चैत्र वदि कल्याणकानि वैसाख सुदि कल्याणकानि 4 चवणं अभिनंदणस्स 4 चवणं पाप्तस्स 7 चवणं धम्मस्स 4 नाणं पासस्स 5 चवणं चंदप्पहस्स 8 मुक्खो अभिनंदणस्स 8 जम्मो सुमैस्स 8 जम्मो रिसहस्स 9 दिक्खा सुमैस्स 8 दिक्खा रिसहस्स 10 नाणं वीरम्स चैत्र सुदि कल्याणकानि 12 चवणं विमलस्स 3 नाणं कुंथुस्स । 13 चवणं अजियस्स Page #106 -------------------------------------------------------------------------- ________________ कानि । ज्येष्ठ वदि कल्याणकानि श्रावण वदि कल्याणकानि 6 चवणं सेयंसस्स 3 मुक्खो सेयंसस्स 8 जम्मो मुणिसुवयस्स 7 चवणं अणंतस्स 8 चवणं नेमिस्स 9 मुक्वो मुणिसुब्बयस्स 9 चवणं कुंथुस्स 13 मुक्खो संतिस्स 13 जम्मो संतिस्स श्रावण सुदि कल्याणकानि 14 दिक्खा संतिस्स 2 चवणं सुमैस्स 5 जम्मो नेमिस्स ज्येष्ठ सुदि कल्याणकानि 6 दिक्खा नेमिनाथस्स 5 मुक्खो धम्मस्स 8 मुक्खो सुपासस्स .9 चवणं वासुपुज्जस्स 15 चवणं मुणिसुवयस्स 12 जम्मो सुपासस्स भादरवा वदि कल्याणकानि 13 दिक्खा सुपासस्स 7 चवणं संतिनाथस्स 7 मुकखो चंदप्पहस्स अषाड वदि कल्याणकानि 8 चवणं.सुपासस्स 4 चवणं रिसहस्स भाद्र पद सुदि कल्याणकानि 7 मुक्खो विमलस्स 14 मुक्खो सुविहिस्स 9 दिक्खा नमिस्स ___ आसो वदि कल्याणकानि अपाड सुदि कल्याणकानि । 15 ज्ञानं नेमिनाथस्स 6 चवणं वीरस्स ___ आसो सुदि कल्याणकानि 8 मुक्खो नेमिस्स । 15 चवणं नेमिनाथस्स 14 भुक्खो वासुपुज्जस्स इति कल्याणकानि. ___7-13-10-14-15-13-17-10-6-9-4-2-120 Page #107 -------------------------------------------------------------------------- ________________ 86 मुक्खो |ठाणांगे। संठाणत्ति - उद्धट्ठाणठियाओ अहव पलियंकसंठियाओवि । मुतिगईणं तेसिं जं तैयं नत्थि संठाणं ॥ 45 ॥ उसभी अरिट्ठनेमी वीरो पलियंकसंठिया सिद्धा । अवसेसा तित्थयरा उद्धट्ठाणेण उवयंति ॥ 46 ॥ विहरमाणजिणसंखत्ति - - उकिठ जहनेणं संखा विहरंत तित्यनाहाणं । जम्मसमवि संखा उक्ट्ठि जहन्नया तेसिं ॥ 47 ॥ सत्तरिसयमुकोसं जहन्न वीसा य दस य विहरति । जम्मं पैमुकोसं वोसं दस हुंति उ जहन्ना ॥ 48 ॥ चउसट्ठी तिथरा धायसंडेय निव्वुया वंदे । चउसट्ठी पुणं वंदे पुक्खरद्धेय दीमि ॥ 49 ॥ सोलस पुछविदेहे अवरविदेहे य सोलस य वंदे । पंचैव य पंचैव य भरहे ऐरावए वंदे ॥ 50 ॥ मोक्षः, वासुपूज्यस्य शतभिषक् पूर्वभाद्रपदे मोक्षः, विमलस्य उत्तरभाद्रपदाः, अनन्तस्य रेवती, धर्मजिनस्य पुष्यं, शान्तेः भरणी, कुंथोः कृत्तिका, अरस्य रेवती, मल्लेः अश्विनी, भरण्यां मोक्षः, मुनिसुव्रतस्य श्रवणः, नमेः अश्विनी, नेमेः चित्रा, पार्श्वस्य विशाखा, वीरस्य उत्तराफाल्गुनी स्वातौ मोक्षः, ॥ स्थानांगे ॥ संस्थानमिति -- ऊर्ध्वस्थानस्थिता अथवा पर्यंकसंस्थिता अपि । मु क्तिगतानां तेषां यत् तृतीयं नास्ति संस्थानं ॥ 445 ॥ ऋषभोऽरिमिर्वीरः पर्यकसंस्थिताः सिद्धाः । अवशेषास्तीर्थकरा ऊर्ध्वस्थानेन तु व्रजिताः ॥ 446 ॥ विहरमानजिनसंख्येतिउत्कर्षेण जघन्येन संख्या विहरत्तीर्थनाथानाम् । जन्मसमये - स्पि तेषां संख्योत्कृष्टतो जघन्यतः ॥ 447 ॥ सप्ततिशतं उत्कर्षतः जघन्यतो विंशतिश्च दश च विहरति । जन्म प्रति उत्कर्षतो विंशतिर्दश भवन्ति तु जघन्यात् ॥ 448 ॥ चतुःषष्टि तीर्थकरान् धातकीखंडे च निर्वृतान् वन्दे । चतुःषष्टि पुनर्वन्दे पुष्करार्द्धे च द्वीपे ॥ 449 ॥ षोडश पूर्वविदेहेषु अपरविदेहेषु च षोडश च वन्दे । पंचैव च पंचैव च भरते परावते vande ॥ 45 ॥ Page #108 -------------------------------------------------------------------------- ________________ उववासो 1 आंबिलयं 2 निविय 13 इको य दो य तेरस छ । एकासणा य चुलसोइ 4 कल्लागे होइ तवसंखा ॥ 51 ॥ मुणि 7 तेरस 13 दस 10 चौदस 14 पनरस 15 तह वेरसेव 13 सत्तरस 17 / दस 10 छ 6 नव 9 चौ 4 दो 2 तह कत्तियाइ कल्ल.णय जिणाणं ॥ 52 ॥ जिणंतराइंति-अयराण कोडि लक्खा पन्नासं 2 तीस 3 50000000000000 दस 4 य नव 5 चेव । कोडि सहस्सा 30000000000000 10000000000000 नई 6 नव य सहसा 7 नव सयाई 8 ॥ 53 ॥ नवई पुण कोडीओ कोडी नवई 900000000000 उसागरस ऊणं । छावट्ठो लक्खेहि छदो- 90000000000 स सहस्स वरिसेहिं 10 ॥ 54 ॥ चौपन्न 9000000000 सागराई 11 तीसं 12 नव 13 चारि 14 तिन्नि UNAI । पलियतिच उभागेहिं 15 पलियद्धं 16 पलियचउभागो 17 ॥ 55 ॥ कोडिसहस्मृणा सा परिसाणं तं च अंतरमरस्स 18 / चौपन्न 2000000000000 उपवासः आचामाम्ले निर्विकृतिकानि एकश्च द्वे च त्रयोदश च । e. कासनानि चतुरशीतिः कल्याणकेषु भवति तपःसंख्या ॥ 451 ॥ सप्त त्रयोदश दश चतुर्दश पंचदश तथा प्रयोदशैव सप्तदश च । दश षट नव चत्वारि द्वे तथा च कार्तिकादिषु कल्याणकानि जिनानां ॥ 452 ॥ जिनांतराणीति-अतराणां कोटिलक्षाः पंचाशत् त्रिंशद् दश द्वे च नव चैव । कोटिसहस्रा नवतिः नव च सहस्राणि नव शतानि । 453 ॥ नवतिः पुनः कोटयो नवतिः कोटयः सागरोपमशतोनाः । षष्टिलक्षैः पडविंशतिसहस्रवः ॥ 454 ॥ चतूपंचाशत् सागरोपमाणि त्रिंशत् नव चत्वारि त्रीणि ऊनानि पादस्त्रिभिः पल्यस्य पल्यार्धेन पल्यपादेन च न्यूनानि ॥ 455 ॥ कोटीसहरुनं वर्षाणां तश्चान्तरमरस्य चतुष्पंचाशवर्षलक्षाः षट् पंच च वर्ष Page #109 -------------------------------------------------------------------------- ________________ वरिस लक्खा 19 छ 20 पंच य वरिस लक्खाई 21 ॥ 56 ॥ तेयासी य सहस्सा सत्त सयाई उवरि पन्नासं 22 / नेमिस्सतरमेयं पासस्सद्धाइयसयाई 23 ॥ 57 ॥ उसभजिणाओ वीरो जाओ अयराण कोडिकोडीओ । बायालीस सहस्सेहिं नवरि वरिसाण ऊणाए ॥ 58 ॥ तित्थवुच्छेउत्ति--पुरिमंतिमाटुंतरेसु तित्थस्स नत्थि वुच्छेओ । मज्झिल्लएमु सत्तम इत्तियकालं तु वुच्छेओ ॥ 59 ॥ चउभागो चउभागो तिन्नि य चउभाग पलिय चउभागो । तिन्नेव य चउभागा चउत्थभागो य चुभागो॥60॥ अट्ठ महापाडिहेराइंति--किंकिल्ली 1 कुसुमवुट्ठी 2 दिदझुणी 3 चामरा 4 'ऽसणाई c5| भामंडल 6 भेरि 7 छत्तं 8 जयंति जिणपाडिहेराइं ॥ 61 ॥ दोसा अट्ठारसत्ति-अन्नाण 1 कोह 2 मय 3 माण 4 लोह 4 माया 6 रई ya7 अरई य 8 / निद्दा 9 सोय 10 अलियवयण 11 चोरिया 12 मच्छर 13 भया य 14 ॥ 62 ॥ लक्षाः ॥ 456 ॥ त्र्यशीतिसहस्राणि सप्त शतानि उपरि च पंचाशत् । नेमिनोऽन्तरमेतत् पार्श्वस्यार्धतृतीयशतानि ॥ 457 ॥ ऋषभजिनादू वीरो जातः अतराणां कोटाकोट्यां । द्वाचत्वारिंशस्सहस्रैः नवरं वर्षाणां ऊनायां ॥ 458 ॥ तीर्थव्युच्छेद इति-पुरिमान्तिमाष्टाष्टान्तरेषु तीर्थस्य नास्ति व्युच्छेदः । मध्येषु सप्तसु पतावत्कालं तु व्युच्छेदः ॥ 459 ॥ चतुर्भागः चतुर्भागः त्रयश्च चतुर्भागः plycturbhaagH। praya eva ca चतुर्भागाश्चतुर्भागश्च चतुर्भागः ॥ 460 ॥ अष्ट महाप्रातिहार्याणि--कुसुमवृष्टिर्दिव्यध्वनिः चामरमासनानि च । भामंडलं दुंदुभिः छत्रं जयन्ति जिनप्रातिहार्याणि ॥ 461 ॥ दोषा अष्टादशेति--अज्ञानं क्रोधो मदो मानं माया लोभो rtishcaartith। निद्रा शोकोऽलिकवचनं चौर्य मत्सरभये च ॥ 462 ॥ प्राणि Page #110 -------------------------------------------------------------------------- ________________ पाणिवह 15 पेमकीला 16 पसंग 17 हासा य 18 जस्स ए दोसा। अट्ठारस विपणट्ठा नमामि देवाहिदेवं तं ॥ 63 ॥ अच्छेराण य दसगंति--उवसग्ग 1 गब्भहरणं 2 इत्थीतित्थं 3 अभाविया परिसा 4 / कहस्स अवरकंका 5 अवयरणं चंदमुराणं 6 ॥ 64 / हरिवंसकुलुप्पत्ती 7 चमरुप्पाओ य 8 अट्ठसय सिद्धा 9 / अस्संजयाण पूआ 10 दसवि अणंतेण कालेणं ॥ 65 ॥ सिरिरिसहसीयलेमुं इकिकं मल्लिनेमिणाहे य । वीर जिणिंदे पंच उ एगं सबेसु पारणं ॥ 66 ॥ रिसहे अठहियसयं सिद्धं सीयलजिणंमि ह्रिव्ण्सो। नेमिजिणेऽवरकंकागमणं काहस्स संपत्तं ॥ 67 ॥ इत्थीतित्थं मल्लो पूआ अस्संजयाण नवमनिणे । अवसेसा अच्छेरा वीरजिणिंदस्स तित्थंमि ॥68॥आस्न्नो य पओगा वीरतवत्ति--सवं च तवोकम्मं अपाणयं आसि वीरनाहस्स । छच्चउतिदुगेगमासे एगनव दुछक्क बारस अकासी । दो दो दिवड्डेऽड्डाइयमासे बावत्तरी पक्खे ॥ 69 ॥ वध: प्रेम क्रीडाप्रसंगो हास्यं यस्यैते दोषाः । अष्टादशापि प्रणष्टाः नमामि देवाधिदेवं तं ॥ 463 ॥ आश्चर्याणां च दशकमिति--उप- . सर्गः गर्भहरणं स्त्रीतीर्थमभाविता पर्षद् । कृष्णस्यापरकंकाऽव. तरणं चन्द्रसूर्ययोः ॥ 464 ॥ हरिवंशकुलोत्पत्तिः चमरोत्पादश्चाष्टशतसिद्धिः असंयतानां पूजा दशापि अनन्तेन कालेन ॥ 46 ॥ श्रीऋषभशीतलयोः एकैकं मल्लौ नेमिनाथे च । वीरजिनेन्द्रे पंच तु एकं सर्वेषु प्रायेण ॥ 466 ॥ ऋषभेऽष्टाधिकशतं सिद्धाः शीतलजिने हरिवंशः । नेमिजिनेऽपरकंकागमनं कृष्णस्य संप्राप्त ॥ 467 ॥ स्त्रीतीर्थ मल्ली ( जिने ) पूजाऽसंयतानां नवमजिने । अवशेषाणि आश्चर्याणि वीरजिनेन्द्रस्य तीर्थे ॥ 468 ॥ आसन्नश्च प्रयोगात् वीरतप इति-सर्व च तपःकर्म अपानकमासीद् वीरस्य षट्चतुस्त्रियेकमासीः (क्रमेण ) एकां नव द्वे षट् द्वादश अकार्षीत् । वे द्वे सार्धद्वयर्धमासी: द्वासप्तति पक्षान् ॥ 469 ॥ Page #111 -------------------------------------------------------------------------- ________________ 102 दुचौदसदिणा पडिमा भद्द महामद सवओओभद्दा । धारसाट्टम तह बारसेगराई तिदेवसिया ॥ 70 ॥ पंचदिणूण छमासिय खाणं कोसंविए तु तमकासि । दुन्नि सएगुणतीसे अकासि तं छठ्ठखमणाणं ॥71 ॥ दिवणाऽट्टसया पारणया पढमवयदिणं चेगं । इय तेरस पक्खाहिय वारसवरिसावसाणं ते ॥ 72 ॥ यंत्र ॥ इक्कारस रुदपु श्रीवीरकृततपःस्थापना लिख्यते ॥ षाण्मासिकं 1 पारणादिनं 1 mA0 6 पंचदिणूणषण्मासिकं pA01 मास 5 दिन 25 चउमासीय 9 पारणा 9 मास 36 तिमासीय 2 पारणां 2 मास 6 दुमासीय 6 पारणां 6 मास 12 एकमासीय 12 पारणां 12 मास 12 अद्धमासीय 72 पारणां 72 मास 36 दिवमासीय 2 पारणां 2 मास 3 अद्धाइयमासीय 2 पारणां 2 मास 5 अठमतप 12 पारणा 12 दिन 36 छठत 229 पारणां 229 मास 15 दिन 8 भद्रप्रतिमा दिन 2 महाभद्रमतिमा दिन 5 सर्वतोभद्रप्रतिमा दिन 10 अन्विता एमसराः कृत्वा पारयति अतः पारणक 1 दिन 16 पारणकदिनानि एकरात्रिकी - प्रतिमादिन ? पारणा 1 दिन एवं तपोदिन वर्ष 11 मास 6 दिन 25 एवं तपादि वर्ष 11 मास 6 दिन 25 पारणक व्रत दिनेन सह 350 पारणक दिनानि एवं सर्व मोलने वर्ष 12 मास 6 दिन 15 द्विचतुर्दशदिनी: प्रतिमा भद्रामहाभद्रासर्वतोभद्राः । अष्टमान् द्वादश तथा द्वादशीं एकरात्रिकीं त्रिदेवसिकां ॥ 470 ॥ पंचदिनोन षाण्मासिकक्षपणं कोशांब्यां त्वमकार्षीः । द्वे शते एकोनत्रिंशतमकार्षोः त्वं षष्ठक्षषणानां ॥ 479 ॥ दिवसोनान्यध्युष्ट. शतानि पारणकानि प्रथमवतदिनं चकं । इति त्रयोदशपक्षाविकद्वादशवर्षावसानं ते ॥ 472 | एकादश रुद्राः परमश्राद्धा Page #112 -------------------------------------------------------------------------- ________________ 103 रुसत्ति-भीमावलि 1 जियसत्तू 2 भद्दो 3 विस्साहलोय 4 सु. पइट्ठो 5 / अचलो य 6 पुंडरीओ 7 अजियंधर 8 अजियनाहो य 9 ॥ 73 ॥ पेढालुच्चिय दसमो 10 इक्कारसमो य सच्चैसुयत्ति 11 / एए रुबेनामा इक्कारस हुंति अंगहरा ॥ 74 ॥ भीमावली उ उसभे 1 जियसत्तू होइ अजियतित्यमि 2 / सुविहियाइसु रुद्दा 8 पेढालो संतिपेरंतो ॥ 75 ॥ सच्चैसुओ य रुद्दो बोद्धबो व्द्ध्मान्न्तित्य्मि। एए रुद्दा सो भणिया दसमंमि पुव्ण्मि॥76॥ वीरबडतित्थत्ति--सेणिय सुपास पुट्टिल उदाइ संखे दढायु सयगे y। रेवै सुलसा वीरस्स बद्धतित्थत्तणा नव उ ॥ 77 ॥ सेणिउ पसिद्धो सुपासो वीरजिणपीञः पुहिलो वीरसिस्सो उदाइ कोणिकसुयः दढाऊ य अप्रसिद्धः संखसतको वीरश्रावको सुलसारेवत्यौ श्राविके च अपच्छिको उदायसिरि (राय्रिसी)| अओ परं बद्धमौडा न पवैस्संति इति-भीमावली जितशत्रुः भद्रो विश्वाहलश्च सुप्रतिष्ठः । अचलश्च पुंडरीकोऽजितधरोऽजितनाथश्च ॥ 473 ॥ पेढाल एव दशम एकादशश्च सत्यकिसुत इति । एते रुद्रनामान एकादश भवन्ति अंग (विद्या) धराः ॥ 474 ॥ भीमावली तु ऋषभे जितशत्रुरभवत् अजिततीर्थे सुविध्यादिषु रुद्राः पेढालायाः शान्तिपर्यन्तेषु ॥ 475 ॥ सत्यकिसुतश्च रुद्रो बोद्धव्यो वर्द्धमानतीर्थे । एते रुद्राः सर्वे भणिता दशमे पूर्वे ॥ 476 ॥ वीर (तीर्थे ) बद्धतीर्थकृत्त्वा इतिश्रेणिकः सुपार्श्व: पोट्टिल उदायी शंखो दृढायुः शतकश्च । रेवती सुलसा वीरस्य ( तीर्थे ) बद्धतीर्थकृत्त्वा नवैव ॥ 477 ॥ श्रेणिकः प्रसिद्धः सुपार्श्वः वीरजिनपितृव्यः पोट्टिलः वीरशिष्यः उदायी कोणिकसुतः हढायुश्च अप्रसिद्धः अपश्चिमः श्रीउदा यनो राजर्षिः अतः परं बद्धमुकुटा न प्रवजिष्यन्ति । षद् च Page #113 -------------------------------------------------------------------------- ________________ 104 छच्च खलणा वीरस्स-अचियत्तुग्गह निवसण 1 निचं वोसहकाय 2 मोणेणं 3|पान्नीप्त्त्ण् 4 गिहिवंदणयं च 5 दिन्नं च वत्थद्ध 6 ॥ 78 ॥ वीरोवसग्गजहन्नाइंति--उकिट्टमज्झिमजहन्नाण उवसग्गयाण ऐगरुया । सल्लुद्धारो कालचक्कं कडपूयणासीयं ॥ 79 ॥ दस परमसत्ति --आणंद 1 कामदेवे 2 चुलणिपिया 3 taha cauttha suradeve 4 / cullasaya 5 कुंडकोलिय 6 सडालपुत्ते 7 महासयगे 8 ॥ 40 ॥ नंदणपिया 9 [चुल्लणिपिया ] सालैपिया 10 इक्कारस पडिमकारिणो रिद्धा वीससम उवासगाणं नामा खलु हुंति नायवा ॥ 8 ॥ आनंदमहासयगयोरवधिज्ञानं । शेषाणां च न ॥ चेडगपरमसड्डस्स सत्त धूयत्ति-कमसो तस्स पभावै तह पउमावइ मिगावीदेवो। सिव जिह सुजिष्ठ चिल्लणत्ति तस्सेव धूयाओ ॥ 82 ॥ गोय स्खलना वीरस्येति-अप्रीतिमत्यवग्रहे निवसनं नित्यं vyutsR'STakAyaH मौनेन ( स्थानं ) पाणिपात्रं गृहिवन्दनकं च दत्तं च वस्त्रार्द्ध ॥ 478 ॥ वीरोपसर्गा जघन्यादय इति-उत्कृष्टमध्यमजघन्यकानामुपसर्गाणां अतिगुरुका: / शल्योद्धारः कालचक्रं कटपूतनाशीतं ॥ 479 ॥ दश परमश्राद्धा इति-आनन्द: कामदेषः चुलणिपिता तथा चतुर्थः सुरदेवः । चुल्लशतकः कुंडकोलिकः सद्दालपुत्रो महाशतकः ॥ 480 ॥ नन्दनपिता सालकिपिता एकादशप्रतिमाकारिणः ऋद्धाः । विंशतिः समा उपास: कानां नामोनि भवन्ति ज्ञातव्यानि ॥ 481 ॥ आनन्दमहाशतकयोरवधिज्ञानं शेषाणां च न । चेटकस्य परमश्राद्धस्य सप्त पुण्य इति-क्रमशः तस्य प्रभावती तथा पद्मावती मृगावती देवी । शिवा ज्येष्ठा सुज्येष्ठा चिल्लणेति तस्यैव पुत्र्यः ॥ 482 ॥ गौतमादयो Page #114 -------------------------------------------------------------------------- ________________ 14 समवसरणे वीरेण दीक्षिता गोबरग्रामे ॥ 484 ॥ चरमसमपंचशत्या द्वौ अध्युष्टैः चत्वारः विशत्या छात्रैः ( सह) द्वितीयब्राह्मणकुलोत्पन्नाः चतुर्दशविद्याधिपाः सर्वे ॥ 483 / / प्रथमाः पंच गणधरा इति-एकादशापि वीरस्य गणधरा इन्द्रभूतिप्रमुखाः । श्रीइंद्र भूति अग्नि bhU0 वायु भू0॥ व्यक्तजी सुधर्म zi0 मंडिय मोरियशि0/ अपित अचल भ्राता। शिष्य500zi0 500zi0 500zi0 500 500 zi0 350 650 zi0 300 शिष्य 300 गृहस्थपर्या-गृहस्थ pa0 गृह0pa0/ gR0 pa0 gR0 पर्या। gR0 pa0 गृह0 pa0 गृह0पर्या. गृहस्थ pa0 य वर्ष 50 वर्ष 46 | वर्ष 42 | वर्ष 50 वर्ष 50 | वर्ष 53 / वर्ष 65 वर्ष 48 वर्ष 46 छमस्थपर्या cha0 pa0 cha0 pa0 | cha0 pa0 cha0 pa0 / cha0 pa0 cha0 पर्याछ0 पर्या छद्म0 pa0 | य वर्ष 30 va0 12 वर्ष 10 / va0 12 / वर्ष 42 | वर्ष 14 वर्ष 14 / वर्ष 9 वर्ष 12 केवलपर्या- केव0 pa0 केव0 pa0 केव0 pa0 kva0 pa0 केव0 pa0 / केवल pa0 केवल pa0 केवल 50 | वर्ष 12 / वर्ष 16 / वर्ष 18 / va0 18 / वर्ष 8 वर्ष 16 / वर्ष 16 वर्ष 21 वर्ष 14 सर्वायु वर्ष सर्वायु । सर्वायु । सर्वायु ! सर्वायु । सर्वायु । सर्वायु । सर्वायु सर्वायु । 92 वर्ष 74 वर्ष 70 | वर्ष 80 वर्ष 100 वष 83 | वर्ष 95 | वर्ष 78 वर्ष 72 मेतार्य zi0 प्रभास शि। 300 ष्य 300 गृहस्थ पर्या गृहस्थ पर्या माइगणहरत्ति-एगारसवि वीरस्स गणहरा इंदभूइपमुहाइ । य वर्ष 36 य वर्ष 16/ बंभणकुलोववन्ना चौदसविजाहिवा सवे ॥ 83 ॥ पढमा छद्म0 pa0 cha0 pa0 पण पंचसया दो अध्धुढ चौ तिसय छत्ताणं । बीओसरणे वीरेण वर्ष 10 / वर्ष 8 दिक्खिया गुब्बरग्गामे ॥ 84 ॥ नव गणधरा वीरे विद्यमानेऽपि मोकेवल pa0 केवल pa0 | वर्ष 16 वर्ष 16 क्षं गताः ॥ चरिमसमवसरणत्ति--इत्थावसरम्मि जिणो चत्तारि - सर्वायु वर्ष। सर्वायु 62 / वर्ष 40 Page #115 -------------------------------------------------------------------------- ________________ कडे परूपए एव्ण्। सुबकडे विदलकडे चम्मकडे कंबलकडे य ॥ 45 ॥ चिरसंसट्ठोऽसि चिरसंथुओ य चिरपरिचिओ चिरं झुसिओ। चिरमणुगओऽसि गोयम ! चिराणुवित्ती य मे होसि ॥ 86 ॥ केवलिकालो बारंस वासा जाओ ya goymphuss। पच्छा अज्जमुहम्मस्स निक्खिवित्ता [गण] गओ सिद्धि ॥ 87 ॥ जाय .वलनाणं अज्जमुहम्मस्स अह्वासान्नि। सोऽविय गणं ठवित्ता जंबूनामे गओ सिद्धि ॥ 88 ॥ जंबूसामी य तओ चउवालिस वच्छराणि पालित्ता । केवलनाणं पभवे गणं ठवित्ता गओ सिद्धिं ॥ 89 ॥ सिद्धंमि जंबुनामे केवलनउणस्स होइ वुच्छेओ । केवलनाणेण समं छिज्जइ मणपजवं नाणं ॥ 90 ॥ जओ-मणपरमोहि पुलाए आहारग खवग उवसमे करपे । संजमतिय केवलिसिझणाओ जंबुम्मि वुच्छिन्ना ॥ 11 ॥ दुविहा अंतगडभूमिउति-जुगंतकरभूमी य परियाअंतकरभूमी य, तीर्थंकरस्य केवलिकालतः जाव तच्चाओ पुरिसजुगाओ जुगंतकरभूमी । चउवासपरियाए अण्त्म्कासी। तत्रेदं तात्पर्य-श्रीमहावीरतीर्थं वसरणमिति-अत्रावसरे जिनः चतुरः कटान प्ररूपयति एवं । सुंबकटो विदलकटः चर्मकट: केबलकटश्च ॥ 485 ॥ चिरसंसष्टोऽसिचरसंस्तुतश्च चिरपरिचित: चिरं जोषितःचिरमनुगतोऽसि गौतम ! चिरानुवृत्तिश्च मे भवसि ॥ 486 ॥ केवलिकालो द्वादश वर्षाणि जातश्च गौतमप्रभोः । पश्चाद् आर्यसुधर्मणि (गणं ) निक्षिप्य गतः सिद्धिं ॥ 487 ॥ जातं केवलज्ञानं आर्यसुधर्मणः अष्ट वर्षाणि । सोऽपि च गणं स्थापयित्वा जंबूनानि गतः सिद्धिं ॥ 188 ॥ जंबूस्वामी च ततः चतुश्चत्वारिंशतं संवत्सराणि पालयित्वा । केबलज्ञानं प्रभवे गणं स्थापयित्वा गत: सिद्धिं ॥ 489 ॥ सिद्ध जम्बूनानि केवलज्ञानस्य भवति व्युच्छेद्ः। केवलज्ञानेन समं छि. धते स्म मनःपर्यवज्ञानं ॥ 490 ॥ मनः परमावधिः पुलाकः kSa'pakopazame ( श्रेग्यौ ) ( जिन ) कल्पः संयमत्रिककेवलिसेधनाः "जम्बूस्वामिनि व्युच्छिन्नाः ॥ 491 ॥ द्विविधा अंतकृभूमिरिति Page #116 -------------------------------------------------------------------------- ________________ 107 त्रीन् पुरुषान् यावनिर्वाणमभूत्तद्यथा-भगवति निस्ते गौतमो नितः ततः सुधर्मस्वामी ततो जंबूस्वामीति जुगांतरभूमिः । पर्यंतकरभूमिस्तु भगवतः केवलज्ञानोत्पत्तेरनंतरं चखारि वर्षाणि यावन्न कश्चिनिर्दृतः, केवलज्ञानोत्पत्तावपि पंचवर्षादारभ्य निर्वाणं गंतुमारब्धा भ्ग्व्च्छिस्स्याः। पर्युषणकल्पे ॥ ककिकालत्ति-मम सिद्धिं गयस्स पुणो पालयराया अवंतिनयरीए । होही तं रयणीए सट्टीवासाण पुहैवई । 92 ॥ tassa ya puTTIeN नंदो पणपन्नसयं च होहि वासाणं । मरुयाणं अट्ठसयं तीसच्चिय पूसमित्तस्स ॥ 93 ॥ बलमित्तभाणुमित्ता सट्टी होहिंति वास रायाणो । नरवाहणो य राया होही चत्ता उ वासाणं ॥ 94 ॥ तह गद्दभिल्लरजं बावन्नसयं च पंचमासहियं । एयाणं अवसाणे होही य पुणो सगो राया ॥ 95 ॥ छत्वाससएहिं सम्म पंचहिं वासेहिं पंचमासेहि । सिद्धिगयस्स उ राया सगुत्तिनामेण विक्खाओ ॥ 96 ॥ तेरसवरिससएहिं तेवीसैवासवुड्रिमेहिं च । पाडलिपुत्ते नयरे कक्की होहित्ति सगरन्नो ॥ 97 ॥ एगूणवीस वासाण युगान्तकर भूमिः पर्यायान्तकरभूमिश्व-यावत् तृतीयं पुरुषयुगं युगान्तकरभूमिः चतुर्वर्षपर्याये अन्तमकार्षीत् । कल्किकाल इति-मम सिद्धिं गतस्य पुनः पालकराजा अवंतिनगर्या भविष्यति तस्यां र. जन्यां षष्टिवर्षाणि पृथिवीपतिः ॥ 492 / / तस्य च पदे नन्दः पंच पंचाशतं शतं च भवति वर्षाणां मरुकाणां अष्टशतं त्रिंशच्च पुष्पमित्रस्य ॥ 493 ॥ बलमित्रभानुमित्रौ षष्टिं भविष्यतः वर्षाणि राजानौ । नरवाहनश्च राजा भविष्यति शतं वर्षाणि ॥ 494 ॥ तथा गर्दभिल्लराज्यं द्वापंचाशतं शतं च पंचमासाधिकं । एतेषामवसाने भविष्यति च पुनः शको राजा ॥ 495 ॥ षड्वर्षशत्या सम्यक् पंचभिवः प्ण्च्मास्या। सिद्धिं गतस्य तु राजा शक इति नाम्ना विख्यातः ॥ 496 ॥ त्रयोदशवर्षशत्यां त्रयोविंशतिवर्षवृद्धिमत्यां च । पाटलीपुत्रे नगरे कल्की भविष्यतीति शकराजस्य ॥ 497 ॥ एकोनविंशतौ वर्षाणां शतेषु गतेषु अष्टाविंशतौ वर्षेषु । Page #117 -------------------------------------------------------------------------- ________________ 108 सयगया अट्ठवीस वासाइ । वोलीणा पंचमासा मं सिद्धिगयस्स गणनाह! ॥ 98 ॥ होहो चंडालकुले ककी रुद्दत्ति चित्त्मास्ण्मि। अट्ठमिविट्ठीजाओ चउम्मुहो बोयनाम से ॥ 99 ॥ तंमि दिणे महुराए महुमहभवणं पडिस्सए तुंगं । कूरस्स तस्स उदए देवयसाहू निवारिहिही ॥ 500 ॥ सुरज्जे (सोरह) दुभिक्खं चम्मं नाणं पवित्तिही लोए। करभरपीडिय पुहवी धम्मक्खरनामयं होही । / 501 ॥ कलहकरा डमरकरा असमाहिकरा अनिबुइकरा य । होहिंति भरहवासे बहुमुंडे अप्पसमणे य ॥ 502 ॥ दूसमहुंडवसप्पिणि भासग्गहपीडियं इमं खित्तं । परिवडुति कसाया मुंडे मुंडे मई भिन्ना ॥ 3 ॥ उवगरणवत्थपत्ताइयाण वसहीण पुत्तयाणं ca |jujjhissNti कएणं जह नरवइणो कुटुंबीणं ॥ 4 ॥ एगे तवगारविया अन्ने सिढिला सकजकिरियासु । मच्छरवसेण दुन्निवि होहिति अपुट्ठधम्माणो ॥ 5 ॥ केवलमणोहिचौदसदसनवपुरीहि विरहिए इण्हि । सुद्धमसुद्धं चरणं को जाणइ व्यतिक्रान्तेषु पंचसु मासेषु मम सिद्धिं गतस्य गणनाथ! ॥ 498 ॥ भविष्यति चांडालकुले कल्की रुद्र इति (नाम्ना ) चैत्रमासे । अष्टमीवृष्टिजात: चतुर्मुखो द्वितीयनामास्य ॥ 499 ॥ तिस्मन् दिने मथुरायां मधुमथभवनं पतिष्यति तुंगं । क्रूरस्य तस्योदये देवतासाधून निवारयिष्यति ॥ 500 ॥ सुराज्ये (सौराष्ट्र) दुर्भिक्षं चर्मनाणकं प्रवर्तयिष्यते लोके । करभरपीडिता पृथिवी धर्मा. क्षरं नामतो भविष्यति ॥ 501 ॥ कलहकरा डमरकरा असमाधिकरा अनिवृतिकराश्च । भविष्यन्ति भरतवर्षे बहुमुंडा अल्पश्रमणाश्च (लोकाः ) ॥ 502 ॥ दुष्षमहुंडावसर्पिण्यां भस्मग्रहपीडितेऽस्मिन् क्षेत्रे । परिवर्द्धन्ते कषाया मुंडे मुंडे मतिर्भिन्ना ॥ 503 ॥ उपकरणवस्त्रपात्रादिकानां वसतीनां शिष्याणां च । योत्स्यन्ते कृते यथा नरपतयः कुटुम्बिनां ॥ 504 ॥ एके तपोगौरविता अन्ये शिथिलाः स्वकार्य क्रियासु । मत्सरवशेन द्वयेऽपि भविष्यति अस्पृष्टधर्माणः ॥ 505 ॥ केवलमनोऽवधिचतुर्दशदशनवपूर्वीभिर्विरहिते इदानीं। शुद्धमशुद्धं चरणं को जानाति कस्य भावं वा Page #118 -------------------------------------------------------------------------- ________________ 109 कस्स भावं वा ? ॥ 6 ॥ ऐसयरहिओ कालो दाहिणजम्मो छिवसंघयणं । भासमहग्गह होंडवसप्पिणी य विसमपंचमयं ॥ 7 ॥ भरहाई खित्तेसुं केई दीसंति संपयं जीवा। गंतूण महाविदेहे दसम्मि वरिसे सिवं ज्ण्ति॥8॥ अंते सो साहूर्ण गोवाडनिरोहणं करेऊणं । मग्गिही भिक्खभागं तो पाडिवो य आयरिओ ॥ 9 ॥ संघो काउस्सग्गं अच्छोही जाव ताव सक्कस्स । होही आसगकंगो आगंतुं तो वहेसीय ॥ 10 ॥ छासीई वासाइं राया सो होइऊण अह एवं । गच्छिहि पुणो नरयं ककोराओत्ति मे कहिओ ॥ 1 ॥ सकेग ककिपुत्तो दत्तो ठविओ य सासिनो धम्मे । अवही जाईसरणं उप्पजिही चित्तमुपसत्था ॥ 12 ॥ वट्टमाणसगकालजाणणत्ति-विक्कमचरियहु राणहु जित्तौ वै कालु । हरि पंचूणौ चालुसौ सेसौ 135 सग्गु कालु ॥ 13 ॥ ( सग ) विक्कमकालुत्ति-तेसिओ धम्मेण उयय नवसयाई । (छस्सयपणय समेय हरि) सगकालं जि ॥ 506 ॥ अतिशयरहितः कालः दक्षिणजन्म छेदपृष्ठसंहननं । भस्ममहाग्रहो हुंडावसर्पिणीति विषमपंचमकं ॥ 507 ॥ भरतादिक्षेत्रेषु केचिद् दृश्यन्ते सांप्रतं जीवाः । गत्वा महाविदेहे दशमे वर्षे शिवं यास्यन्ति । / 508 ॥ अन्ते स साधूनां गोपाटकनिरोधनं कृत्वा । मार्गयिष्यते भिक्षाभागं तदा प्रातिपदिक आचार्यः ॥ 509 ॥ संघः कायोत्सर्गे स्थास्यति तावद यावत् शक्रस्य । भविष्यति आसनकम्प आगत्य ततो हनिष्यति च ॥ 510 ॥ स षडशीतिं वर्षाणि राजा भूत्वा सः अथैवं गमिष्यति पुनर्नरकं कल्की राजेति मया कथितः । 511 ॥ शक्रेण कल्किपुत्रो दत्तः स्थापितश्च शासितो धर्मे । अवधि तिस्मरणं उत्पत्स्यते सुप्रशस्तचित्तानां ॥ 512 ॥ वर्तमानशककालज्ञानमिति-विक्रमचरितस्य राज्ञो यावान् वर्तते कालः । हर पंचोनचत्वारिंशं शतं शेष: शककालः ॥ 513 ॥ विक्रमकाल इति-षट् शतानि पंचकसमेतानि Page #119 -------------------------------------------------------------------------- ________________ 110 णामुपसु तं च (1) / सुन्नमुणिवेयजुत्तं विकमकालाओ जिपकाल ॥ 14 ॥ सन्त निण्हवत्ति- बहुरय 1 पएस 2 अवत्त 3 सामुच्छा 4 दुग 5 तिग 6 अवद्धिगा 7 चैव । सत्तेए निण्हवा खलु तित्थमि उ वद्धमाणस्स ॥ 15 ॥ बहुरय जमालिपभवा जीवपएसा य तीस्गुत्ताओ। अवत्तास्स्साढाओ सामुच्छेयाऽऽसमित्ताओ ॥ 16 ॥ गंगाओ दोकिरिया छलुगा तेर । सिआण उप्पत्ती । थेरा य गुट्ठमाहिल पुट्ठमबद्धं परुवंति ॥ 17 ॥ सावत्थी उसभपुरं सेयबिया मिहिल उलुगातीरं । पुरमंतरंजि दसपुर रहवीरपुरं च नगराई ॥ 18 ॥ चौदसवासाणि तथा जिणेण उप्पाडियस्स नाणस्स । ता बहुरया दिट्टी सावत्थ समुन्ना ॥ 19 ॥ दिगंबरउप्पत्ती -- छवास - सहि उत्तरेहिं तझ्या सिद्धिं गयस्स वीरस्स । तो बोडियाण दिट्ठी रहवोरपुरे समुपपन्ना ॥ 20 ॥ थूलभद्दभगिणी सत्तत्ति हत्वा जिनकालात् यः शेषस्तं शककालं जानीहि । शून्यमुनिवेदयुक्तं विक्रमकालात् जिनकालं जानीहि ॥ 514 ॥ सप्त निन्हवा इतिबहुरतः प्रदेशो अव्यक्तकः सामुच्छेदः द्विक: त्रिकोऽबद्धश्चैव सते निन्हवाः खलु तीर्थे तु वर्द्धमानस्य ॥ 515 ॥ बहुरता जमालि प्रभवा जीवप्रदेशाश्च तिष्यगुप्तात् । अव्यक्ता आषाढात् सामुच्छेदा अश्वमित्रात् ॥ 516 ॥ गंगातो द्विक्रिया: षडुलूकात् त्रिराशिकानामुत्पत्तिः । स्थविराश्च गोष्ठामा हिलाः पृष्टमबद्धं प्ररूपर्यंत ॥ 597 ॥ श्रावस्ती ऋषभपुरं श्वेतांबिका मिथिला उलूकातीरं पुरं अंतरंजि दशपुरं रथवीरपुरं च नामानि ॥ 598 ॥ चतुर्दश वर्षाणि तदा जिनेन उत्पादिते ज्ञ्याने। ततो बहुरतानां दृष्टिः श्रावख्यां समुत्पन्ना ॥ 519 ॥ दिगम्बरोत्पत्तिः -- षट्सु वर्षशतेषु नवोत्तरेषु तदा सिद्धिं गतस्य वीरस्य । ततो बोटिकानां दष्टिः रथवीरपुरे समुत्पन्ना ॥ 520 / / स्थूलभद्रभगिन्यः सप्तेति -- यक्षा च य दत्ता भूता Page #120 -------------------------------------------------------------------------- ________________ जक्खा य 1 जक्खदिन्ना 2 भूया 3 तह भूयदिन्न 4 नामा y। सेणा 5 वेणा 6 रणा 7 ता एयाओ अणुक्कमसो ॥ 21 ॥ सो जयौ थूलभद्दो तिन्नि पमत्ताई जस्स जायाई । सीहविउच्चण गमणं कहणं अत्थस्स मित्ताणं ॥ 22 ॥ चौदसपुव्बुच्छेओ संघयणं पढमयं च संठाणं । सुहुममहापाणाणि य छिन्नाई थूलभदंमि ॥ 23 ॥ चरमजिणे मुक्खगए चालोसेहिं (चौरासीइहिं) चौहिं वरिससए । वैरो दसपुवधरो वैरमुणी तस्स साहाए ॥ 24 ॥ दसपुवस्स य छेओ संघयणचउत्थयस्स तह चेव । साहूंमि वैरनामे खीरासवलद्धिसंपन्ने ॥ 25 ॥ किंचोणनवपुवधर आर्यरक्षितो जात्ः। आरेण अजरक्खिय कालाणुन्ना उ नत्थि अजाणं । सामाइयवयमारोवणं च पच्छित्तदागं च ॥ 26 ॥ पवाविओ सुहत्थी अजाए जक्खदिन्ननामाए । पहावणे निसेहो इत्थि सपक्खेवि अजाणं ॥ 27 ॥ पंच य वरिससए सिद्धसेण दिवायरो य जयपयडो । छच्च सए वीसहिए सक्थुओ अज्जरक्खि पहू ॥ 28 ॥ सिरिवीरजिणवरंमि मुक्खे तथा भूतदत्तनाम्नी c। सेना वेणा रेणा ता एता अनुक्रमशः ॥ 521 ॥ स जयतु स्थूलभद्रः त्रीणि प्रमत्तानि यस्य जातानि । सिंहचिकुर्वणं ममत्वं कथनमर्थस्य मित्राणां ॥ 522 ॥ चतुर्दशमपूर्वच्छेदः संहननं प्रथमकं च संस्थानं । सूक्ष्ममहाप्राणं च व्युच्छि. नानि स्थूलभद्रे ॥ 523 ॥ चरमजिने मोक्षं गते चत्वारिंशदधिकेषु चतुर्षु शतेषु । वज्रो दशपूर्वधरो वज्रसेनमुनिः तस्य शाखायां ॥ 524 ॥ दशमपूर्वस्य व्युच्छेदः संहननस्य चतुर्थकस्य तथा चैव । साधौ वज्रनाम्नि क्षीराश्रवलब्धिसंपन्ने ॥ 525 ॥ अर्वाग् आर्यरक्षितात् कालानुज्ञा तु नास्ति आर्याणां । सामायिकवतारोपणं च प्रायश्चित्तदानं च ॥ 526 ॥ प्रवाजितः सुहस्ती आर्यया यक्षदत्त. नाम्न्या । प्रव्राजने निषेधः स्त्रीणां स्वपक्षेऽपि आर्याणां ॥ 527 ॥ पंचस्वेव च वर्षशतेषु सिद्धसेनदिवाकरश्च ज्ग्त्प्र्क्त्त्ः। षटसु च शतेषु विंशत्यधिकेषु शक्रस्तुत आर्यरक्षितप्रभुः ॥ 528 ॥ श्रीवीर Page #121 -------------------------------------------------------------------------- ________________ 112 पत्तमि गुरुदुरियदलणे । नवसय नऊहिं अहिए कालियसूरी समु.. पन्नो ॥ 29 ॥ (सकिसंथुणिओ) / तेण य पज्जुस्सवणं cautthi taha cauddasIeN पडिकमणं । विहियं संघसमक्खं दसासुयक्खंधनीइंट ॥ 30 ॥ (भद्दवय) चउत्थीए पज्जुस्सवणं च कालयसुरीहि । सिरिसालवाहणकए कयमणुमयमेव संघस्स ॥ 31 ॥ पंचसए पणसीए विक्कमभूयाउ झत्ति अत्थमिओ । हरिभद्दसूरिमूरो धम्मरओ देउ मु: क्खपहं ॥ 532 ॥ अहवा पणपन्नदससएहिं हरिमूरि आसि tattha'puvakavI / तेरसवरिससएहिं अहिएहिवि बप्पहट्टिपहू ॥ 33 ॥ इचाई ॥ दुप्पसहो समणाणं फग्गुसिरी साहुणीण पच्छिमया । नाइल्लु सावयाणं सच्चसिरी सावियाणं च ॥ 34 ॥ बारसवरिसे जम्मो अ य वासाणि होइ परियाओ । कालं काही तैया अट्ठमभत्तेण दुप्पसहो ॥ 35 ॥ एकाव्तार्ः॥अथ् प्रसंगत:-नयरं पियरो माया नामाइं वन्नमाणमाऊयं । गुत्तं रयण निहीओ बलठाणं चकिमाईणं ॥ 36 ॥ नयरति-जम्म विणीय ? औज्झा 2 सावत्थी पंच ह जिनवरात् मोक्षे प्राप्तात् गुरुदुरितदलनात् । नवसु शतेषु नवत्याऽधिकेषु कालिकलूरिः समुत्पन्नः ॥ 529 ॥ shkrsNstutH| तेन च पर्युषणां चतुर्थी तथा चतुर्दश्यां ( चातुर्मासिकं) प्रतिक्रमणं वि. हितं संघसमक्षं दशाश्रुतस्कंधनिर्दिष्टं ॥ 530 ॥ भाद्रपदचतुर्थी पर्युषणां कालक रिभिः श्रोशालवाहनकृते कृता अनुमतैव संघस्य ॥ 531 ॥ पंचसु शतेषु पंचाशीत्यां च विक्रमभूपाद् झगिति अस्तमितः । हरिभद्रपूरीश्वरो धर्मरतो ददातु मोक्षसुखं ॥ 532 ॥ अथवा पंचपंचाशदधिकायां दशशत्यां हरिरिरासीत् त्त्रापूर्व्क्विः। त्रयोदशवर्षशतेष्वधिकेषु बप्पभट्टिप्रभुः ॥ 533 ॥ इत्यादि । दुष्प्रसहः श्रमणानां फल्गुश्रीः साध्वीनां पश्चिमिका । मागिलः श्रावकाणां सत्यश्रीः श्राविकाणां च ॥ 53 ॥ द्वादशसु वर्षेषु जन्म (नी दीक्षा) अष्ट च वर्षाणि भवति पर्यायः । कालं करिष्यति तदाऽष्टमभक्तेन दुष्प्रलहः ॥ 535 ॥ नगरं पितरो माता नामानि वर्णमानमायुः गोत्रं रत्नानि निधयः बलस्थानं चक्रयादीनां । / 536 ॥ नगरमिति-जन्म विनीतायां अयोध्यायां श्राव Page #122 -------------------------------------------------------------------------- ________________ थिणपुरंमि 8 / वाणारसि 9 कंपिल्ले 10 रायगिहे 11 चेव कंपिल्ले 12 ॥ 37 ॥ पियरुत्ति-उसभे 1 सुमित्त 2 विजए य 3 अस्ससेणे य 4 विस्ससेणे य 5 / सोरिय 6 सुदंसणे 7 (विय आसी तह) कत्तिविरिए य 8 ॥ 38 ॥ पउमुत्तरे 9 महाहरि 10 विजए 11 राया तहेव बंभे य 12 / ओसप्पिणी इमीसे पियनामा चक्कवट्टीणं ॥ 39 ॥ मायरुत्ति-सुमंगला ? जसवई 2 भद्दा 3 सहदेवि 4 ऐर 5 सिरिदेवी 7 / तारा 8 जाला 9 मेरा य 10 वप्पग 11 तह चुल्लणीमाया 12 ॥ 40 ॥ नामाइंति-भरहो 1 सगरो 2 मघवं 1 सणंकुमारो य 4 रायसद्दलो । संती 5 कुंथू य 6 aro7 हवै सुभूमो य 8 कोरबो ॥ 41 ॥ नवमो य महापउमो 9 हरिसेणो चेव 10 रायसहलो । जयनामो य नरवई 11 बारसमो बंभदत्तो य 12 ॥ 542 ॥ वन्नत्ति-सव्वेवि एगवन्ना निम्मलकणगप्पभा मुणेयव्वा । छक्खंडभरहसामी तेसि पमाणं अओ वुच्छं ॥ 43 ॥ पमाणंति-पंचसय 1 अद्धपंचम 2 बायालीसा य अद्धधणुयं च 3 / इयालधणुह सद्धं च चउस्त्यां पंचानां हस्तिनापुरे वाणारस्यां कांपिल्ये राजगृहे चैव कांपिल्ये ॥ 537 ॥ पितर इति-ऋषभः सुमित्रो विजयश्चाश्वसेनश्च विश्वसेनश्च शौर्यः सुदर्शनोऽपि च तथा कार्तवीर्यश्च ॥ 538 ॥ पद्मोत्तरो महाहरिविजयो राजा तथैव ब्रह्मश्च अवसर्पिण्यामस्यां पितृनामानि चक्रवर्तिनां ॥ 539 ॥ मातर इति-सुमंगला यशोमती भद्रा सहदेवी अचिरा श्रीदेवी तारा ज्वाला मर्यादा च वप्रा तथा चुल्लणी मातरः ॥ 540 ॥ नामानीति-भरतः सगरो मघवान् सनत्कुमारः राजशार्दूलः शान्तिः कुंथुश्च अरो भवति सुमूमश्च कौरव्यः ॥ 541 ॥ नवमश्च महापद्मो हरिषेणश्चैव राजशार्दूलः । जय-. नामा च नरपतिर्दादशमो ब्रह्मदत्तश्च ॥ 542 ॥ वर्ण इति-सर्वेऽप्येकवर्णा निर्मलकनकप्रभा ज्ञ्यात्व्याः। षट्खण्डभरतस्वामिनः तेषां प्रमाणमतो वक्ष्ये ॥ 543 ॥ प्रमाणमिति पंच शतानि अर्द्ध पंचमानि द्वाचत्वारिंशञ्चार्धधनुष्कं च सार्धेकचत्वारिंशचतुर्थे पंचमे चत्वा 15 Page #123 -------------------------------------------------------------------------- ________________ 114 त्ये 4 पंचमे चत्ता 5 ॥ 44 ॥ पणतीसा 6 तीसा पुण 7 अट्ठवीसा य 8 षीस य धणूणि 9 / पन्नरस 10 बारसेव य 11 अपच्छिमे सत्त य घणूणि 12 ॥ 45 ॥ आउयंति - चौरासी 1 बावतरी य 2 पुव्वाण सयसहस्साई । पंच य 3 तिनिय 4 एगं च 5 सय सहस्सा उ वासाणं ॥ 46 ॥ पंचाणवर सहस्सा 6 चौरासीई य 7 अट्टमे सट्ठी 8 / तीसा य 9 दसय 10 तिन्नि य 119 अपच्छिमे सत्त वाससया 12 ॥ 47 ॥ गोत्र्त्तति - कासवगुत्ता सव्वे चौदसरयणाहिवा स्म्क्खाया। पंचिंदि सत्त रयणा सेसा एगिंदिया सत्त ॥ 48 ॥ रयणत्ति - सेणावै 1 गाहावै 2 पुरोहि 3 गय 4 तुरय 5 बडूई 6 इत्थी 7 / चक्कं 8 छत्तं 9 चम्मं 10 मणि 11 कागिणि 12 खग्ग 13 दंडो य 14 ॥ 49 ॥ चक्क 1 असि 2 छत्त 3 दंड 4 आउइसालाइ होंति चत्तारि । चम्म 5 मणि 6 कागिणि 7 निहि 8 सिरिगेहे चकिणो हुंति ॥ 50 ॥ सेणावै गाहावर पुरोहिओ bar3a य नियनयरे । थीरयणं रायउले वेयर्3अतले उ करितुरया ॥ 51 ॥ शिंत् ॥ 544 ॥ पंचत्रिंशत् त्रिंशत् पुनः अष्टाविंशतिश्च विंशतिः धनूंषि । पंचदश द्वादशैव च अपश्चिमे सप्त च धनूंषि ॥ 545 ॥ आयुरिति - चतुरशीतिर्द्वासप्ततिश्च पूर्वाणां शतसहस्राणि । पंच च त्रीणि चैकं च शतसहस्राणि वर्षाणां ॥ 546 ॥ पंचनवतिः सहत्राणि चतुरशीतिश्चाष्टमे षष्टिः । त्रिंशञ्च दश च त्रीणि च अपश्चिमे सप्त वर्षशतानि ॥ 547 ॥ गोत्रमिति - काश्यपगोत्राः सर्वे चतुदेशरत्नाधिपाः समाख्याताः रत्नानीति - पंचेन्द्रियाणि सप्त रत्नानिशेषाण्ये केन्द्रियाणि सप्त ॥ 548 ॥ सेनापतिर्गाथापतिः पुरोहितो गजः तुरगो वर्द्धकिः स्त्री । चक्रं छत्रं चर्म मणिः काकिणिः खड्गो दण्डश्च ॥ 549 ॥ चक्रमसिः छत्रं दण्ड आयुधशालायां भवन्ति चत्वारि । चर्म मणिः काकिणिर्निधिः श्रीगृहे चक्रिणो भवन्ति ॥ 550 ॥ सेनापतिः गाथापतिः पुरोहितो वर्द्धकिश्च निजनगरे । स्त्रीरत्नं राजकुले बैतायतले तु करितुरगौ ॥ 559 ॥ निधय इति - नैसर्प: पंडुकः Page #124 -------------------------------------------------------------------------- ________________ 115 . निहीओत्ति-नेसप्पे 1 पंडुयए 2 पिंगलए 3 सवरयण 4 mahappaume 5 / काले य 6 महाकाले 7 माणवग 8 महानिही संखे 9 ॥ 552 ॥ नवजोयणवित्थिन्ना निहीउ तह अट्ठजोअणुस्सेहा । बारसजोयणदीहा मंजूसा पारगंगतडे ॥ 53 ॥ जक्खसहस्सा सोलस तद्दगुणा मौडबद्ध नरवइणो 32 / तद्दगुणा 64 (जुबईओ) आणाणुगया तुह अहेसि ॥ 54 ॥ छन्नवई कोडोओ पाइकाणं तहप्पवरगामाणं 96 / हयगयरहाण लक्खा पत्तेयं हवै चुलसीई ॥ 55 ॥ कमसो चौदस 1 सोलस 2 वीसा 3 बावत्तरी य 4 नवनवई 5 / संबाह 1 खेड 2 गामागर 3 पुरवर 4 दोणमुह 5 सहसा ॥ 56 ॥ आसी तह पत्तेयं मडंब 1 कब्बड 2 सहस्स चवीसा । दुगुणाणि पट्टणाणि य इय रिद्धी चकवट्टीणं ॥ 57 ॥ उप्पत्तिकालुत्ति-उसभाजियाण,काले भरहो सगरो य चकिणो जाया। मघवं सणंकुमारो मझे जिणधम्मसंतीणं ॥ 58 ॥ संती कुंथू य अरो तित्थयरा चक्किणो इमे चैव । अरपुरओ य सुभूमो सुब्बयकाले पिंगलकः सर्वरत्नः महापद्मः कालश्च महाकालो माणवको महानिधिः शंखः ॥ 552 ॥ नवयोजनविस्तीर्णा निधयस्तथाऽष्टयोजनोत्सेधाः । द्वादशयोजनदीर्घा मंजूषाः पारेगंगातटे ॥ 553 ॥ यक्षसहस्राः षोडश तद्विगुणा बद्धमुकुटनरपतयः । तद्विगुणा युवतय A. शानुगताः तव आसीरन् ॥ 554 ॥ षण्नवतिः कोटयः पदातीनां तथा प्रवरग्रामाणां । हयगजरथानां लक्षाः प्रत्येकं भवंति चतुरशीतिः ॥ 555 ॥ क्रमश. चतुर्दश षोडश विंशतिर्वासप्ततिश्च नवनवतिः । संबाधखेटनामाकरपुरवरद्रोणमुखसहस्राणि ते ॥ 556 ॥ आसीत तथा प्रत्येक मडम्बकर्बटयोः shsrcturvishtiH| द्विगुणानि पत्तनानि चेति ऋद्धिः चक्रवर्तीनां ॥ 557 ॥ उत्पत्तिकाल इति-ऋषभाजितयोः काले भरतः सगरश्च चक्रिणौ जातौ । मघवान् सनत्कुमारी मध्ये जिनधर्मशान्त्योः ॥ 558 ॥ शान्तिः कुंथुश्च अरः तीर्थकराः Page #125 -------------------------------------------------------------------------- ________________ 116 पउमनामो ॥ 59 ॥ हरिसेणो नमिकाले उभओ पासेण नेमिनाहस्स । जयचकिबंभदत्ता उत्पन्ना चकिणो भरहे ॥ 60 ॥ गइत्तिअढेव गया मुक्खं सुभुमो बंभो य सत्तमि पुढविं । मघवं सणंकुमारो सणकुमारं गया कप्पं ॥ 61 ॥ वासुदेवनगराईति-पोयण 1 बारवैतियं 4 अस्सपुरं 5 तहय होइ चक्कपुरं 6 / वाणारसि 7 रायगिह 8 अपच्छिमो जाव महुराए 9 ॥ 62 ॥ पियरुत्ति-- हवै पयावै 1 बंभो 2 रुद्दो 3 सोमो 4 सिवो 5 महसिरो य 6 ॥ अग्गिसिहे 7 दसरहे 8 नवमे भणिए य वसुदेवे 9 ॥ 63 ॥ माया. मिगाई 1 उमा चेव 2, पुहवी 3 सीया य 4 अम्मया 5 / लच्छि. घई 6 सेसई 7, केकई 8 देवईविय 9 ॥ 64 ॥ बलदेवमायाभ6 1 सुभद्दा 2 सुप्पभ 3 सुदंसणा 4 विजय 5 वेजयंती य 6 / तहय जयंती 7 अपराजिया य 8 तह रोहिणी चेव 9 ॥ 65 ॥ वासुदेवनामाईति-तिविढू य 1 दुविठू य 2 सयंभु 3 पुरिसुत्तमे इमे एव चक्रिणः । अरपुरतश्च सुभूमः सुव्रतकाले पद्मनामाः ॥ 559 ॥ हरिषेणो नमिकाले उभयपार्श्वयोर्नेमिनाथस्य । जयचक्रिब्रह्मदत्ताखुत्पन्नौ चक्रिणौ भरते ॥ 560 ॥ गतिरिति-अष्टैव गता मोक्षं सुभूमो ब्रह्मश्च सप्तमी पृथिवीं । मघवान् सनत्कुमारः सनत्कुमारं गतौ कल्पं ॥ 561 ॥ वासुदेवनगराणीति-पोतनं द्वारवतीत्रिक a. श्वपुरं तथा च भवति च्क्र्पुर्ण्। वाणारसी राजगृहं अपश्चिमा याषद् मथुरायां ॥ 562 ॥ पितर इति-भवति प्रजापतिः ब्रह्मा रुद्रः सोमः शिवो महाशिराश्च । अग्निशिखो दशरथो नवमो भणितश्च वासुदेवः ॥ 563 ॥ मातर इति-मृगावती उमा चैव पृथिवी सीता च अम्बिका लक्ष्मीवती शेषवती कैकेयी देवकी अपि च ॥ 564 ॥ बलदेवमातरः--भद्रा सुभद्रा सुप्रभा सुदर्शना विजया वैजयंती च तथा च जयंती अपराजिता च तथा रोहिणी चैव ॥ 565 ॥ वासुदेवनामानीति-त्रिपृष्ठश्च द्विपृष्ठश्च स्वयंभूः पुरुषोत्तमः पुरुष Page #126 -------------------------------------------------------------------------- ________________ 117 4 पुरिससीहे 5 / तह पुरिसपुंडरीए 6 दत्ते 7 नारायणे 8 कण्हे 9 ॥ 66 ॥ बलदेवनामाईंति - अयले 1 विजए 2 भद्दे 3, सुपभे य 4 सुदंसणे 5 / आणंदे 6 नंदणे 7 पउमे 8, रामे आवि अपच्छिमे 9 ॥ 67 ॥ पडिवासुदेवनामाईति - आसग्गीवे 1 तारय 5 मेरय 3 महुकेढवे 4 निसुंभे ya5 / बलि 6 पहराए 7 तह रावणे य 8 नवमे जरासिंधु 9 ॥ 68 ॥ एए खलु पडिसतू कित्ती पुरिसाण वासुदेवाणं । सव्वेवि चकजोही सव्वेवि हया सचक्केणं ॥ 69 ॥ बन्नति - वन्ने वासुदेवा नीला सव्वे बला य सुकिलया । एएसिं देहमाणं वृच्छामि अहाणुपुवीए ॥ 70 ॥ देहमाणंति - पढमो धणूणि असीई सतरि सट्टी य पन्न पणयाला । औणत्तीसं च धणू छवीसा सोलस दसेव ॥ 79 ॥ गुत्तंति - बलदेव वासुदेवा अहेव य हुंति गोयमसगुत्ता । नारायण परमो पुण कासवगुत्ता मुणेयवा ॥ 72 ॥ आउयंति - चौरासीइ बिसत्तरि सट्ठी तीसा य दसय लक्खाईं । सिंहस्तथा पुरुषपुण्डरीको दत्तो नारायणः कृष्णः ॥ 566 ॥ बलदेवनामानीति - अचलो विजयो भद्रः सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मो रामश्चापि अपश्चिमः ॥ 567 ॥ प्रतिवासुदेवनामानीति--अश्वग्रीवः तारक: मेरकः मधुकैटभः निशुंभश्च । बली प्रह्लादनः तथा रावणश्च ॥ 568 ॥ नवमः जरासंधः एते खलु प्रतिशत्रवः कीर्तिपुरुषाणां वासुदेवानां । सर्वेऽपि चक्रयोधिनः सर्वेऽपि हताः स्वचक्रेण ॥ 569 ॥ वर्ण इति -- वर्णेन वासुदेवा नीलाः सर्वे बलाश्च शुकूलाः । एतेषु देहमानं वक्ष्ये यथानुपूर्व्या । 570 ॥ देहमानमिति - - प्रथमस्य अशीतिः धनूंषि सप्ततिः षष्टिश्च पंचाशत् पंचचत्वारिंशत् एकोनचत्वारिंशच्च धनूंषि षड्विंशतिः षोडश दशैव ॥ 579 ॥ गोत्रमिति -- बलदेवा वासुदेवाश्च अष्टैव भवन्ति गौतमगोत्राः । नारायण पुनः काश्यपगोत्रौ ज्ञातव्यौ ॥ 572 ॥ आयुरितिचतुरशीतिः द्विसप्ततिः षष्टिः त्रिंशश्च दश च लक्षाणि । पंचषष्टिः । Page #127 -------------------------------------------------------------------------- ________________ पन्नहि सहस्साई छप्पन्ना बारसेगं च ॥ 73 ॥ पंचासीई पण्णत्तरी अ पण्णट्टि पंचवष्णा y। सत्तरस सयसहस्सा पंचमए आउयं होइ ॥ 7 ॥ पंचासीइ सहस्सा पन्नही चेव तहय पन्नरस । बारस सथाई आउं बलदेवाणं जहासंखं ॥ 7 ॥ रयणाणि सत्त-चकं 1 खग्गं 2 (च) धणू 3 मणी य 4 माला 5 तहा गया 6 संखे 7 / एए सत्त (u रयणा) सवेसि वासुदेवाणं ॥ 76 ॥ उप्पत्तिकालुत्ति-सिजंसाइजिणाणं पंचण्डं पवयणे झाक्म्सो। केसवपणगं तेविठ्ठपमुहनामेण संजायं ॥ 77 ॥ अरमल्लिअंतरे दुनि पुरिसपुंडरीयदत्तनामाणो । सुत्बयनमिनारायण कण्हो नेमिस्स तित्थंमि ॥ 78 ॥ गइत्ति-एगो य सत्तमीए पंच य छट्ठीय पंचमी एगो । एगो य चउत्थीए कण्हो पुण तचपुढवीए ॥ 79 ॥ अयलाईया अट्ठवि सिद्धिगया बंभलोय नवमो य । दससागराउ भरहे सिज्झिस्सइ कण्हतित्थंमि ॥ 80 ॥ अनिसहस्राणि षट्पंचाशद् द्वादश एकं च ॥ 573 ॥ पञ्चाशीतिः पञ्चसप्ततिश्च पञ्चषष्टिः पञ्चपञ्चाशच । सप्तदश शतसहस्राणि पञ्चमस्यायुर्भवति ॥ 574 ॥ पंचाशीतिः सहस्राणि पंचसप्ततिः सहस्राणि पंचषष्टिश्चैव तथा च पंचदश । द्वादश शतानि आयुर्बलदेवानां यथासंख्यं ॥ .575 ॥ रत्नानि सप्त-चक्र खड्गश्च धनुः मणिश्च माला तथा गजः शंखः । एतानि तु सप्त रत्नानि सर्वेषां वासुदेवानां ॥ 576 ॥ उत्पत्तिकाल इति-श्रेयांसादिजिनानां पंचानां प्रवचने ythaakrmshH। केशवपंचकं त्रिपृष्ठप्रमुखनाम्ना संजातं ॥ 577 ॥ अरमल्ल्योरन्तरे द्वौ पुरुस्स्पुण्द्द्रीक्द्त्त्नामानौ। सुव्रतनम्योः नारायणः कृष्णः नेमितीर्थे ॥ 578 ॥ गतिरिति-एकश्च सप्तम्यां पंच च षष्ठयां प्ण्च्म्यामेक्ः। एकश्च चतु या कृष्णः पुनः तृतीयपृथिव्यां ॥ 579 ॥ अचलादिका अष्टापि सिद्धिं गता ब्रह्मलोके नवमश्च । दशसागरायुः भरते सेत्स्यति कृ. णतीर्थे ॥ 580 ॥ अकृतनिदाना रामाः सर्वेऽपि च केशवाः कृत. Page #128 -------------------------------------------------------------------------- ________________ याणकडा रामा सव्वेऽविय केसवा नियाणकडा । उडुंगामी रामा केसव सव्वे अहोगामी ॥ 81 ॥ बलंति-सोलस रायसहस्सा सबबलेणं तु संकलनिबद्धं । अंछंति वासुदेवं अगडतडंमी ठियं संतं ॥ 82 ॥ वित्तूण संकलं सो वामगहत्येण अंछमाणाणं । भुंजिज्ज व लिंपिज्ज व महुमहणं ते न चायति ॥ 83 ॥ जं केसवस्स य बलं तं दुगुणं होइ चकवट्टिस्सा । तत्तो बला बलवगा अपरिमियबला जिणवरिंदा ॥ 84 ॥ कोडिसिलोप्पाडणत्ति-वामभुवगा पढमेण धारिया सा सिरंमि बीएणं । तइएण कंठदेसे नेइ चउत्थो उ वच्छयले ॥ 85 ॥ पंचमओ पुण हियए छट्टो पावेइ कडियलपएस । सत्तमओ जा ऊरू जाणू जा नेइ अट्ठमओ ॥ 86 ॥ एएण नवमहरिणा एसा चौरंगुलं समुखित्ता । उच्चत्तवित्थरेहिं पत्तेयं जोयणपमाणा ॥ 87 ॥ लेसेणं इह विहियं नामजिणाणं च वनणं परमं । संपइ ठवणजिणाण किंचि सरूवं च पयडेमि ॥ 88 ॥ ठव निदानाः । ऊर्ध्वगामिनो रामाः केशवाः स्र्वेऽधोगामिन्ः॥ 581 ॥ बलमिति-षोडश राजसहस्राणि सर्वबलेन तु शंखलानिबद्धं । आकर्षन्ति वासुदेवं अगडतटे स्थितं सन्तं ॥ 582 ॥ गृहीत्वा शृंखलां स वामकहस्तेन आकर्षतां भुंजीत वापि लिम्पेद्वा मधुमथनं ते न शक्नुवन्ति ॥ 583 ॥ यत् केशवस्य बलं तद् द्विगुणं भवति चक्र. व्र्तिन्ः। तता बला बलवन्तः अपरिमितबला जिनवरेन्द्राः ॥ 584 ॥ कोटिशिलोत्पाटनमिति-वामभुजगा प्रथमेन धृता सा शिरसि द्वितीयेन । तृतीयेन कंठदेशे नयति चतुर्थस्तु वक्षस्तले ॥ 585 ॥ पंचमकः पुनः हृदये षष्ठः प्रापयति कटितलप्रदेशं । सप्तमकः यावरू जानुनी यावत् नयति अष्टमकः ॥ 586 ॥ एतेन नवमहरिणा एषा चतुरंगुलं समुत्थिता । उच्चत्वविस्तराभ्यां प्रत्येक योजनप्रमाणा ॥ 587 ॥ लेशेन इह विहितं नामजिनानां च वर्णनं परमं । संप्रति स्थापनाजिनानां किंचित् स्वरूपं च प्रकटयामि ॥ 588 ॥ स्थापनार्हत्प्रतिमाः पंचभिः स्थानैः भ. Page #129 -------------------------------------------------------------------------- ________________ णारिहंतपडिमा पंचहिं ठाणेहिं होंति पंचविहत्ति-भत्ती 1 मंगल 2 चेइय निस्सकड 3 अनिस्सचेइए 4 वावि । सासयचेइय 5 पंचममुवैडं जिणवरिंदेहिं ॥ 89 ॥ गिहि जिणपडिमा भत्तिचेइयं 1 uttrNgddiyNtu| जिणबिंबं मंगलचेइयंति समयन्नुणो बिति 2 ॥ 10 ॥ लेवो 1 वल 2 दंतय 3 कट्ठ 4 लोह 5 वत्थूण पंच पडिमाउ । नो कुज्जा गिहि पडिमा कुलधणनासावहा जम्हा ॥ 91 ॥ परिवारमाणरहियं घरंमि नो पूयए पडिमं [ निरयावलिया सुत्ति] पित्तल 1 सुवन्न 2 रुप्पय 3 रयणाणं चंदकंतमाईणं । कुज्जा य लक्खणजुयं सत्तंगुल जाव नो अहिया ॥ 92 ॥ गिहपडिमाणं पुरओ बलिवित्थारो न चेव कायवो । निच्चं ण्हवणं तियसंझमचणं भावओ कुजा ॥ 93 ॥ गंधोदएण ण्हवणं पूया अट्टविहमंगलाइं च । A. रत्तिगाइमाइं कायवं सचमणुदियह ॥ 94 ॥ जीवाभिगमे-दप्पण 1 भद्दासण 2 वद्धमाण 3 सिरिवच्छ 4 मच्छ 5 वरकलसा 6 / सत्थिय 7 नंदावत्ता 8 मंगलाईणि एयाणि ॥ 95 ॥ अटेव य मंगवन्ति पंचविधा इति-भक्तिमंगलचैत्ये निश्राकृतानिश्राकृतचैत्ये वापि । शाश्वतचैत्यं पंचममुपदिष्टं जिनवरेन्द्रः ॥ 589 ॥ गृह. जिनप्रतिमा भक्तिचैत्यं उत्तरांगघटितं तु जिनबिम्बं मंगलचैत्यं इति समयज्ञाः ब्रुवन्ति ॥ 590 ॥ लेपोपलदंतककाष्ठलोहवस्तूनां पंचानां प्रतिमास्तु । नो कुर्याद् गृहे प्रतिमाः कुलधननाशावहा यस्मात् ॥ 591 ॥ परिवारमानरहितां गृहे न पूजयेत् प्रतिमां । पित्तलसुवर्णरूप्यकरत्नानां चन्द्रकान्तादीनां कुर्याच्च लक्षणयुतां सप्तांगुलां यावत् नो अधिकां ॥ 592 ॥ गृहप्रतिमानां पुरतः बलिविस्तारो नैव कर्तव्यः । नित्यं स्नपनं त्रिसंध्यमर्चनं भावतः कुर्यात् ॥ 593 ॥ गन्धोदकेन स्नपनं पूजा अष्टविधा मंगलानि च । आरात्रिकादि कर्त्तव्यं सर्वमनुदिवसम् ॥ 594 ॥ दर्पणोभद्रासनंः वर्धमानकः श्रीवत्सो मत्स्यो वरकलशः । स्वस्तिको नन्द्यावर्ती मङ्गल्यानि एतानि ॥ 595 ॥ Page #130 -------------------------------------------------------------------------- ________________ 121 लाई पुरओ काऊण अट्ठविह पूआ। आरत्तिगाइ(गए)माई कायव्वं सन्च अणुदियहं ॥ 96 ॥आर्त्तिय्ण् च भणियं देविदत्थयपइन्नसमयंमि । कुसुमंजलीवि तह सिद्धचेइए वनिया मुत्ते ॥ 97 ॥ निस्सकडं जं गच्छसंतियं 3 तदियरं अनिस्सकडं 4 / सिद्धाययणं च 5 इमं चेइयपणग विणिहि ॥ 98 ॥ अहवा-निययाई सुरलोए भत्तिकयाइं च भरहमाई हिं । नि (स्सानि) स्सकयाई मंगलकयमुत्तरंगंमि ॥ 99 ॥ वारत्तयस्स पुत्तो पडिमं कासीय चेइए रम्मे । तत्थ य थली अहेसी साहम्मियचेइयं तं तु ॥ 600 ॥ निस्सकडमनिस्सकडे वावि चेइए सव्वहिं थुई तिन्नि । वेलं व चेइयाणि य नाउं इकिकया वाऽवि ॥ 601 ॥ तिन्नि वा कडै जाव, थुईओ तिसिलोइया । ताव तत्थ अणुन्नायं, कारणेण परेण य ॥ 2 ॥ व्यवहारे-अहमीचउद्दसीखें चेइय सव्वाणि साहुणो सव्वे । वंदेयव्वा नियमा अवसेसतिहीसु जहसति ॥ 3 ॥ व्यवहारचूणिः । सासयजिणपडिमानामा अष्टैव च मंगलानि पुरतः कृत्वा अष्टविधां पूजाम् । आरात्रिकादि कर्त्तव्यं सर्वमनुदिवसम् ॥ 96 ॥ आरात्रिकं च भणितं देवेन्द्रस्तवप्रकीर्णे समये । कुसुमाञ्जलिरपि तथा सिद्धचैत्ये वर्णिता सूत्रे ॥ 97 ॥ निश्राकृतं यद् गच्छसत्कं 3 तदितरत् अनिश्राकृतम् 4 / सिद्धायतनं च 5, एतच्चैत्यपञ्चकं विनिर्दिष्टम् ॥ 98 ॥ अथवा-नियतानि सुरलोके भक्तिकृतानि च भ्र्तादिभिः। निश्रानिश्राकृतानि मङ्गलकृतमुत्तराङ्गे ॥ 99 ॥ वारत्रकस्य पुत्रः प्रतिमामकार्षीच्च चैत्ये र्म्ये। तत्र च स्थली आसीत् सार्मिकचैत्यं तत्तु ॥ 600 ॥ निश्राकृते अनिश्राकृते चापि सर्वत्र चैत्ये स्तुत्य्स्तिस्र्ः। वेलां वा चैत्यानि च ज्ञात्वा एकैकिका वाऽपि ॥ 601 ॥ तिस्रो वा कथ्यन्ते यावत् स्तुतयस्त्रिश्लोकिकाः । तावत्तत्रानुज्ञातं कारणेन परतोऽपि च ॥ 2 ॥ व्यवहारे-अष्टमीचतुर्दश्योः चैत्यानि सर्वाणि साधवः सर्वे । वन्दितव्या नियमाद् अवशेषतिथिषु यथाशक्ति ॥ 3 ॥ शा Page #131 -------------------------------------------------------------------------- ________________ 122 इंति-सिरि उसहसेण 1 पहु वारिसेग 2 सिरिवद्धमाण 3 जिणनाह! / चंदाणण जिण 4 सव्वेऽवि भवहरा होह मह तुब्भे ॥ 4 ॥ नंदीसरसासयजिणभवण बावण्णाइंति-अंजणगिरिमु च. असु सोलसमु दहिमुहेसु सेलेसु । बत्तीस रैकरेसुं नंदोसरदीवमज्झमि ॥ 5 ॥ जोयणसयदीहाई पन्नासं विथडाई काइण्गि। बावत्तरूसियाई तीसुं कुलपवयसिरेसुं ॥ 6 ॥ नंदीसरि बावन्न दस य दसकुरुतरु उवरिहिं, वेयडिहिं सौसयरू अट्ठ कुंडल उसुयारिहिं । पंचासी मंदरिहि चारि रुयगगिरि मणरुयरिहि, तह माणुस बावन्न होति जिणभवणा (पवरिहि ) ॥ 7 ॥ संपइ सग्गगयाई सासयजिणभवणाईति-तेवीस सत्तनउई सहस्स चुलसी य लक्ख ur3e य । बावत्तरि लक्खाहिय कोडीओ सत्त पायाले ॥ 8 ॥ चौ वक्खारगिरी सेलिहिं चौ, वर सासय जिगमंदिर नमहु । तेसही अहिय सय चारि वंतरिया, णमहि सिद्धि जेम श्वतजिनप्रतिमानामानीति-श्रीऋषभसेन ! 1 प्रभो! वारिषेण ! 2 श्रीवर्द्धमान ! 3 जिननाथ ! / चन्द्रानन ! जिन! 4 सर्वेऽपि भवहरा भवत मम यूयम् ॥ 4 ॥ नन्दीश्वरे शाश्वतजिनभवनानि द्विपञ्चाशत्-अञ्जनगिरिषु चतुर्पु षोडशसु दधिमुखेषु शैलेषु । द्वात्रिंशति रतिकरेषु, द्वापञ्चाशत् नन्दीश्वरद्वीपमध्ये ॥ 5 ॥ योजनशतदीर्घाणि पश्चाशद्विस्तृतानि कान्यपि । द्विसप्तत्युच्छ्रितानि त्रिंशति कुलपर्वतशीर्षेषु ॥ 6 ॥ नन्दीश्वरे द्विपञ्चाशत् दश च दशकुरुतरूणामुपरि वैताढये सप्ततिशतं अष्ट कुण्डलेइषुकारेषु । पञ्चाशीतिः मन्दरे चत्वारि रुचकगिरौ मनोरुचके तथा मानुषे द्वि. पञ्चाशद् भवन्ति जिनभवनानि नन्दीश्वरे (प्रवराणि) ॥ 7 ॥ सम्प्रति स्वर्गगतानि शाश्वतजिनभवनानीति-त्रयोविंशतिः सप्तनवतिः सहस्राणि चतुरशीतिश्च लक्षाणि ऊर्व c। द्विसप्ततिलक्षाधिकाः कोटयः सप्त पाताले ॥ 8 ॥ चतुषु वक्षस्कारगिरिशैलेषु चत्वारि वराणि शाश्वतजिनमन्दिराणि न्म्त्। त्रिषष्ट्यधिकानि शतानि Page #132 -------------------------------------------------------------------------- ________________ 123 लहु वसि करहु ॥ 9 ॥ एवं च तिरियलो तेवट्टिहिया सयाईं चत्तारि । जोइसवंतरियाणं संखाईयाइमेयाई ॥ 10 | सत्ताणवर सहस्सा लवखा छप्पन्न अट्ठ कोडीओ । चउसय छयासियाई तियलोए चेइए वंदे ॥ 11॥ एएस सहदेवा संवच्छर चाउमास जिणचवणे । दिक्खामु अ निवाणे करिंति अट्ठाहियामहिमा ॥ 12 ॥ चितामोए सियाट्ठमी तह पुन्निमाइपज्जंते । अट्ठाडिया य एया पनता सासया सुते ॥ 13 ॥ चंदगविज्झपइन्नाउ जीवाभिगमे च पुन्न्। जिणठवणा उ तहिरहे त्ति - गुरुविरहंमि य ठवणा गुरुव सेवोवदंसणत्थं च । जिणविरहमिव जिणबिंब सेवणामंतणं सहलं ॥14॥ रन्नो व परुक्खस्सवि जह सेवा मंतदेवयाए वा । तह चैव परुक्खसवि गुरुणो सेवा विणयहेऊ ॥ 15 ॥ विशेषावश्यके । करेमि भंते! सामाइयं गोयमसामी भट्टारयं आमंतेइ सेसा पुण अप्पणो गुरुणो, आवश्यकचूर्णौ । जंकिंचि अणुट्टाणं आवस्सयमाइयं चत्वारि (व्यन्तरसत्कानि), नमत सिद्धिं यथा लघु वशी कुरुत ॥ 9 ॥ एवं च तिर्यगुलोके त्रिषष्ट्यधिकानि शतानि चत्वारि । ज्योतिर्व्यन्तराणां सङ्ख्यातीतानीमानि ॥ 10 ॥ सप्तनवतिः सहस्राणि लक्षाणि षट्पञ्चाशत् अष्ट कोटयः । चतुःशतानि षडशीतानि तिर्यग्लोके चैत्यानि वन्दध्वम् ॥ 11 ॥ एतेषु सर्वे देवाः संवत्सरे चातुर्मासे जिनच्यवने । दीक्षासु च निर्वाणे कुर्वन्ति अष्टाह्निका महिमाः ॥ 12 ॥ चैत्राश्वयुजोः सिताष्टम्याः तथा पूर्णिमापर्यन्तं । अष्टा च एते प्रज्ञते शाश्वत्यौ सूत्रे ॥ 13 ॥ चन्द्रावेध्यकप्रकीर्णे जीवाभिगमे च पुन: / जिनस्थापना तु तद्विरहे इति - गुरुविरहे च स्थापना गुरुरिव सेवोपदर्शनार्थ च जिनविरहे जिनबिम्बमिव सेवनाऽऽमन्त्रणं सफलम् ॥14॥ राज्ञो वा परोक्षस्यापि यथा सेवा मन्त्र देवताया वा । तथैव परोक्षस्यापि गुरोः सेवा विनय हेतुः ॥ 15 ॥ करोमि भदन्त ! सामायिकं गौतमस्वामी भट्टारकं आमन्त्रयति शेषाः पुनरात्मनो गुरुम् । यत्किञ्चिदनुष्ठानं आवश्यकादिकं चरण Page #133 -------------------------------------------------------------------------- ________________ 124 चरणहेऊ । तद्धरणं गुरुमूले गुरुविरहे ठावणापुरओ ॥ 16 ॥ अक्खे वराडए वा कढे पुत्थे व चित्तकम्मे वा । सब्भावमसम्भावे ठवणारूवं वियाणाहि ॥17॥अत्त्त्थाव्य्ण्मि भरहाहिवेण सिरिआइनाहविरहमि । ठाविय जिणपडिमाओ विहित्ति पूयापों ठवणा ॥ 18 ॥ बोहेऊणं संपैरना पञ्चतिदेसरायाणो । संमत्तं गाहेडं विसज्जिया जिणहरे कासा ॥ 19 ॥ एवं निसाहगंथे भणियं नाऊण भुवणनाहाणं । कारिज मंदिराई विहिणा अहिगारिणो तत्तो ॥ 20 ॥ जिणमंदिरकारणविहित्ति--अहिगारिणा इमं खलु कारेयई विवज्जिए दोसे । आगाभंगाउ चिय धम्मो आणाइ पडिबद्धो ॥ 21 ॥ अहिगारिणो गिहत्थो मुहसयणो वित्तसंजुओ कुलजो । अक्खुद्दो धीबलिओ मैमं तह धम्मरागो य ॥ 22 ॥ जिणभवणं 1 जिणबिबट्ठावणरपूया3 य सुत्तओ विहिन्ना। दवत्थओत्ति नेयं भावत्थयकारणत्तेणं ॥ 23 ॥ मुत्तूणं भावथयं जो दवथए पयट्टए मूढो । सो साहू वत्तबो गोयम ! अजओ अविरओ य ॥24॥उकोस्ण् दवयं आहेतुः। तद्धरणं गुरुमूले गुरुविरहे स्थापनापुरतः ॥ 16 ॥ अक्षे घराटके वा काष्ठे पुस्तके च चित्रकर्मणि वा । सद्भावासद्भावयोः स्था. पनारूपं विजानीहि ॥ 17 ॥ अष्टापदे भरताधिपेन श्रीआदिनाथविरहे । स्थापिता जिनप्रतिमाः विधिरिति पूजापदं स्थापना ॥ 18 ॥ बोधयित्वा सम्प्रतिराजेन प्रत्यन्तदेशराजान: / सम्यक्त्वं ग्रा. हयित्वा विसर्जिताः जिनगृहाणि अकार्षः ॥ 19 ॥ एतन्निशीथग्रन्थे भणितं ज्ञात्वा भुवननाथानाम् । कारयेयुर्मन्दिराणि विधिना अधिकारिणस्ततः ॥ 20 ॥ जिनमन्दिरकारणविधिरिति-अधिकारिणा इदं खलु कारयितव्यं विवर्जितं दोषैः । आज्ञाभंगादेव धर्म आज्ञया प्रतिबद्धः ॥ 21 ॥ अधिकारी गृहस्थः शुभस्वजनो वित्तसंयुतः कुल्ज्ः। अक्षुद्रो धृतिबलिको मतिमान् तथा धर्मरागी च ॥ 22 ॥ जिनभवनं 1 जिनबिम्ब स्थापना 2 पूजा3 च सूत्रतो विधिना । द्रव्यस्तव इति शेयं भावस्तवकारणत्वेन ॥ 23 ॥ मुक्त्वा भावस्तवं यो द्रव्यस्तवे प्रवर्तते मूद्ध्ः। स साधुर्वक्तव्यः गौतम! अयत: अविरतश्च ॥ 24 ॥ उत्कृष्टं द्रव्यस्तवमाराध्य याति अच्युतं Page #134 -------------------------------------------------------------------------- ________________ .. 125 राहिय जाइ अचुयं जाव । भावत्थएण पावै अंतमुहुत्तेण निवाणं ॥ 25 ॥ अपएसंमि निवुडी कारवणे जिणघरस्स नो पूआ । साहूणमणणुवाओ किरियानासो य अववाए ॥ 26 ॥ न य किंचि जत्थ सल्लं नरतिरियाणं च अढिमाईणि । जलथलगया य जा सा मुद्धा भूमी भवे एसा ॥ 27 ॥ कट्ठाईवि दलं इह सुद्धं जं देवयाउववणाओ । नो अविहिणोवणीयं सयं च कारावियं जं नो ॥ 28 ॥ रायाईणं इह सम्मएण नाओवणीयदवेणं । भावेणं काय अपत्तिरहियं च जयणाए ॥ 29 ॥ पडिबुज्झिस्संति इहं दहूण जिणिंदबिंबमकलंकं । अन्नेऽवि भवसत्ता काहंति तओ पवर भवणं ॥ 30 ॥ पिच्छिस्सं इत्थमहं वंदणगनिमित्तमागए साहू । कयपुन्ने भगवंते गुणरयणनिही महासत्ते ॥ 31 ॥ निप्फाइऊण एवं जिणभवणं सुंदरं तहिं विव्ण्। जणमणनयणाणंदं लक्खणसंपन्नयं कुञा ॥ 32 ॥ पडिमत्ति--अंगाहीणवयवाऽकराल अह उद्धवज्जिया दिट्ठी । समचौरंस सुरूवा सुनिम्मला लक्खणजुया य ॥ 33 ॥ पैत्ति -- यावत् । भावस्तवेन प्राप्नोति अन्तर्मुहूर्तेन निर्वाणम् ॥ 25 ॥ अप्र. देशे निवृद्धिः कारणे जिनगृहस्य नो पूजा । साधूनामननुपातः क्रियानाशश्चावपाते ॥ 26 ॥ न च किश्चिद यत्र शल्यं नरतिरश्चां चास्थ्यादीनि । जलस्थलगता या सा शुद्धा भूमि वेदेषा ॥ 27 ॥ काष्ठाद्यपि दलमिह शुद्धं यद्देवतोपवनात् । नो अविधिनो. पनीतं स्वयं च कारितं यत् नो ॥ 28 ॥ राजादीनामिह संमतेन न्यायोपनीतद्रव्येण । भावेन कर्त्तव्यं अप्रीतिरहितं च यतनया ॥ 29 ॥ प्रतिभोत्स्यन्ति इह दृष्ट्वा जिनेन्द्रबिम्बमकलम् । अन्येऽपि भव्यसत्त्वाः कारयिष्यन्ति ततः प्रवरभवनम् ॥ 30 ॥ प्रेक्षिष्ये अत्राहं वन्दनकनिमित्तमागतान् साधन् । कृतपुण्यान् भगवतः गुणरत्ननिधीन महासत्वान् ॥ 31 ॥ निष्पाद्य एवं जिनभवन सुन्दरं तत्र बिम्बम् । जनमनोनयनानन्दं लक्षणसंपन्नं कुर्यात् ॥ 32 ॥ प्रतिमेति-अङ्गहीनावयवाऽकराला अधऊर्ववर्जितहष्टिः । समचतुरस्रसुरूपा सुनिर्मला लक्षणयुता च ॥ 33 ॥ प्रतिष्ठेति Page #135 -------------------------------------------------------------------------- ________________ 126 निप्फन्नस्स य सम्म तस्स पइट्ठावणे विही एसो । सुहजोएण पवेसों आययणे ठाणठवणा य ॥ 34 ॥ एयं नाऊण जणा! जिणिदबिबस्स. कुणह सुपैई । पावेह जेण जम्मणजरमरणविवज्जियं ठाणं ॥ 35 ॥ अवहरै रोगमारिं दुभिक्खं हणइ कुणै सुहभावे । भावेण कीरमाणा सुपइट्ठा सयललोयस्स ॥ 36 ॥ राया बलेण वड्डइ जसेण धवलेइ सयादसिमाए । पुन्नं बंधै विउलं सुपैट्टा जस्स देसम्मि ॥ 37 ॥ जिणहरगमणं जहसत्ति--निययविहवाणुरूवा पूआ गहिऊण synnpriyrio। vacai जिणिंदभवणं परिहरियासेसघरकम्मो ॥ 38 ॥ सबालंकारक्सणाइं परिहिय पवराई छत्तथिधाई । मुत्तुण सीहदुवारे पविसइ कयौत्तरासंगो ॥ 39 ॥ पूयत्तिविहिणा उ कीरमाणा सबाविय फलबई हवै चिट्ठा । इहलोइयावि किंपुण जिणपूआ उभयलोगहिया ? ॥ 40 ॥ काले सुइभूएणं विसिट्टपुप्फाइएहिं विहिणा उ । सारथुइथुत्तगई जिणपूआ होइ निष्पन्नस्य च सम्यक् तस्य प्रतिष्ठापने विधिरेषः । शुभयोगेन प्रवेश: आयतने स्थानस्थापना च ॥ 34 ॥ एतत् ज्ञात्वा जनाः! जिनेन्द्रबिम्बस्य कुरुत सुप्रतिष्ठाम् । प्राप्त येन जन्मजरामरणविवर्जितं स्थानम् ॥ 35 ॥ अपहरति रोगमारिं दुर्भिक्षं हन्ति करोति शुभभावान् । भावेन क्रियमाणा सुप्रतिष्ठा सकललोकस्य ॥ 36 ॥ राजा बलेन वर्द्धते यशसा धवलयति सकलदिग्भागान् । पुण्यं बध्नाति विपुलं सुप्रतिष्ठा यस्य देशे ॥ 37 ॥ जिनगृहगमनं यथाशक्ति-निजकविभवानुरूपां पूजां गृहीत्वा स्वजनपरिकरितः । व्रजति जिनेन्द्रभवनं परिहृताशेषगृह कर्मा ॥ 38 ॥ सर्वालडूगरवसनानि परिधाय प्रवराणि छत्रचिह्नानि । मुक्त्वा सिंहद्वारे प्रविशति कृतोत्तरासङ्गः ॥ 39॥पूजेति-विधि ना तु क्रियमाणा सर्वाऽपि च फलवती भवति चेष्टा । इहलौकिक्यपि किं पुनर्जिनपूजा उभयलोकहिता? ॥ 40 ॥ काले शुचिभूतेन विशिष्टपुष्पादिकैर्विधिना तु । सारस्तुतिस्तोत्रगुर्वी जिनपूजा भवति क Page #136 -------------------------------------------------------------------------- ________________ कायचा ॥ 41 ॥ सो पुण इह विन्नेओ संझाओ तिन्नि ताव ओहेणं । वित्तिकिरियाऽविरुद्धो अहवा जो जस्स जाविओ॥ 42 ॥ पूआ अट्टप्पयारत्ति-varagaMdhadhRvacukkha'kkhaehi कुसुमेहिं प्व्र्दीवेहि। नेवेजफलजलेहि य जिणपूया अट्टहा भणिया ॥ 46 ॥ जिणदवभक्खणफलंति--चेइयदवं0 ॥ 44 ॥ अक्खयफलबलिवत्थाइसंतियं जं पुणो दविणजातं । तं निम्मल्लं बुच्चै जिणगिहकम्ममि उवओगो ॥ 45 ॥साहार्न्न्ण् च तैयं संघकए तस्स होइ उवोगो। गेलनुवद्दवाईसु उवजुज्जइ संजयाईणं ॥ 46 ॥ चेइयदत्वं साहारणं च जो दुहै मोहियमईओ । धम्म सो न वियाणइ अहवा बद्धाउओ नरए ॥ 47 ॥ चेइयदबविणासे तद्दवविणासणे दुविहभेए । साहू उविक्खमाणो अणंतसंसारिओ होइ॥48॥भ्क्खेइ जो उवेक्खेइ, जिणदई तु सावो। पन्नाहीणी भवे जो य, लिप्पई पाव्क्म्मुन्ना॥49॥ आयाणं जो भंजइ पडिवन्नधणं न देइ देवरस । नस्संतं समुविक्खइ सोविहु परिभमै संसारे ॥ 50 ॥ चोएइ चेइयाणं खित्तहिरन्नाइं गाम व्या ॥ 41 ॥ स पुनरिह विज्ञेयः सन्ध्यास्तिस्रस्तावटोघेन । वृत्ति क्रियाऽविरुद्धः, अथवा यो यस्य यावान् ॥ 42 ॥ पूजाऽष्टप्रकारेति-वरगन्धधूपचोक्षाक्षतैः कुसुमैः प्रवरदीपैः । नवेद्य-फल-जलैश्च जिनपूजाऽष्टधा भणिता ॥ 43 ॥ जिनद्रव्यभक्षणफलमितिचैत्यद्रव्यं0 ॥ 44 ॥ अक्षतफलबलिवस्त्रादिसत्कं यत्पुनद्रविणजातम् । तन्निर्माल्यमुच्यते जिनगृहकर्मण्युपयोगः ॥ 45 ॥ साधारणं च तृतीयं सङ्घकृते तस्य भवति उपयोगः । ग्लानोपद्रवादिषु उपयुज्यते संयतादीनाम् ॥ 46 ॥ चैत्यद्रव्यं साधारणं च यो द्रुह्यति मोहित्म्तिक्ः। धर्म स न विजानाति अथवा बद्धायुष्को नरके ॥ 47 / / चैत्यद्रव्यविनाशे तहव्यविनाशनं द्विविधभेदं । साधुरुपेक्षमाणः अनन्तसंसारिको भवति ॥ 48 ॥ भक्षयति य उपेक्षते जिनद्रव्यं तु shraavkH। प्रज्ञाहीनो भवेद् यश्च लिप्यते पापकर्मणा ॥ 49 ॥ आदानं यो भनक्ति प्रतिपन्नधनं न ददाति देव्स्य्। नश्यन्तं समुपेक्षते सोऽपि खलु परिभ्राम्यति संसारे ॥ 50 ॥ नो. Page #137 -------------------------------------------------------------------------- ________________ 128 मोवाइ । लग्गंतस्स य जैगो तिगरणसुदी कहनु भवे ? ॥ 51 / / भन्नै इत्थ विभासा जो एयाई सयं विम्ग्गिजा। नहु तस्स होइ सुद्धी अह कोइ हरिज एयाइं ॥ 52 ॥ सवत्थामेण तहिं संघेणवि होइ लग्गियवंति । sacaritta'carittINa य एवं सबेसि कजंति ॥ 53 ॥ चुन्निज्ज चकचट्टि उप्पन्नंमि हि गणाइए कजे । जै तं न करेइ मुणी अणंतसंसारिओ होइ ॥ 54 ॥ जिगपवयणवुद्धिकरं पभावगं नाणदंसणगुणाणं । भक्खंतो जिणदवं अणंतसंसारिओ होइ ॥ 55 ॥ जिणपवयणवुद्धिकरं पभावगं नाणदंसणगुणाणं । रक्खेतो जिणदई परित्तसंसारिओ होइ ॥ 56 ॥ जिणपवयणवुद्धिकरं पभावगं नाणदंसणगुणाणं । वटुंतो जिणदई तित्थयरत्तं लहै जीवो ॥ 57 ॥ चीवंदणविहित्ति-समणाण सावयाण य सवाणुट्ठाणमूलमक्खायं । चीवंदणमेव जो ता तंमि समुज्जमं कुणह ॥ 58 ॥ पविसेइ दयति चैत्यानां क्षेत्रहिरण्यादिग्रामगोपादिषु । लगतश्च यतिनस्त्रिकरणशुद्धिः कथं नु भवेत् ! ॥ 51 ॥ भण्यतेऽत्र विभाषा य एतानि स्वयं विमार्गयेत् । न खलु तस्य भवति शुद्धिः, अथ कोऽपि हरेद् एतानि ॥ 52 ॥ सर्वस्थाम्ना तत्र सधेनापि भवति लगितव्यमिति । सचरित्राऽचरित्रिणां चैतत् सर्वेषां कार्यमिति ॥ 53 ॥ चूर्णयेत् चक्रवर्तिनं उत्पन्ने हि गणादिके कार्ये । यदि तत् न करोति मुनिरनन्तसंसारिको भवति ॥ 54 ॥ जिनप्रव. चनवृद्धिकरं प्रभावकं ज्ञानदर्शनगुणानाम् । भक्षयन् जिनद्रव्यं अनन्तसंसारिको भवति ॥ 55 ॥ जिनप्रवचनवृद्धिकरं प्रभाषकं ज्ञानदर्शनगुणानाम् । रक्षन् जिनद्रव्यं परीतसंसारिको भवति ॥ 56 ॥ जिनप्रवचनवृद्धिकरं प्रभावकं ज्ञानदर्शनगुणानाम् । वर्द्धयन् जिनद्रव्यं तीर्थकरत्वं लभते जीवः ॥ 57 ॥ . चैत्यवन्दनविधिरिति-श्रमणानां श्रावकाणां च सर्वानुष्ठानमूलमाख्यातम् । चैत्यवन्दनमेव यतस्ततस्तस्मिन् समु यमं कुरुत Page #138 -------------------------------------------------------------------------- ________________ 129 'पंच चइउं रायककुहाई चेइए5 इयरो |प्ण्च्विहाभिग्मेन्न्ण्5 दाहिणवामंगभूमिदुगे 2 ॥ 59 ॥ आसायणा 10 य उग्गह 3 नाउं इरियावहीपडिक्कमणे । पंचावीसुस्सासं काउस्सगं विहेऊणं 25 ॥ 6 ॥ पंचंगं पणमेउं 5 एत्तो चीवंदणं करे तिविहं 3 / अट्ठावन्नं भेया एए चीवंदणे होंति ॥ 61 ॥ बारस पुण अहिगारा 12 दोसा एगूणवीस उस्सग्गे 31 / छचिय निमित्त होंति य 37 पंचेव य हेयवो भणिया 42 ॥ 12 ॥ आगारा पुण सोलस 58 दंडा पंचेव होति नायबा 63 / तिन्नेव वंदणिज्जा 66 थुइओ पुण होंति चत्तारि 70 ॥ 63 ॥ तिन्नि निसीही एमाइ तीस 100 तह संपयाओ सगणउई 197 / चीवंदणंमि नेयं सत्ताणौयं सयं ठाणं ॥ 64 ॥ अवहट्टु रायककुहाई पंच व्र्राय्क्कुह्रूवाई। खग्गं छत्तो वाणह मौडं तह चामराओ य ॥ 65 ॥ दवाण सचित्ताणं विसरणमचित्तदवपरिभोगो । मणएगत्तीकरणं अंजलिबंधो य दिट्ठोपहे । / 66 / / ॥ 58 // प्रविशति पञ्च त्यक्त्वा राजचिह्नानि चैत्ये 5 इत्र्ः। पञ्चविधाभिगमेन 5 दक्षिणषामाङ्गभूमिद्विके 2 ॥ 59 ॥ आशातनाश्च 10 अवग्रहं 3 ज्ञात्वा ईर्यापथिकीप्रतिक्रमणे । पश्च. विंशत्युच्छासं कायोत्सर्ग विधाय 25 ॥ 60 ॥ पञ्चाङ्गं प्रणमय्य 5 ततः चैत्यवन्दनं कुर्यात् त्रिविधम् 3 / अष्टपञ्चाशद्भेदा एते चैत्यवन्दने भवन्ति ॥ 61 ॥ द्वादश पुनरधिकाराः 12 दोषा एकोनविंशतिरुत्सर्गे 31 / षडेव निमित्तानि भवन्ति च 37 पञ्चैव च हे. तवो भणिताः 42 ॥ 62 ॥ आकाराः पुनः षोडश 58 दण्डाः पञ्चैष भवन्ति ज्ञातव्याः 63 / त्रय एव वन्दनीयाः 66 स्तुतयः पुनर्भवन्ति चतस्रः 70 ॥ 63 ॥ तिस्रो नैषेधिक्य एवमादि त्रिंशत् 200 तथा सम्पदः सप्तनवतिः 197 / चैत्यवन्दने ज्ञेयं सप्तनवतं शतं स्थानानाम् ॥ 64 ॥ अपहृत्य राजचिह्नानि पश्च वरराजचिह्नरूपाणि । खड्गं छत्रमुपानहं मुकुटं तथा चामराणि च ॥ 65 ॥ द्रव्याणां सचित्तानां व्युत्सर्जनमचित्तद्रव्यपरिभोगः । मनएकस्वीकरणं अञ्जलिबन्धश्च दृष्टिपथे ॥ 66 ॥ तथा एकशाटिकेन उत्त. Page #139 -------------------------------------------------------------------------- ________________ 130 तह एगसाडएणं उत्तरसंगेण जिणहरपवेसो । पंचविहाभिगमोऽयं सच्चवर जिनिंदगिहि गमणे ॥ 67 ॥ दाहिणपासंमि ठिओ कुण नरो देववंदणं जुत्तो । नारी पुण वामकरंमि संठिया बंदई देवे ॥ 68 ॥ तंबोल पाण भोअण पाणह थीभोग सुयणु निट्टवणे । मुत्तच्चारं जूयं बच्चे जिणमंदिरस्संतो ॥ 69 ॥ सत्थावग्गह तिविहो उक्कोस जहन्न मझिम भो । उक्कोस सट्टी हत्थो जहन्न नव सेस मज्झिमओ ॥ 70 ॥ इरियावहि उस्सग्गे चित पणवीसमेव उसासे । लोगस्सुज्जोयगरं चंदेसु निम्मलयरं जाव ॥ 71 ॥ गमनागमण विहारे सुत्तंमि य मुमिणदंसणे राऔं । नावा नैसंतरणे इरियावहियापडिकमणं ॥ 72 ॥ भत्ते पाणे सयणासणे य अरहंतसमणसेज्जासु । उच्चारे पासवणे पणवीसं होंति उस्सासा ॥ 73 ॥ दो जाणू दुन्नि करा पंचमगं होइ उत्तमं तु । सम्मं संपणिवाओ नेओ पंचगपणिवाओ ॥ 74 ॥ नवकारण जहन्ना दंडगथुइजुयल मज्झिमा नेया । संपुन्ना उक्कोसा रासङ्गेन जिनगृहप्रवेशः । पञ्चविधाभिगमोऽयं सत्याप्यते जिमैन्द्रगृहगमने ॥ 67 ॥ दक्षिणपार्श्वे स्थितः करोति नरो देववन्दनं युक्तः । नारी पुनर्वामकरे संस्थिता वन्दते देवान् ॥ 68 ॥ ताम्बूलं पानं भोजनमुपानहौ स्त्रीभागं शयनं निष्ठीवनम् । मूत्र-मुञ्चारं द्यूतं वर्जयेत् जिनमदिरस्यान्तः ॥ 69 ॥ शास्त्रवग्रह स्त्रिविधः, उत्कृष्टो जघन्यो मध्यमो ज्ञेयः । उत्कृष्टः षष्टिस्तो जघन्यो नक शेषो मध्यमकः ॥ 70 ॥ ईर्यापथिक्युत्सर्गे चिन्तयति पञ्चविंशतिमेवोच्छ्वासान् । लोकस्योद्योतकरं चन्द्रेभ्यो निर्मलतरं यावत् ॥ 79 ॥ गमनागमन विहारे सूत्रे च स्वप्नदर्शने रात्रौ । नावानदीसन्तरणे ईर्यापथिकाप्रतिक्रमणम् ॥ 72 ॥ भक्ते पाने शयनासने च अच्छ्रमणशय्यासु । उच्चारे प्रश्रवणे पञ्चविंशतिर्भवन्त्युच्छ्वासाः ॥ 73 ॥ द्वे जानुनी द्वौ करौ पञ्चमं भवति उत्तमाङ्गं तु । सम्यक् संप्रणिपातेओ ज्ञेयः पञ्चाङ्ग प्रणिपातः ॥ 74 ॥ नमस्कारेण जघन्या दण्डकस्तुतियुगलेन मध्यमा ज्ञेया । संपूर्णा उत्कृष्टा विधिना खलु वन्दना Page #140 -------------------------------------------------------------------------- ________________ विहिणा खलु वंदणा तिविहा । / 75 ॥ तिविहावि हु नवभेआ, नवभेआ सा कहिस्सामि-नमुक्कारेणैकेन जघन्यजघन्या चैत्यवंदना 1 (शक्रस्तवेन जघन्यमध्यमा ) नमस्कारेण शक्रस्तवप्रणिधानेन जघन्योतमा 3 इरियावहियानमस्कारशकस्तवमणिधानैर्मध्यमजघन्या 4 सैव अरिहंतचेइयाणं एकया स्तुत्या मध्यममध्यमा5पंचभिर्दैः प्रणिधानरहितैर्मध्यमोरमा 6 तैरेव प्रणिधानसहितैरुत्तमजघन्या 7 तस्या नवम्याचांतराले उत्तममध्यमा 8 पंचभिः शक्रस्तवैः प्रदक्षिणादानसहितैरुत्तमोत्तमा चैत्यवंदना 9 ॥ दुन्नेरंगं 1 दुन्नि 2 दुगं 3 पंचेव5 कमेण होति अहिगारा । सक्कथयाइसु इहं थोयत्वविसेसविसया उ ॥ 76 ॥ पढम नमुत्थु 1 जेअइयसिद्ध 2 अरिहंत चेइयाणंति 3 / लोगस्स 4 सबलोए 5 पुक्खर 6 तमतिमिर 7 सिद्धाण 8 ॥ 77 ॥ जो देवाणवि 9 उजितसेल 10 चत्तारि अट्ठदस दो य 11 / वेयापच्चगराण य 12 अहिगारुल्लिंगणपयाई ॥ 78 ॥ पढमे 1 छटे 6 भवमे 9 दसमे 10 इक्कारसे य 11 भावजिणे । तैयंमि3 पंचमंमि य 5 ठवणजिणे सत्तमे नाणं ॥ 79 ॥ अट्ठम 8 बीय 2 चउत्थेसु 4 सिद्धदवारिहंतनामजिणा । वेयावच्चगरसुरे सरेमि बारसम अ त्रिविधा ॥ 75 ॥ त्रिविधाऽपि खलु नवभेदा, नवभेदां तां क्थ्यिस्स्यामि-॥ द्वौ 2 एको 1 द्वौ 2 द्विकं 3 पञ्चैव 5 क्रमेण भ्व्न्त्य्धिकाराः। शक्रस्तवादिषु स्तोतव्यविशेषविषयाश्च ॥ 76 ॥ प्रथमं नमोऽस्तु 1 ये अतीतसिद्ध 2 अर्हच्चैत्यानामिति 3 लोकस्य 4 सर्वलोके 5 पुष्कर 6 तमस्तिआमर 7 सिद्धेभ्यः 8 ॥ 77 ॥ यो देवानामपि 9 उजयन्तशैल 10 चतुरः अष्टा दश द्वौ च 11 / वैयावृत्यकराणां च 12 अधिकारोल्लिङ्गनपदानि ॥ 78 ॥ प्रथमे 1 षष्ठे 6 नवमे 9 दशमे 10 एकादशे च 11 भावजिनाः । तृतीये 3 पञ्चमे च 5 स्थापनाजिनाः सप्तमे ज्ञानम् ॥ 79 ॥ अष्टम 8 द्वितीय 2 चतुर्थेषु. 4 सिद्धद्रव्याहन्नामजिनाः । वैयावृत्त्यकरसुरान् स्मरामि द्वाद Page #141 -------------------------------------------------------------------------- ________________ 132 हिगारे ॥ 80 ॥ अटेव सुए भणिया चौरो य हवंति इत्यमाइना । बीओ दसमो इक्कारसो अबारसयमाइन्ना ॥ 81 ॥ जिणनामा नामजिणा केवलितित्थेसरा उ भावजिणा । ठवणजिणा पडिमाओदबजिणा भाविभूयजिणा ॥ 82 ॥ संखत्ति-सत्त व पंच व तिनि य चीवंदण साहु सावयाणं च । तिपयाहिण जिणभवणे भणिया ववहारचूलाए ॥ 83 ॥ पडिकमणे 1 चेइयहरे 2 भोयणसमयंमि 3 तह्य संवरणे 4 / पडिक्कमण 5 सुयण 6 पडिबोहकालियं 7 सत्तहा जइणो ॥ 84 ॥ पडिकमओ गिहिणोऽविहु सत्तविहं पंचहा उ इयरस्स । होइ जहन्नेण पुणो तोसुवि संझासु इय तिविहं ॥ 45 ॥ मुहझाण पसत्थमणो सुहसत्त पलंबमाणपाणिजुओ । निचल निरुद्धकाओ काउस्सग्गो हवै एवं ॥ 86 ॥ घोडग 1 लया य 2 खंभे कुड्डे 3 माले य 4 सवरिवहू 5 निलए 7 / लंबुत्तर 8 थण 9 उड्डी 10 संजइ 11 खलिणे य 12 वायस 13 कविढे 14 ॥ 87 ॥ शेऽधिकारे ॥ 80 ॥ अष्टैव सूत्रे भणिताश्चत्वारश्च भवति इहाचीर्णाः । वितीयो दशम एकादशश्च द्वादश आचीर्णाः ॥ 81 ॥ जिननामानि नामजिनाः केवलिनस्तीर्थेश्वरास्तु भावजिनाः । स्थापनाजिनाः प्रतिमाः द्रव्यजिना भाविभूतजिनाः ॥ 82 ॥ सङ्ख्येति-सप्त च पञ्च च त्रीणि च चैत्यवन्दनानि साधूनां श्रावकाणां च । त्रिप्रदक्षिणा जिनभवने भणिता व्यवहारचूलायाम् ॥ 83 ॥ प्रतिक्रमणे 1 चैत्यगृहे 2 भोजनसमये 3 तथा च संवरणे 4 / प्रतिक्रमणे 5 शायने 6 प्रतिबोधकाले 7 सप्तधा यतिनः ॥ 84 ॥ प्रतिक्रमतो गृ. हिणोऽपि खलु सप्तविधं पञ्चधा तु इतरस्य । भवति जघन्येन पुनस्तिसृष्वपि सन्ध्यासु इति त्रिविधम् ॥ 85 ॥ शुभध्यानः प्रशस्त. 'मनाः शुभसत्त्वः प्रलम्बमानपाणियुगः । निश्चलो निरुद्धकायः कायोत्सर्गो भवत्येवम् ॥ 86 ॥ घोटको 1 लता च 2 स्तम्भः कुड्यं 3 मालश्च 4 शबरीवधूः 5 निगडं 7 / लम्बोत्तरं 8 स्तनः 9 उधिः 10 मंयती 11 खलिनश्च 12 वायसः 13 कपित्थम् 14 ॥ 87 ॥ Page #142 -------------------------------------------------------------------------- ________________ सीसोकपिय 15 मूई 16 अंगुलिभमुहा य 17 वारुणी 18 पेहा 19 / एए काउस्सग्गे हवंति दोसा इगुणवीसं ॥ 88 ॥ वंदणविती छ निमित्त होइ सद्धाइ पंच पुण हेऊ । अन्नत्थूससिएणं इचाइ असक्क बारसागारा ॥ 89 ॥ अगणीओ छिदिजा चौरो सका तहा असक्का य । इअ सवेविय सोलस सकत्थयपमुह पण दंडा ॥ 10 ॥ सकत्थओ य चेइंयथओ य चउवीसईथओ चेव । सुत्तत्थओ य सिद्धत्यो य नामाई दंडाणं ॥ 91 ॥ अरिहंता सुय सिद्धा तिन्नेव य होंति वंदणिज्जा उ । जिण एग सब पवयण वेयावञ्चगर थुई चौरो ॥ 12 ॥ अरहंतदंडगाईण काउस्सग्गाण जा उ अंतमि । दिजंति ता थुईओ भणियं ववहारचुन्नीए ॥ 13 ॥ तिन्निनिसीही तिन्नि पयाहिणा तिन्नि चेव य पणामा |तिविहा पूया य तहा अवत्थतियभावणं चेव ॥ 94 ॥ तिदिसिनिरिक्खणविरई तिविहं भूमी पमजणं चेव । वन्नाइ तियं मुद्दाइ तियं च तिविहं च पणिहाणं ॥ 9 ॥ शीर्षाकम्पितं 15 मूकी 16 अङ्गुली भ्रूश्च 17 वारुणी 18 प्रेक्षा 19 ॥ पते कायोत्सर्गे भवन्ति दोषा ekonviNshtiH॥48|| वन्दनप्रत्ययादीनि षट् निमित्तानि भवन्ति श्रद्धादीनि पञ्च पुन्र्हेत्व्ः। अन्यत्रोच्छुसितात् इत्यादयोऽशक्या द्वादशाकाराः ॥ 89 ॥ अग्नयः छिन्देयुः चत्वारः शक्यास्तथाऽशक्याश्च । इति सर्वेऽपि च षोडश शक्रसवप्रमुखाः पञ्च द्न्न्द्दाः॥9॥shkrstvshcaitystvshc चतुर्विशतिस्तवश्चैव श्रतस्तवश्व खिद्धस्तवश्च नामानि दण्डानाम् ॥ 9 ॥ अर्हन्तः श्रुतं सिद्धास्त्रय एव च भवन्ति व्न्द्नीयाः। जिन एकः सर्वैप्रवचनंवैयावृत्यकरः स्तुतयश्चतस्रः ॥ 92 ॥ अर्हद्दण्डकादीनां कायोत्सर्गाणां यास्त्वन्ते दीयन्ते ताः स्तुतयो भणिता व्यवहारचूआम् ॥ 93 ॥ तिम्रो नैषेधिक्यस्तिस्रः प्रदक्षिणास्त्रयः चैव प्रणामाः । त्रिविधा पूजा च तथा अवस्थात्रिकभावना चैव ॥ 94 ॥ त्रिदिनिरीक्षणविरतिस्त्रिविधभूमीप्रमार्जनं चैव । वर्णादित्रिकं मुद्रादित्रिकं त्रिविधं च प्रणिधानम् ॥ 95 ॥ गृहजिनगृहजिनपूजाव्यापारत्यागतो नै Page #143 -------------------------------------------------------------------------- ________________ 134 घरजिणंहर जिणपूआवावारच्चायओ निसीहतिगं । पुष्फक्रखयथूईहिं तिविहा पूया मुणेयवा । / 96 / / होइ छउमत्थकेच लिसिद्धतेहिं जिणे अवत्थतिगं । सुत्तत्थालंबणओ वन्नाइतियं वियाणिज्जा ॥ 97 ॥ जिणमुद्द जोगमुद्दा मुत्तामुत्ती उ तिन्नि मुद्दाओ । कायमणोवयणनिरोहणं च पणिहाणतियमेयं ॥ 98 ॥ पंचगो पणिवाओ थयपाढो sts जोगमुद्दा । वंदण जिणमुद्दाए पणिहाणं मुत्तमुत्तीए ॥ 99 ॥ अनुन्नंतर अंगुलि कोसागारेहिं दोहिं हत्थेहिं । पिट्टोवरि कुप्परि संविएहिं तह जोगमुद्दति ॥ 700 ॥ चत्तारि अंगुलाई पुरओ UNAIM जत्थ पच्छिमओ । पायाणं उस्सग्गो एसा पुण होइ जिणमुद्दा ॥ 701 ॥ तात्ती मुद्दा समाजहिं दोवि गब्भिया हत्था । ते पुण निलाडदेसे लग्गा अन्ने न लग्गत्ति ॥ 702 ॥ अट्ठट्ठ नवट्ठ य अट्ठवीस सोलस थ वीस वीसामा । मंगल इरियावहिया सकत्थयपमुहपणदंडे ॥703 ॥ मंगलयहस य संपयाओ नवा उ होइ पयपढणं । पज्जतसत्तरस धिकीत्रिकम् । पुष्पाक्षतस्तुतिभिस्त्रिविधा पूजा ज्ञातव्या ॥ 96 ॥ भवति छद्मस्थ- केवलि-सिद्धत्वैर्जिनेऽवस्थात्रिकम् । सूत्रार्थालम्बनतो वर्णादित्रिकं विजानीयात् ॥ 97 ॥ जिनमुद्रा योगमुद्रा मुक्ताशक्तिस्तु त्रिस्रो मुद्राः । कायमनोवचननिरोधनं च प्रणिधानत्रिकमेतत् ॥ 98 ॥ पञ्चाङ्गः प्रणिपातः स्तवपाठो भवति योगमुद्रया । वन्दनं जिनमुद्रया प्रणिधानं मुक्ताशुक्त्या ॥ 99 ॥ अन्योऽन्यान्तराङ्गलिकोशाकाराभ्यां द्वाभ्यां हस्ताभ्याम् । उदरोपरिकूर्पर संस्थिताभ्यां तथा योगमुद्रेति ॥ 700 ॥ चत्वार्यङ्गुलानि पुरत ऊनानि यत्र पश्चिमतः । पादयोरुत्सर्गः एषा पुनर्भवति जिनमुद्रा ॥ 701 ॥ मुक्ताशुक्तिमुद्रा समौ यत्र द्वावपि गर्भितौ हस्तौ । तौ पुनर्ललाटदेशे लग्नौ अन्ये न लग्नाविति ॥ 702 ॥ अष्टाष्ट नवाष्ट च अष्टाविंशतिः षोडश च विंशतिः विश्रामाः । मङ्गले ईर्यापथिकायां शक्रस्तव प्रमुखेषु पञ्चसु दण्डेषु ॥ 703 ॥ महगले अष्ट च सम्पदः नवधा तु भवति Page #144 -------------------------------------------------------------------------- ________________ क्खर परिमाणा अट्ठमी भणिया ॥ 4 ॥ सच पण सत्त सत्त य नव भट्ठढेच सचरस हवंति । मंगलमय पय मक्खर अट्ठी हबै नायचा ॥ 5 ॥ अडसही मझयाओ सोलस पीपक्खरा उ छदुगुणा । लहुया अट्टवीसं चालीसं गुरु नमुकारे ॥6॥chhugunnaa प्था। दाज्झा धक्काबप्पवे ॥ सोलस बीजाक्षराणि यथा अरिहंत सिद्ध आयरिग अवज्झाय साहू ॥ अहेव संपयाओ नव य पया पंच पंच अहिगारा । अंतिमचूलाय तियं अट्ठी मंगले वन्ना ॥ 7 ॥ दुगर दुगर चौरो 4 सत्ते 7 क्वयं 1 च पंचेव 5दसय 10 मेगं 1 च । इरियावहियापयसंखयाओ बत्तीस नेयाओ ॥ 8 ॥ इच्छ 1 गमण 2 पाण 3 ओसा 4 जे मे 5 एगिदि 6 अभिहया 7 तस्स 8 / इरियाविस्सामेमुं पढम पया होंति ददृव्वा ॥ 9 ॥ अरिहं 1 आइगर 2 पुरिसु 3 लोगु 4 'भय 5 धम्म 6 अप्प 7 जिण 8 सवा 9 / सक्कथयसंप पदपठनम् । पर्यन्ता सप्तदशाक्षरपरिमाणाऽष्टमी भणिता ॥ 704 ॥ सप्त पञ्च सप्त सप्त च नव अष्टाष्टैव सप्तदश भ्व्न्ति। मङ्गलमयपदाक्षराणामष्टषष्टिः भवति ज्ञातव्या ॥ 5 ॥ अष्टषष्टेमध्यात् षोडश बीजाक्षराणि षड् द्विगुणानि । लघुकानि त्वष्टाविंशतिश्चत्वारिंशद् गुरवो नमस्कारे ॥6॥स्स्द्द् द्विगुणा यथा-द्धाज्झाव्वकाव्वप्पव्वे । षो. डश बीजाक्षराणि यथा-अर्हन्तः सिद्धा आचार्या उपाध्यायाः साध्व्ः। अष्टैव सम्पदो नव च पदानि पञ्च (पद्यां ) पञ्चाधिकाराः । अन्तिम चूलात्रिकं अष्टाषष्टिः मङ्गले वर्णाः ॥ 7 ॥ द्विकं 2 द्विकं 2 चत्वारः 4 सप्त 7 एककं 1 च पश्चैव 5 दशक 10 मेकं 1 च । ईपिथिकापदसख्या द्वात्रिंशत् ज्ञेयाः ॥ 8 ॥ इच्छामि0 1 गमना0 2 प्राणा0 3 अवश्याय04 ये me0 5 एकेन्द्रियाः0 6 अभिहताः07 तस्य. 8 / र्यापथिकीविश्रामेषु प्रथमपदानि भवन्ति द्रष्टव्यानि ॥ 9 ॥ अभ्यः 1 आदिकरेभ्यः 2 पुरुषोत्तमेभ्यः 3 लोकोत्तमेभ्यः 4 अभ. Page #145 -------------------------------------------------------------------------- ________________ याणं पढमुल्लिगणपया नेया.॥10॥दो तिन्नि चौर पंच य पंच पंचेक दुन्नि चौ तिन्नि । सकत्ययंमि नव संपया उ आलाव तित्तीसं ॥ 11 ॥ अरहं वंदण सद्धा अन्नत्थू मुहुम एव जा ताव । अरहंतचेइयथए विस्सामाणं पया पढमा ॥ 12 ॥ तिगश्छच्च 6 सत्त 7 नवगं 9 तिय 3 पंच य 5 चौर 4 छच्च 6 बोद्धवा । अरहंतचेइयाणं आलावा होति तेआलं ॥ 13 ॥ पायसमा वीसामा लोयस्मुज्जोयमाइदंडतिए । अडवीस 28 सोल 16 वीसा 20 चउसट्ठी होंति वीसामा ॥ 14 ॥ चिंधाइसु अडवन्नं अहिगाराईसु सत्त नौयसयं । मिलिया. सवे भेआ दुन्नि सया होति पणवन्ना ॥ 15 ॥ एवं जे जिणवंदणमाणाजुत्ता करिति तिक्कालं । पंचावन्न हिय दुसयभेयकलियं विहिपहाणा ॥ 16 ॥ ते भुत्तूणं नरसुरसुहाई कित्तीइ धवलिऊण महि । लेषित्तु भवसमुदं मुक्खमुह लहु लहंति धुवं ॥ 17 ॥ शतद्वयपंचपंचाशदधिकस्थानस्थापना प्रदर्श्यते ॥ यदेभ्यः 5 धर्मदेभ्यः 6 अप्रति. 7 जिनेभ्यः 8 सर्वज्ञेभ्यः 9 / शकस्तवसम्पदा प्रथमोल्लिङ्गनपदानि ज्ञेयानि ॥ 10 ॥ द्वौ त्रयश्चत्वारः पञ्च च पञ्च पञ्चैव द्वौ च्त्वार्स्त्र्य्ः। शकस्तवे नवसु सम्पत्सु आलापकास्तु प्रयस्त्रिंशत् ॥ 11 ॥ अर्हद्वन्दनश्रद्धा अन्यत्र सूक्ष्मैव यावत् ताव्त्। अर्हच्चैत्यस्तवे विश्रामाणां पदानि प्रथमानि ॥ 12 ॥ त्रिकं 3 षट् च 6 सप्त 7 नवकं 9त्रिकं 3 पञ्च च 5 चत्वारः 4 षट् च 6 बोद्धव्याः । अर्हच्चैत्यानामालापा भवन्ति त्रिचत्वारिंशत् ॥ 13 ॥ पादसमा वश्रामा लोकस्योद्योतादिदण्डत्रिके । अष्टाविंशतिः 28 षोडश 16 विंशतिः 20 चतुष्षष्टिः 64 भवन्ति विश्रामाः ॥ 14 ॥ चिह्नादिष्वष्टपञ्चाशदू अधिकारादिषु सप्तनवतिशतम् । मिलिताः सवें भेदा द्वे शते भवन्ति पञ्चपञ्चाशत् ॥ 15 ॥ एवं ये जिन वन्दनमाशायुक्ताः कुर्वन्ति त्रिकालम् । पञ्चपञ्चाशदधिकद्विशतभेदकलितं विधिप्र्धानाः॥16॥ ते भुक्त्वा नरसुरसुखानि कीर्त्या धवलीकृत्य म्हीम्। लङ्घित्वा भवसमुद्रं, मोक्षसुखं लघु लभन्ते ध्रुवम् ॥ 717 ॥ Page #146 -------------------------------------------------------------------------- ________________ भूमिः हेतवः 137 ककुह ॥जि गुरुणो तत्थलमागया हवंति अभिगमा: तया गुरुसमोवे वंदणं देइ, अह वैस हीए ( तो तत्थ गंतूण) देइ, जओ सआशातनाः वाणुठाणं गुरुणो समीवे हवै । अवग्रहः कायोत्सर्गः वंदणत्ति-मुद्दाजुत्तो मुहदिन्नपुत्तिओ पंचांगप्रणामः ह्त्थ्ध्रिय्र्य्ह्र्न्नो। निययवयावहिचैत्यवंदनभेदाः यमणो वंदण अरिहो गुरू होइ ॥ 18 ॥ एवं सर्वसंख्या दाऊण खमासमणं उग्गहभूमीय पडिअधिकाराः कमिय इरियं । आएसं मग्गित्ता सड्डौ कायोत्सर्गदोषाः पडिलेहए पुत्तिं ॥ 19 ॥ मुहणंत्यदेहानिमित्तानि वस्सएसु पणवीस हुंति पत्तेयं । छाणा 6 छच्च गुणा 6 छद्दोसा 6 छच मुरुआकाराः वयणा 6 ॥20॥अहिगारिन्नो य पंच दंडकाः वंद्याः य 5 इयरे पंचेव 5 पंच आहरणा 5 / स्तुतयः एगोवग्गह 1 पंचाभिहाण 5 पंचेव पतिनिनिसीहीत्यादि 30 डिसेहा 5 ॥ 21 ॥ आसायण तित्तीसं एवं सर्व 100 33 दोसा बत्तीस 32 कारणा अट्ट यदि गुरवः तत्स्थलमागताः तदा गुरुसमीपे वन्दनं ददाति, अथ वसतौ तर्हि तत्र गत्वा ददाति, यतः सर्वानुष्ठानं गुरोः समीपे भवति । वन्दनमिति-मुद्रायुक्तो मुखदत्तपोतिको ह्स्त्धृत्र्जोह्र्न्न्:| निजकव्रतावहितमनाः वन्दनाहः गुरुर्भवति ॥ 718 ॥ दत्वा क्षमाश्रमणमवग्रहभूम्यां प्रतिक्रम्य I- / आदेशं मार्गयि. स्वा श्राद्धः प्रतिलेखयति पोतिं ॥ 719 ॥ मुखानन्तकदेहावश्यकेषु पंचविंशतिः भवति प्र्त्येक्ण्। षट् स्थानानि षट् च गुणाः षट् दोषाः षड् गुरुवचनानि ॥ 720 ॥ अधिकारिणश्च पंच तु इतरे पंचैव पंच आहरणानि । एकोऽवग्रहः पंचाभिधानानि पंचव प्रतिषेधाः ॥ 721 ॥ आशातनाः प्रयत्रिंशदू दोषा Page #147 -------------------------------------------------------------------------- ________________ 134 नमस्कारसंपदः 818 / अडनौयसयं 198 ठाणाण वंदणे I-पथिकोसंपदः 8 होइ नायवं ॥ 22 ॥ दिट्ठी पडिलेहणेगा शक्रस्तवसंपदः 9/1 नव अक्खोडा 9 नवेव पक्खोडा 9 / अरिहंतचेइयाणसंपदः 8 पुरिमल्ला छच्च भवे मुहपत्ती होइ पण वीसा ॥ 23 ॥ बाहू सिर मुह हियए लोगस्मुज्जोयगरेसं0 28 तिनिहोति पत्तेयं । पिट्रीय सिद्धाणंबुद्धाणसंपदः 20 एवं सर्वसंख्या 97 होति चौरो एसा पुण देह पणवीसा ॥ 24 ॥ दोणयं 2 अहाजायं 1, कीस्थानत्रयमिलने । कम्मं बारसावयं 12 / चउसिरं 4 सवसंख्या 255 | तिगुत्तं च 3, दुपवेसं 2 एगनिक्ख। एवं चैत्य्व्ण्द्नाविधिः॥ / मणं 1 ॥ 25 ॥ पंच अहाजायंमि चोलगपट्टो 1 तहेव रयहरणं 2 / उनिय 3 खो मिय 4 निसिजजुवलयं तहय मुहपत्ती 5 ॥ 26 ॥ इच्छा य 1 अणुन्नवणा 2 अबाबाहं च 3 जत्त 4 जवणा य 5 / अवराहखामणाविय 6 छठाणा हंति वंदणए ॥ 27 ॥ विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । तित्थयराणं ANA सुयधम्माऽऽराहणाऽकिरिया ॥ 28 ॥ ए द्वात्रिंशद् कारणानि अष्ट । अष्टनवतं शतं स्थानानां वन्य ने भवति ज्ञातव्यं ॥ 722 ॥ दृष्टिप्रतिलेखना एका नव अक्षोटका नवैव प्रस्फोटाः । पुरिमाः षद् च भवेयुः मुखपोतिकायां भवति पंचविंशतिः ॥ 723 ॥ बाहुशिरोमुखहृदयपादेषु च तिस्रो भवन्ति प्रत्येकं । पृष्ठयां भवन्ति चतनः एषा पुनर्देहपंचविंशतिः ॥ 724 ॥ द्वयवनतं यथाजातं कृतिकर्म द्वादशावर्तम् । चतुश्शिरः त्रिगुप्तं च द्विप्रवेशं एकनिष्क्रमणं ॥ 725 ॥ पंच यथाजाते चोलपट्रस्तथैव रजोहरणं । औणिकक्षौमिकनिषद्यायुगलकं तथा च मुखपट्टी ॥ 726 ॥ इच्छा च अनुज्ञापना अव्याबाधं च यात्रा या. पना च । अपराधक्षामणाऽपि च षट् स्थानानि भवन्ति वन्दनके ॥ 727 ॥ विनय उपचारो मानस्य भंजनं पूजना गुरुजनस्य । तीर्थकराणामाज्ञा श्रुतधर्माराधनाऽक्रिया ॥ 728 ॥ एतस्याकरणे Page #148 -------------------------------------------------------------------------- ________________ यस्स अकरणंमि माणो तह नीयकम्मबंधो य्ः। पवयणखिस अयाणौ अबोहि भववुड्डि अरहंमि ॥ 29 ॥ छंदेण 1 'णुजाणामि 2 तहत्ति 3 तुभपि वट्टए 4 एवं 5 / अहमवि खामेमि तुमे 6 वयणाई वंदणरिहस्स ॥ 30 ॥ आयरिय उवज्झाए पवत्ति थेरे तहेव रायणिए । एएसिं कीकम्मं कायवं निजरहाए ॥ 31 ॥ पासत्थो ओसन्नो होइ कुसीलो तहेव स्ण्स्त्ती। अहछंदोऽविय एए अवंदणिज्जा जिणमयंमि ॥ 32 ॥ सीयले खुड्डए कण्हे, सेवए पालए तहा । एए पंचवि दिटुंता, कीकम्मे होंति नायहा ॥ 33 ॥ आयप्पमाणमित्तो चउद्दिसि होइ उग्गह गुरूणं । अणणुनायस्त सया न कप्पए तत्थ पविसेउं ॥ 34 ॥ वंदण ची कीकम्मं पूआकम्मं च विणयकम्मं च । अभिहाणपंचकमिणं नायवं होइ कीकम्मे ॥ 35 ॥ वक्खित्त 1 पराहुत्ते 2 पमत्ते 3 मा कयावि वंदिज्जा । आहारं च करिते 4 नीहारं वा जै करेइ 5 ॥ 36 ॥ पसंते आसणत्थे य, उवसंते उवहि मानः तथा नीचैःकर्मबन्धश्च । प्रवचननिन्दा अज्ञानताबोधिः भव. वृद्धिः अहे॥ 729 ॥ छंदसा अनुजानामि तथेति तवापि वर्तते एवं । अहमपि क्षमयामि त्वां वचनानि वन्दनार्हस्य ॥ 730 ॥ आचार्य उपाध्याय: प्रवर्तकः स्थविरस्तथैव रात्निक्ः। एतेषां कृति. कर्म कर्तव्यं निर्जरार्थाय ॥ 731 ॥ पार्श्वस्थोऽवसन्नो भवति कुशी. लस्तथैव संसक्तः । यथाछंदोऽपिच एते अवन्दनीया जिनमते ॥ 732 ॥ शीतलः क्षुल्लकः कृष्णः सेवकः पालकस्तथा । एते पंचापि दृष्टान्ताः कृतिकर्मणि भवन्ति ज्ञातव्याः ॥ 733 ॥ आत्मप्रमाणमात्र: चतुर्दिशि भवत्यवग्रहो गुरूणां । अननुज्ञातस्य सदा न कल्पते तत्र प्रवेष्टुं ॥ 734 ॥ वन्दनकं चितिः कृतिकर्म पूजाकर्म च विनयकर्म च । अभिधानपंचकमिदं ज्ञातव्यं भवति कृतिकर्मणि ॥ 735 ॥ व्याक्षिप्तपराङ्मुखप्रमत्तान् मा कदापि व्न्देथाः। आहारं च कुर्वतः नीहारं वा यदि करोति ॥ 736 ॥ प्रशान्तान् आसनस्थान उपशा. Page #149 -------------------------------------------------------------------------- ________________ 140 ए । अणुन्नवित्तु मेहावी, कीकम्मं पौंजए ॥ 37 ॥ पुरओ पक्खाऽऽसन्ने गंता 3 चिठण 6 निसियणा 9 'ऽयमणे 10 / आलोयण 11 पडिसुणणे 13 पुवालवणे य 13 आलोए 14 ॥ 38 ॥ सह उपदंस 15 निमंतण 16 खद्धा 17 'ऽइयणे 18 तहा अपडिमुणणे 19 / खद्धत्तिय 20 तत्थगए 21 किं 22 तुम 23 तज्जाय 24 नोसुमणे 25 ॥ 39 ॥ नो सरसि 26 कहं छित्ता 27 परिसं भित्ता 28 अणुठियाय कहे 29 / संथारपायघट्टण 30 चिट्ठ31 च 32 समासणे यावि 33 ॥ 40 ॥ अणाढियं च 1 थद्धं च 2, पविद्धं 3 परिपिडियं 4 / टोलगइ 5 अंकुसं चेव 6, तहा कच्छभरिगियं 7 ॥ 41 ॥ मच्छुचत्तं 8 मणसाउढे 9 तहय वेइयाबद्धं 10 / भयसा चेव 11 भयंत 12 मिनि 13 गारव 14 कारणा 15 ॥ 42 ॥ चुडिलियं 16 पडिणियं चेव 17, रुढे 18 तज्जियमेवय 19 / सदं च 20 हीलियं चेव 21, तहा विपलियंचियं ॥ 43 ॥ दिहमदिलं च तहा 23, सिंगं च 24 कर 25 मोयणं 26 / न्तान उपस्थितान् । अनुज्ञाप्य मेधावी कृतिकर्म प्रयुक्ते ॥ 737 ॥ पुरतः पक्षयोरासन्नं गमनं स्थानं निषदनं आचमनं आलोचनं प्रतिषणं पूर्वालापनं चालोचनं च ॥ 738 ॥ तथोपदर्शनं निमंत्रणं प्रचुरं मनोज्ञादानं तथाऽप्रतिश्रवणं । उच्चैरिति तत्रगतः किं त्वं त. जातं न सुमनाः ॥ 739 ॥ न स्मरसि कथाछेत्ता पर्षद्रेत्ता अनुत्थितायां च कथयति । संस्तारकपादघट्टनं स्थानमुच्चैः समं आसनं चापि ॥ 740 ॥ अनाहतं च स्तब्धं च प्रविद्धं परिपिण्डितं । टोलगति अंकुशं चैव तथा कच्छपरिङ्गितम् ॥ 741 ॥ मत्स्योवृत्तं मनसा प्रविष्टं तथा च वैदिकाबद्धं भयेनैव भजमानं मैत्री गौरवं कारणात् ॥ 742 ॥ स्तनिक प्रत्यनीकं चैव रुष्टं तर्जितमेव च । शठं च हीलितं चैव तथा विपरिकुंचितं ॥ 743 / / दृष्टादृष्टं च तथा अंगं च करो मोचनं । Page #150 -------------------------------------------------------------------------- ________________ आलिद्धमणालिद्धं 27 ऊणं 28 उत्तरचूलिय 29 ॥ 44 ॥ मूर्य च 30 ढडुरं चैव 31, चुडुलिं च 32 अपच्छिमं । बत्तीसदोस परिसुद्धं, किईकम्मं पौंजए ॥ 45 ॥ पडिक्कमणे 1 सज्झाए 2 काउस्सग्गा 3 वराह 4 पाहणए 5 / आलोयण 6 संवरणे 7 उत्तमढे य वंदणयं ॥ 46 ॥ चत्तारि य पडिक्कमणे फीकम्मा तिन्नि होति सज्झाए । पुवण्हे अवरण्हे कीकम्मा चौदस हवंति ॥ 47 ॥ उग्घाडपोरिसीए जा राआवस्सयस्स चुन्नीए । ववहाराभिप्पाया भणंति पुण जाव पुरिमड्डू ॥ 48 ॥ तओ पञ्चक्खाणं करेइ, परमुदयतिहीसुत्ति । पज्जुस्सवणे चउमासि पक्खिय पवट्टमीसु नायवा । ताओ तिहिओ जासिं उदओ सूरो न अन्नाओ ॥ 49 ॥ पञ्चक्खाणं पूया जिणिंदचंदाण तासु कायवं । इहरा आणाभंगो आणाभंगुत्ति संसारो ॥ 50 ॥ दशाश्रुतस्कंधभाष्ये, पञ्चक्खाणत्ति-सूरे अणुहिए च्चिय गुरुणो चरणुज्जुयस्स णिसीयस्स । काऊण सुत्तविहिणा आश्लिष्टानाश्लिष्टं ऊनं उत्तरचूलिकं ॥ 744 ॥ मूकं च ढडूरं चैव चूडुलिकं च अपश्चिमं । द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म प्रयुक्ते ॥ 745 ॥ प्रतिक्रमणे स्वाध्याये कायोत्सर्गेऽपराधे प्राघूर्णके । आलोचने सं. वरणे उत्तमार्थे च वन्दनकं ॥ 746 ॥ चत्वारिच कृतिकर्माणि प्रतिक्रमप्रो त्रीणि भवन्ति स्वाध्याये । पूर्वाणेऽपराणे कृतिकर्माणि चतुदेश भवन्ति ॥ 747 ॥ उद्घाटपौरुषीं यावद् रात्रिकं आवश्यकस्य चूर्णौ । व्यवहाराभिप्रायात् भणन्ति पुनर्यावत् पुरिमार्द्ध ॥ 748 ॥ तत: प्रत्याख्यानं करोति परं उदयतिथिषु पर्युषणायां च. तुर्मासिके पाक्षिके अष्टमीषु ज्ञातव्याः । ताः तिथयः यासु u. दयः सूरस्य नान्याः ॥ 749 ॥ प्रत्याख्यानं पूजा जिनेन्द्रचन्द्राणां तासु क्र्त्व्या। इतरथाऽऽज्ञाभंग आज्ञाभंग इति संसारः ॥ 750 ॥ प्रत्याख्यानमिति-सूरेऽनुत्थिते एव गुरोचरणोधतस्य गीतार्थस्य Page #151 -------------------------------------------------------------------------- ________________ विणयं कीकम्ममाईयं ॥ 51 ॥ गिण्हइ पचक्खाणं उवउत्तो सावगो व साहू वा । अणुभासंतो वयणं गुरुणो लहुत्तर (सुत्त) सरणेणं ॥ 52 ॥ अद्धा कालो तस्स य पमाणमद्धं तु जं भवे तमिह । अद्धा. पच्चक्खाणं दसमं पुण तं इमं नेयं ॥ 53 ॥ नवकार 1 पोरिसीए 2 पुरिमडि 3 कासणे 4 गठाणे य 5 / आयंबिल 6 'भत्तट्टे 7 चरिमे य 8 अभिग्गहे 9 विगई 10 ॥ 54 ॥ पढमं उग्गइ सूरे उच्चरयतो नमो पयक्खेइ । बीए पढम पोरिसि पञ्चक्खइ उग्गए सूरे ॥ 55 ॥ पुरिमडमभत्तट्टे पढम सूरुग्गमाउ bhnniyNti|iy विहिभणियं समए पञ्चक्खइ पञ्चखामि तहा ॥ 56 ॥ दो चेव नमुकारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्डे इक्कासणगंमि अहेव । / 57 ॥ सत्तेगठाणेसुं अटेव य अविलंमि आगारा । पंचेव अभत्तटे छप्पाणे चरिम चत्तारि ॥ 58 ॥ पंच चौरो अभिग्गहे निबीए अट्ठ नव य आगारा । अप्पाउरणे पंच उ हवंति सेसेसु चत्तारि ॥ 59 ॥ नव कृत्वा सूत्रविधिना कृतिकर्मादिकं विनयं ॥ 751 ॥ गृह्णाति प्रत्याख्यानं उपयुक्तः श्रावको वा साधुर्वा । अनुभाषमाणो वचनं गुरोलघुतरस्वरेण ॥ 752 ॥ अद्धा कालः तस्य च प्रमाणमाद्धं तु यद् भवेत् तदिह । अद्धाप्रत्याख्यानं दशमं पुनस्तदिदं ज्ञेयं ॥ 753 ॥ नमस्कारसहितं पौरुषो पूर्वार्धेकासनैकस्थानानि च । आचाम्लाभक्तार्थे चरमं च अभिग्रहो विकृतिः ॥ 754 ॥ प्रथम उद्गते सूरे u. च्चारितं ततो नमस्कारं प्रत्याख्याति । द्वितीये प्रथमं पौरुषी प्रत्याख्याति उद्गते सूरे ॥ 755 ॥ पूर्वार्धाभक्तार्थे प्रथमं सूरोद्गमाद् इति विधिर्भणितः समये प्रत्याख्याति प्रत्याख्यामि तथा । / 756 ॥ हावेव नमस्कारे आकारौ षट् च पौरुष्यां तु । सप्तैव च पूर्वार्ध एकासनके अष्टैव ॥ 757 ॥ सप्तकस्थाने अष्टैव च आचाम्ले आकाराः । पंचैव अभक्तार्थे षट् पाने चरमे चत्वारः ॥ 758 ॥ पंच चत्वारश्च अभिग्रहे निर्विकृतौ अष्ट नव च आकाराः। अप्रावरणे पंच तु भवन्ति शेषेषु चत्वारः ॥ 759 ॥ नवनीतावगाहिमयोः Page #152 -------------------------------------------------------------------------- ________________ णीओगाहिमगे अद्दवदहिपिसियघयगुडे चेव । नव आगारा एसिं सेस दवाणं च अटेव ॥ 60 ॥ अंगुट्ठ 1 मुहि 2 गंठी 3 घर4 seu5स्सास 7 थिबुग 8 जोइक्खे 9 / पच्चक्खाणविचाले किच्चमणभिग्गुणेसुय (मिणं निग्गुणेसुं c)॥ 61 ॥ असणं ओयण सत्तुग मुग्गजगाराइ खजगविही y। खीराइ सूरणाई मंडगप्पभिई य विन्नेयं ॥ 62 ॥ पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउकाओ सबो कक्कडगजलाइयं च तहा ॥ 63 ॥ भत्तोसं दंताई खजूरे नालिकेरदक्खाई । ककडिअंबगफणसाइ बहुविहं खाइमं नेयं ॥ 64 ॥ दंतवणं तंबोलं चित्तं तुलसीकुहेडगाईयं । महुपिप्पलिमुंठाई णेगहा साइमं नेयं ॥ 65 ॥ पाणंमि सरय विगई खाइमि पक्कन्न अंसओ भणिओ । साइमि गुलमहुविगई सेसाओ सत्त असणंमि ॥ 66 ॥ दुद्धं 1 दहि 2 घय 3 तिल्लं 4 गुल 5 पकनं 6 छ भ्क्ख्विगीओ। मंसं 1 महु 2 मज 3 मक्खण 4 चत्तारि अभक्खविगईओ ॥ 67 ॥ गोमहिमुट्ठिपसूर्ण एलग खीराणि पंच चत्तारि । दहिमाईयाइ अद्रवदधिपिशितघृतगुडेषु चैव । नव आकारा एषां शेषद्रवाणां च अष्टैव ॥ 760 ॥ अण्गुस्स्त्थ्मुस्स्त्तिग्र्न्थिगृह्स्वेदोच्छास्स्तिबुक्ज्योतिस्स्कान्नि। प्रत्याख्यानान्तराले कृत्यमिदं निर्गुणैरपि च ॥ 761 ॥ अशनं ओदनसक्तु कमुद्गजगार्यादिः खाद्यकविधिश्च । क्षीरादिः सूरणादिर्मडकप्रभृतिश्च विज्ञेयं ॥ 762 ॥ पानं सौवीरयवोदकादि चित्रं सुरादिकं चैव । अप्कायः सर्वः कर्कटीजलादिकं च तथा ॥ 763 ॥ भक्तोषं दन्त्यादि खर्जूरं नालिकेरद्राक्षादि । कर्कटीआम्रकपनसादि बहुविधं खाद्यं ज्ञेयं ॥ 764 ॥ दंतपावनं ताम्बूलं चित्रं तुलसीकुहेटकादिकं । मधुपिप्पलीशुण्ठ्यादि नेकधा स्वाद्यं ज्ञेयं ॥ 765 ॥ पाने सरकविकृतिः खाद्ये पकानमंशतो भणितं । स्वादिमे गुडमधुनी विकृतिः शेषाः सप्त अशने ॥ 766 ॥ दुग्धं दधि घृतं तैलं गुडः पक्वान्नं षट् भक्ष्यविकृतयः । मांसं मधु मद्यं म्रक्षणं चतनोऽभक्ष्यविकृतयः ॥ 767 ॥ गोमहिष्युष्ट्रीपशूनामेडकस्य (च) क्षीराणि पंच, चत्वारि दध्यादीनि यस्माद् उष्ट्रीनां तानि न भ Page #153 -------------------------------------------------------------------------- ________________ 144 जम्हा उट्टीणं ताणि नो होंति ॥ 68 ॥ चत्तारि होंतिं तिला तिलायसिकुसुंभसरिसवाणं च । विगईओ सेसाणं डोलाईणं निविगईओ ॥ 69 ॥ दवगुड पिंडगुडा दो मज्जं पुण कट्ठपिट्ठनिष्पन्नं । मच्छियकुंतियभामरभेयं च महुं तिहा होइ ॥ 70 ॥ साहूणं रयणीए नवकारसहिय चउविहाहारं । भवचरिमं उबवासो अंबिल तियच विहाहारं ॥ 71 ॥ सेसा पच्चक्खाणा दुह तिह चौहावि होंति आहारे । ऐ (i) पच्चक्खाणेसुं आहारविगप्पणा नेया ॥ 72 ॥ अणहारो परसवर्ण छारोलिं चप्पभीणमूलाई । पच्चक्खाणेवि कए रयणी ताई कप्पंति ॥ 73 ॥ फासियं 1 पालियं 2 चेव, सोहियं 3 तीरियं 4 तहा । किट्टिय 5 माराहियं चैव 6, जइज्जा एरिसंमि उ ॥ 74 ॥ उचिए काले विहिणा पत्तं जं फासियं तयं भणियं । तह पालियं च असई समं उबओगपडियरियं ॥ 75 ॥ गुरुदत्तसेसभोयणसेवया य सोहियं जाण । पुन्नेवि थेवकाला वत्थाणा वन्ति ॥ 768 ॥ चत्वारि भवन्ति तैलानि तिलातसीकुसुंभसर्वपाणां च । विकृतयः शेषाणां डोलियादीनां तैलानि न विकृतयः ॥ 769 ॥ द्रवगुडपिण्डगुडौ द्वौ मद्यं पुनः काष्ठपिष्टनिष्पन्नं । माक्षिककौन्तिकभ्रामरभेदं च मधु त्रिधा भवति ॥ 770 ॥ साधूनां रजन्यां नमस्कारसहितं च चतुर्विधाहारं प्रत्याख्यानं । भवचरममुपवास आचाम्लं त्रिचतुर्विधाहारं ॥ 771 ॥ शेषाणि प्रत्याख्यानानि द्विविधत्रिविधचतुर्विधान्यपि भवंति आहारे । इति प्रत्याख्यानेषु आहारविकल्पना ज्ञेया ॥ 772 ॥ अनाहारं प्रश्रवर्णं क्षारादिचपेचीनमूलानि । प्रत्याख्यानेऽपि कृते रजन्यां तानि कल्पन्ते ॥ 773 ॥ स्पृष्टं पालितं चैव शोधितं तीरितं तथा । कीतितमाराधितं चैव यतेत अपीदृशे तु ॥ 774 ॥ उचिते काले विधिना प्राप्तं यत् स्पृष्टं तकद् भणितं । तथा पालितं चासकृत् सम्यग् उपयोगेन प्रतिचरितं ॥ 775 / / गुरुदत्तशेष भोजन सेवनया च शोधितं जानीहि । पूर्णेऽपि स्तोककालावस्थानात्तीरितं भवति ॥ 776 ॥ भोजनकाले अमुकं प्रत्याख्यातं तु (स्मृत्वा ) भुंजतः Page #154 -------------------------------------------------------------------------- ________________ 145 तीरिय होइ ॥ 76 ॥ भोअणकाले अमुगं पच्चक्खायं तु मुंज कित्तिययं । आराहियं पयारेहिं सम्ममेएहि निट्टवियं ॥ 77 ॥ वयभंगे गुरुदोसो थेवस्सवि पालणा गुणकरी य । गुरुलाघवं च नेयं धम्ममि अओ उ आगारा ॥ 78 ॥ तओ पच्चक्खाणं काऊण जीवाइ पयत्थे सुणेइ-जीवा 14 'जीवा 14 पुन्नं 42 पावा 82 'ऽसव 42 संवरो य 57 निज्जरणा 12 / बंधी 4 मुक्खो 9 य तहा नव तत्ता एय जिणमयंमि ॥ 79 ॥ चौदस 2 बायालीसा बासी य होति बायाला । सत्तावन्ना बारस चौ नवभेया कमेणेसि ॥ 80 ॥ इह मुहुमबायरेगिदि बितिचुअस्न्निस्न्निप्ण्चिण्दी। अपजत्ता पजत्ता कमेण चौदस जियट्ठाणा ॥ 81 ॥ पत्तेयतरं मुत्तुं पंचवि पुढवाइणो सयललोए । सुहुमाई संति नियमा अंतमुहुत्ताउ अद्दिस्सा ॥ 82 ॥ साहारणपत्तेया वणस्सइजीवा दुहा सुए भ्न्निया। जेसिमणंताण तणू एगा साहारणा ते u॥83॥ अणंतत्ति-सबा उ कंदजाई मूरणकंदो य? वजकंदो य 2 / अल्लहलिद्दा य तहा 3 अल्लं तह 4 अल्लकचूरो 5 ॥ 84 ॥ सत्तावरी 6 विराली 7 कुमारी 8:तह थोहरी कीर्तितकं । आराधितं प्रकारैः सम्यग् एतैनिष्ठापितं ॥ 777 ॥ व्रतभंगे गुरुदोषः स्तोकस्यापि. पालना गुणकरी च । गुरुलाघवं च ज्ञेयं धर्मे अतस्तु आकाराः ॥ 778 ॥ ततः प्रत्याख्यानं कृत्वा जी. वादिपदार्थान् शृणोति । जीवाजीवौ पुण्यं पापास्रवौ संवरश्च निर्ज्र्न्ना। बन्धो मोक्षश्च तथा नव तत्त्वानि एतानि जिनमते ॥ 779 ॥ चतुश चतुर्दश द्वाचत्वारिंशद् द्वयशीतिर्भवन्ति द्वाचत्वारिंशत् । सप्तपंचाशद् द्वादश चत्वारो नव च भेदाः क्रमेणेषां ॥ 780 ॥ सूक्ष्मबादरैकेन्द्रियद्वित्रिचतुरसंज्ञिसंज्ञिपंचेन्द्रियाः । अपर्याप्ताः पर्याप्ताः क्रमेण चतुर्दश जीवस्थानानि ॥ 781 ॥ प्रत्येकतरं मुक्त्वा पंचापि पृथिव्यादयः सकललोके । सूक्ष्माः संति नियमाद् अन्तर्मुहूर्तायुषोऽदृश्याः ॥ 782 ॥ साधारणप्रत्येकौ वनस्पतिजीवी द्विधा श्रुते भणितौ । येषामनन्तानां तनुरेका साधारणास्ते तु॥783॥ अनन्तकायः-सर्वा कन्दजातिः सूरणकन्दश्च वज्रकन्दश्च । आर्द्रा ह. रिद्रा च तथा आर्द्रकं तयाऽऽद्रकचूरो ॥ 784 ॥ शतावरी विरालिका Page #155 -------------------------------------------------------------------------- ________________ 9 गिलोई य 10 / रहसणं 11 वंसकरिल्ला 12 गजर 13 तह लोणओ 14 लोढो 15 ॥ 85 ॥ गिरिकन्नि 16 किसलपत्ता 17 खरिंसुया 18 थेग 19 अल्लमुत्था य 20 / तह लोणरुक्ख छल्ली 21 खल्लूडा 22 अमियवल्ला य 23 ॥ 86 ॥ मूला तह 24 भूमिरुहा 25 विरुह 26 तह टक्कवत्थुलो पढमो 27 / सूयरवल्लो य तहा 28 पल्लंको 29 कोमलंबिलिया 30 ॥ 87 ॥ आलू 31 तह पिंडालु 32 इच्चाइ anneg'nnNtkaayaao| एसि परिजाणणत्थं लक्खणमेयं सुए भणियं ॥ 88 ॥ गूढसरसंधिपई समभंगमहीरगं च छिन्नरुहं । साहारणं सरीरं तविवरीयं च परेयं ॥ 89 ॥ बित्तिसंखकबड्डयगंडोलजलोयचंदणगालसिकिमिया य । मयहरकिमिपूयरगा बेंदियमाइवाहाई ॥ 90 ॥ तित्ति-गोमीमकुणजूया पिप्पिलिउद्देहिया य मकोडा । इल्लियघीमिल्लाओ सावय पिसुआ य लिक्खा य ॥ 91 ॥ गैहयचोरकीडा गोमयकीडा य धनकीडा य । कुंथुगु कुमारा तथा थोहरी गडूची c। ल्हसनं वंशकरेल्ली गर्जरस्तथा लवणस्तथा लोढः ॥ 785 ॥ गिरिकणिका किशलयपत्राणि खरांशुका थेग आमुस्ता c। तथा लवणवृक्षत्वक् खल्लूडः अमृतवल्ली च ॥ 786 ॥ मूलकस्तथा भूमिरुहो विरुहस्तथा टंकवस्तुलः प्रथमः । शूकरवलश्च तथा पल्यङ्कः कोमला चिश्चिणिका ॥ 787 ॥ आलुकं तथा पिण्डालुकं च इत्याद्या अनेका अनन्तकायाः । एषां परिज्ञानार्थं लक्षणमेतत् श्रुते भणितं ॥ 788 ॥ गूढशिरःसंधिपर्व समभंगं अहोरकं च छिन्नरुहं । साधारणं शरीरं तद्विपरीतं च प्रत्येकं ॥ 789 ॥ शंखकपर्दकगंडोलजलौका चन्दनकालसककृमिकाश्च । मेहरककृमिपूतरका ब्रीन्द्रिया मातृवाहादिकाश्च ॥ 790 ॥ गोमि (शतपदी) मत्कुणयकापिपीलिकोहे हिकाश्च मत्कोटकाः । इल्लिका घृतेलिकाः शावाः गोकीटजातयश्च लिक्षा च ॥ 79 ॥ गर्दभिकाश्चौरकीटा गोमयकीटाच Page #156 -------------------------------------------------------------------------- ________________ 147 वालियइलिया तेइंदिय इंदगोवाई ॥ 92 ॥ चउत्ति - चौरिंदिया य विच्छ्रय ढिकुणभमरा य भमरिया तीडा । मच्छियदसा मसगा कंसारिय कविलडोला य ॥ 93 ॥ पंचत्ति - पंचिदिया य चौहा तिरिया मणुयाय नारया देवा । तिरिया जलयरनहय लथलयर मे एहिं हुति तिहा ॥ 94 ॥ स जलथलखयरा समुच्छिमा गन्भया दुहा हुति । नाणारूवेहिं जुआ समुच्छिमा अह मुणेयवा ॥ 95 ॥ मणुयत्ति - दुबिहा मणुया जीवा समुच्छिमगन्भसंभवा नेया । कम्माकम्मगमहिया अंतरदीवा मुणेयवा । / 96 / / कह भयवं उत्रवज्जे पणिदिमणुया समुच्छिमा जीवा ? / गोयम ! मणुस्सखिचे नायवा इत्थ ठासु ॥ 97 ॥ उच्चारे पासवणे खेले सिंघाणवंतपित्सु । सुक्के सोणिय गयजीव कलेवरे नगरनिद्धमणे ॥ 98 ॥ महुमज्ज मंसमेखण धान्यकीटाश्च । कुन्थुः गोपालिका इलिका त्रीन्द्रिया इन्द्रगोपादिश्च ॥792 ॥ चतुरिन्द्रियाश्च वृश्चिको टिंकुणभ्रमराश्च भ्रमरिकाः तीडकाः । मक्षिका दंशमशकाः कंसारिका कपिलडोला च ॥ 793 ॥ पंचेन्द्रियाश्च चतुर्धा तिर्यञ्चो मनुजाश्च नारका देवाः । तिर्यञ्चो जलचरनभश्वरस्थलचर भेदैर्भवन्ति त्रिधा ॥ 794 ॥ सर्वे जलस्थलखचराः संमूच्छिमा गर्भजा द्विधा भवन्ति । नानारूपैर्युताः संमूच्छिमा अथ ज्ञातव्याः ॥ 795 ॥ मनुजा इति द्विविधा मनुजा जीवाः संमूच्छिमगर्भसंभवा ज्ञेयाः । कर्माकर्ममहीका अंतपिकाश्र ज्ञातव्याः ॥ 796 ॥ क्क भगवन् ! उत्पद्येरन् पंचेन्द्रियमनुजाः संमूच्छिमा जीवाः ? | गौतम ! मनुष्यक्षेत्रे ज्ञातव्या अत्र स्थानेषु ॥ 797 ॥ उच्चारे प्रस्रवणे श्लेष्मणि सिंघानके वान्तपित्तेषु । शुक्रे शोणिते गतजीवकलेवरे नगरनिर्धमने ॥ 798 ॥ मधुमद्यमांसप्रक्षणेषु स्त्रीसंगे सर्वाशुचिस्थानेषु । उत्पद्यन्ते च्यवन्ते च संभूछिंमा मनुजपंचेन्द्रियाः ॥ 799 ॥ जीवाभिगमे । चतुरशीतियेनिलक्षा इति - पृथिवीदकाग्निमारुताः एकैकस्मिन् सप्त योनिलक्षास्तु । प्रत्येकानन्तवनस्पत्योर्दश चतुर्दशयोनिलक्षाः ॥ 800 ॥ षि Page #157 -------------------------------------------------------------------------- ________________ 148 थीसंगे (सव) असुइठाणेसु । उप्पाजंति चयंति य समुच्छिमा मणुयपंचिदी ॥ 99 ॥ जीवाभिगमे । चौरासीजोणिलक्खत्ति-पुढविदगागणिमारुय इकिक्के सत्त जोणिलक्खा उ । वणपोय अणते दस चौदस जोणिलक्खाओ ॥ 100 ॥ विगलिंदिएम दो दो चौरो चौरो य नारयसुरेसु । तिरिएमु हुति चौरो चौदस लक्खा य मणुएसु ॥ 801 ॥ अजीवचौदसगत्ति-धम्मा 1 'धम्मा 2'ऽगासा 3 तियतियभेया तहेव अद्धा य 10 ॥ खंधा 11 देस 12 पएसा 13 परमाणू 14 अजीव चौदसहा ॥ 2 ॥ ॥ पुन्नत्ति-सायं उच्चागोयं सत्ततीसं तु नाम्प्यीओ। तिन्नि य आऊणि तहा बायालं पुन्नपयडीओ ॥ 3 ॥ सायं उच्चागोयं नरतिरि देवाउ नाम एयाउ। मणुयदुगं देवदुगं पंचिंदीजाइ तणुपणगं ॥ 4 ॥ अंगोवंगतिगं चिय संघयणं वन्जरिसहनारायं । पढमं चिय संठाणं वन्नाइचउक्क सुपसत्थं ॥ 5 ॥ अगुरुलहू परघायं उस्सासं आयवं च उज्जोयं । सुपसत्था विहगगई तसाइदसगं च निम्माणं ॥ 6 ॥ तसवायरपजत्तं पत्तेयथिरं मुहं च सुभगं च । सुस्सर आइज्ज जसं तसाइदसगं इमं होइ ॥ 7 ॥ कलेन्द्रियेषु द्वौ द्वौ चत्वारः चत्वारश्च नारकसुरेषु । तिर्यक्षु भवन्ति चत्वारः चतुर्दश लक्षाश्च मनुजेषु ॥ 801 ॥ अजीवचतुर्दशकमिति-धर्माधर्माकाशाः त्रिकत्रिकभेदास्तथैव अद्धा च । स्कन्धा देशाः प्रदेशाः परमाणवोऽजीवः चतुर्दशधा ॥ 802 ॥ पुण्यमिति -सातं उच्चैत्रि सप्तत्रिंशत् तु नाम प्रकृतयः । त्रीणि चायूंषि तथा द्विचत्वारिंत् पुण्यप्रकृतयः ॥ 803 ॥ सातं उच्चइओत्रं मरतिर्यग्देवायूंषि नाम्न एताः । मनुजद्विकं पंचेन्द्रियजातिः tnupNckN। ॥ 804 / / अंगोपांगत्रिकं खलु संहननं वज्रर्षभनाराचं । प्रथममेव संस्थानं घदिचतुष्क सुप्रशस्तं ॥ 805 ॥ अगुरुलघु पराघातं उच्छास आतपं चोद्योतः । सुप्रशस्तविहायोगतिः सादिदशकं च निर्माण ॥ 806 ॥ प्रसः बादरः पर्याप्तः प्रत्येक: स्थिरः शुभश्च सुभगश्च । सुस्वर आदेयः यश: सादिदशकमिदं भवति । / 807 ॥ तीर्थ Page #158 -------------------------------------------------------------------------- ________________ 149 तित्ययरेणं सहिया सतत्तीसं च होंति नामस्स । सेसेहिं सहियाओ बायालं पुनपयडीओ ॥ 8 ॥ ॥ पावत्ति - नाणंतरायदसगं दंसण नव 19 मोहपयडीछवीसं 45 / अस्सायं 46 निरयाऊ 47 नीयागोण अडयाला 48 ॥ 9 ॥ नरयदुर्गं तिरियदुगं जाइचौकं तु पंच संघयणा । संठाणाविय पंच उ वन्नाइचउक्कमपसत्यं ॥ 10 ॥ उवघाय कुविहायगई थावर सुहुमं तहा अपज्जतं । साहारणाऽथिराऽसुहमसुहदूसरमणाइज्जं ॥ 11 ॥ अज्जसकित्तीओ तह तिह इक्किक्कयाउ पार्वति । सवाओ मिलियाओ बासीओ पावपयडीओ ॥12॥ आसवत्ति - इंदिय 5 कसाय 4 अन्वय 5 किरिया 25 पण चौर पंच पणवीसा । जोगा तिन्नेव भवे बायालं आसवा होइ ॥ 13 ॥ ॥ संवरत्ति - समिई 5 गुत्ती 3 धम्मो 10 अणुपेहा 12 परीसहा . 12 चरितं 5 च । सत्तावन्नं भैया पणतियभेयाई संवरणे ॥ 14 ॥ ॥ निज्जरति- अन्नभवसंचियाणं जोऽवचओ गुरुतवेहिं कम्माणं । सा निज्जरा जिणेहिं भणिया तिलुक्कसीहिं ॥ 15 ॥ जै इच्छसि करेण सहिताः सप्तत्रिंशच्च भवन्ति नाम्नः । शेषैः सहिता द्विचत्वारिंशत् पुण्यप्रकृतयः ॥ 808 ॥ पापमिति - ज्ञानांतरायदशकं दर्शननवकं मोहप्रकृतयः षड्विंशतिः । असातं निरयायुः नीचैगेत्रिण अष्टचत्वारिंशद् ॥ 809 ॥ नरकद्विकं तिर्यद्विकं जातिचतुष्कं तु पंच संहननानि । संस्थानान्यपि च पंच वर्णादिचतुष्कमप्रशस्तं ॥ 810 ॥ उपघातं कुविहायोगतिः स्थावरः सूस्मश्च तथाऽपर्याप्तः । साधारणः अस्थिरः अशुभः दुःस्वरः अनादेयः ॥ 811 / / अयश:कीर्तिस्तथा तिसृणां एकैका तु पापमिति । सर्वा मीलिता यशीतिः पापप्रकृतयः ॥ 812 | आस्रव इति - इन्द्रियकषायाव्रतक्रियाः पंचचतुः पंचपंचविंशतिभेदाः । योगाः त्रय एव भवेयुः द्वाचत्वारिंशद् आश्वा भवन्ति ॥ 813 ॥ संवर इति - samitirguptiffs प्रेक्षाः परीषहाश्चारित्रं च । सप्तपंचाशद्भेदा: पंचत्रिकादिभेदाः संवरणे ॥ 814 ॥ निर्जरेति - अन्यभवसंचितानां योऽपचयो गुरुतपोभिः कर्मणां । सा निर्जरा जिनैर्भणिता त्रैलोक्यद I Page #159 -------------------------------------------------------------------------- ________________ 150 चिरसंचियकम्मावचयं विहेहि रे जीव ! / छट्टमद समदुवाल साई दित्तं तच्चरणं ॥ 16 ॥ ॥ बंधत्ति - पयै ठीअणुभागप्प समेया उहि बंधो । मिच्छत्ताई हेऊ सत्तावन्नं चौरमेया । / 17 / / पढमं नाणावरणं वीर्यं पुण दंसणस्स आवरणं । तैयं च वेयणीयं तहा चउत्थं च मोहणियं ॥ 18 ॥ पंचम आउं गोयं छटुं सत्तमगमंतरायमिह । बहुतमपयडित्तेणं भणामि अट्टमपए नामं ॥ 19 ॥ पंचह नाणावरणं नवभेया दंसणस्स दो वेए । अट्ठावीसं मोहे चत्तारि य आउ होंति ॥ 20 ॥ गोयंमि दुन्नि पंचतराइए तिगहियं नामे 103 / उत्तरपयडी एवं अट्ठावन्नं सयं होइ ॥ 21 ॥ मै 1 सय 2 ओहि 3 मण 4 केवलाणि जीवस्स आवरिज्जति । जस्स पभावाओ तं नाणावरणं भवे कम्मं ॥ 22 ॥ उदरण जस्स न सुणै नेयं तेलुक्कसंगयं पुरिसो । नाणावरणं कम्मं तं जाणसु जिणवरुद्दिद्वं ॥ 23 ॥ नय1 यरो 2 हि 3 केवल 4 दंसणआवरणयं भवे चौहा । निद्दा शिभिः ॥ 815 ॥ यदीच्छसि चिरसंचितकर्मापचयं विधेहि रे जीव ! / षष्ठाष्टमदशमद्वादशादि दीप्तं तपश्चरणं ॥ 816 ॥ बन्ध इति-प्रकृतिस्थित्यनुभाग प्रदेशभेदाच्चतुर्विधो बन्धः । मिथ्यात्वादयो हेतवः सप्तपंचाशत् चत्वारो भेदाः ( मूलतः ) ॥ 817 ॥ प्रथमं ज्ञानावरणं द्वितीयं पुनः दर्शनस्यावरणं । तृतीयं च वेदनीयं तथा चतुर्थ च मोहनीयं ॥ 818 ॥ पंचममायुगेत्रिं षं सप्तमकमन्तरायमिह । बहुतमप्रकृतित्वेन भणामि अष्टमपदे नाम ॥ 819 ॥ पंचविधं ज्ञानावरणं नव भेदा दर्शनस्य द्वौ वेदनीये । अष्टाविंशतिमहे चत्वारश्चायुषि भवन्ति ॥ 820 ॥ गोत्रे द्वौ पंचान्तरायिके इयधिकं शतं नानि । उत्तरप्रकृतय एवमष्टापंचाशच्छतं भवति ॥ 821 ॥ मतिश्रुतावधिमनः केवलानि जीवस्यात्रियन्ते । यस्य प्रभावात् तद् ज्ञानावरणं भवेत् कर्म ॥ 822 ॥ उदयेन यस्य न जानाति ज्ञेयं त्रैलोक्यसंगतं पुरुषः । ज्ञानावरणं कर्म तद् जानीहि जिनवरोपदिष्टम् ॥ 823 ॥ नयनेतरावधि केवलदर्शनावरणकं भ Page #160 -------------------------------------------------------------------------- ________________ 5 पयला 6 य तहा निद्दाइ 7-8 दुरुत्त थीणद्धी 9 ॥ 24 ॥ सुहपडिबोहो उ निहा दुहपडिबोहो उ निद्दनिद्दत्ति । पयला होइ ठियस्सवि पयला 2 तु चंकमओ ॥ 25 ॥ ऐसंकिहलिकम्माणुवेयणे होइ निद्द थीणद्धी । दिणचिंतियत्थवावारसाहगा ऐमहाघोरा ॥ 26 ॥ एयमिह दरिसणावरणमेयमावरै दरिसणं जीवो । सायमसायं च दुहा वेयणीयं सुहदुहनिमित्तं ॥ 27 ॥ कोहो माणो माया लोभोऽणताणुबंधिणो चौरो । एवमपचक्खाणा पञ्चक्खाणा य स्ण्ज्ल्न्ना॥ 28 ॥ सोलस इमे कसाया म्मि एसो नव नोकसायसंदोहो । इत्थिपुरिसनपुंसगरूवं वेदत्तयं t॥ 29 ॥ 1 हास 2 रई 3 अरई 4 भय 5 सोग 6 दुगुंछत्ति हासछक्कमिमं । दरिसणतिगं तु मिच्छत्त 1 मीस 2 सम्मत्तमिय 3 जोए ॥ 30 ॥ ई मोह अट्ठवोसा नारयनरतिरियसुराउयचौक । गोयं नीयं 1 उच्चं च 2 अंतराईय पंचविहं ॥ 31 ॥ दाउं न लहै लाहो न होइ पावै न भोगपरिभोगे । निरुओवि असत्तो वेत् चतुर्धा । निद्रा प्रचला च तथा निद्रादि द्विरुक्तं च स्त्यानर्द्धिः ॥ 824 ॥ सुखप्रतिबोधा तु निद्रा दुःखप्रतिबोधा तु निद्रानिद्रेति । प्रचला भवति स्थितस्यापि प्रचलाप्रचला तु चंक्रमतः । / 825 ॥ अतिसंक्लिष्टकर्माणुवेदने भवति निद्रा स्त्यान्द्धिः। दिनचिन्तितार्थव्यापारसाधिकाऽतिमहाघोरा ॥ 826 ॥ एतदिह दर्शनावरणमेतद् आवृणोति जीवस्य । सातमसातं च द्विधा वेदनीयं सुखदुःख. निमित्तम् ॥ 827 ॥ क्रोधो मानो माया lobho'nntaanubndhinshctvaarH| एवमप्रत्याख्यानाः प्रत्याख्यानाश्च संज्वलनाः ॥ 828 ॥ षोडश इमे कषाया एष नवनोकषायसंदोहः । स्त्रीपुरुषनपुंसकरूपवेदत्रयं त. स्मिन् ॥ 829 ॥ हास्यं रतिः अरतिर्भयं शोको जुगुप्सेति हास्याटकमिदं । दर्शनत्रिकं तु मिथ्यात्वं मिश्रं सम्यक्त्वमिति ॥ 830 ॥ इति मोहे अष्टाविंशतिः नारकनरतिर्यक्सुरायुष्कचतुष्कं । गोत्रं नीचैः उच्चैश्चान्तरायिकं पंचविधं ॥ 831 ॥ दातुं न लभते लाभो न भवति प्राप्नोति न भोग्प्रिभोगौ। नीरुगपि अशको भवति अन्त Page #161 -------------------------------------------------------------------------- ________________ हो अंतरायप्पभावेण ॥ 32 ॥ नामे बायालीसा भेयाणं अहव होइ सचट्ठी । अहवाविहु तेणवर तिग अहियसयं हवई ( अहवा ॥ 33 ॥ पढमा बायालीसा गइजाइसरीर अंगुवंगे य । बंधणसंघायण संघयणसंठाणनामं च ॥ 34 ॥ तह वन्नगंधरसफासनामा अगुरुलहुयं च बोद्धवं । उवघायपराधायाऽणुपुविऊसासनामं च ॥ 35 ॥ आयावुज्जो विहगगई य तस्थावराभिहाणं च । बापरसुहुमं पज्जतापज्जतं च नायवं ॥ 36 ॥ पत्तेयं तस थावर थिरमथिर सुभासुभं च नाय । सुभगभग नाम सूसर तह दूसरं चैव ॥37॥ आइज्जं जसकित्ती - नामज्जकत्तीय निम्माणं । तित्थयरभेयसहिया भैया नामस्स बायाला ॥ 38 ॥ गइ होइ चउप्पयारा जाईविय पंचहा मुणेयवा । पंच य होंति सरीरा 14 अंगोवंगाई तिन्नेव 17 ॥ 39 ॥ छसंघयणा 23 जाणसु संठाणाविह हवंति छच्चेव 29 / वन्नाईण चउक्कं 33 अगुरुलहु 34 वधाय 35 परघायं 36 ॥ 40 ॥ अणुपुवी चउभइया 40 उस्सासं 41 आयवं च 42 उज्जोयं 43 / सुहा रायप्रभावेण ॥ 832 ॥ नाम्नि द्वाचत्वारिंशद् भेदानामथवा भवति सप्तषष्टिः । अथवापि च त्रिनवतिः त्रिकाधिकशतं भवत्यथवा ॥ 833 ॥ प्रथमं द्वाचत्वारिंशद् गतिर्जातिः शरीरमंगोपांगं च । बन्धनं संघातनं संहननं संस्थानं नाम च ॥ 834 ॥ तथा वर्णगन्धरसस्पर्शनामानि अगुरुलघुकं च । बोद्धव्यमुपघातनाम पराघातना मानुपूर्वीनाम उच्छ्वासनाम च ॥ 835 ॥ आतपोद्योतविहायोगतयश्च सस्थावराभिधानं । बादरनाम सूक्ष्मनाम पर्यातनाम अपर्याप्तनाम च ज्ञातव्यं ॥ 836 ॥ प्रत्येकं त्रसं स्थावरं स्थिरास्थिरे शुभाशुभे च ज्ञातव्ये । सुभगादुर्भगनानी सुस्वरं तथा दुःस्वरं चैव ॥ 837 ॥ आदेयं यशः कीर्तिनामायशः कीर्तिश्च निर्माणं । तीर्थकरभेदसहिता भेदा नाम्नो द्वाचत्वारिंशद् ॥ 838 ॥ गतिर्भवति चतुष्प्रकारा जातिरपि च पंचधा ज्ञातव्या । पंच च भवन्ति शरीराणि अंगोपांगानि त्रीण्येव ॥ 839 ॥ षट् संहननानि जानीहि संस्थानान्यपि च भवंति षडेव । वर्णादीनां चतुष्कमगुरुलघुपघातपराघातं ॥ 840 ॥ आनुपूर्वी चतुर्भेदा उच्छ्वास आतप - Page #162 -------------------------------------------------------------------------- ________________ मुहा विहगगई 2 45 तसाइवीसं च 65 निम्माणं 66 ॥ 41 ॥ तित्थयरेणं 67 सहिया सत्तट्ठी एव होति पयडीओ । सम्मामीसेहिं विणा तेवन्ना सेसकम्माणं ॥ 42 ॥ एयं वीमुत्तरसय 120 बंधे पयडीण होइ नायवं । बंधण संघायाविय सरीरगहणेण इह गहिया ॥ 43 ॥ बंधणभेया पंच उ हवंति संघायणाणि पंचेव । पण वन्ना दो गंधा पंच रसा अट्ट फासा य ॥ 44 ॥ दस सोलस छवीसा एया मेलेह सत्तसही य । तेणउई होइ तओ बंधणभेया उ पन्नरस ॥ 45 ॥ वेउदाहारोरालियाण सगतेयकम्मजुत्ताणं । नव बंधणाणि इयरदुसहिया तिन्नि तेसिं च ॥ 46 ॥ सद्देहिवि छूढेहिं तिगाहियसयं तु होइ नामस्स । इय उत्तरपयडीणं कम्मट्टग अट्ठवन्नसयं ॥ 47 ॥ मुक्खत्ति-मुक्खो कम्माभावे संतपयाईहिं नवहिं दारेहिं । खित्ताइभेयओ वा सिद्धाण परूवणं कुन्जा ॥ 48 ॥ सिद्धपनरसविहत्ति-तित्थयर 1 अतित्थयरा 2 तित्थय 3 सलिंग 4 अन्नलिंग 5 थी. 6 पुरिसा 7 / गिहिलिंग 8 नपुंसग 9 अतित्थसिद्ध मुद्योतं । शुभाशुभे विहायोगती सादिविंशतिश्च निर्माणं ॥ 841 ॥ तीर्थकरेण सहिताः सप्तषष्टिरेव भवंति प्र्कृत्य्ः। सम्यक्त्वमिश्राभ्यां विना त्रिपंचाशत् शेषकर्मणां ॥ 842 ॥ एवं विंशत्युत्तरशतं बन्धे प्रकृतीनां भवति ज्ञातव्यं । बन्धनसंघातनान्यपि च शरीरग्रहणेनेह गृहीतानि ॥ 843 ॥ बन्धनभेदाः पंच तु भवन्ति संघातनानि पंचैव । पंच वर्णा द्वौ गन्धौ पंच रसा अष्ट स्पर्शाश्च ॥ 844 ॥ दश षोडश षड्विंशतिरेतां मेलयत सप्तषष्टिं c। त्रिनवतिर्भवति ततो बन्धनभेदास्तु पंचदश ॥ 845 ॥ वैक्रियाहारकौदारिकाणां स्वकतेजःकर्मयुक्तानां । नव बन्धनानि इतरविसहितानां त्रीणि तेषां च ॥ 846 ॥ सर्वैरपि क्षिप्तः त्रिकाधिकशतं तु भवति नाम्नः । इत्युतरप्रकृतीनां कर्माष्टक (सत्कानां) अष्टापंचाशच्छतम् ॥ 847 ॥ मोक्ष इति-मोक्षः कर्माभावे सत्पदादिभिर्नवभि-रैः । क्षेत्रादिभेदतो वा सिद्धानां प्ररूपणां कुर्यात् ॥ 848 ॥ सिद्धः पंचदशविध इति-तीर्थकरातीर्थकरौ तैर्थिकः स्वलिंगान्यलिंगस्त्रीपुरुषाः । गु Page #163 -------------------------------------------------------------------------- ________________ 10 पत्तेयबुद्धा 11 य ॥ 49 ॥ एग 12 अणेग 13 सयंबुद्ध 14 बुद्धबोहिय 15 पभेयओ भणिया । सिद्धंते सिद्धाणं भेया पनरससंखत्ति ॥ 50 ॥ अवहीत्ति-ईसीपभाराए उवरि खलु जोयणस्स जो कोसो। कोसस्स य छहभाए सिद्धाणोगाहणा भ्न्निया॥51॥ अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया । इहं बुंदि चैत्ताणं, तत्थ गंतूण सिज्झई ॥ 52 ॥ रिउसेढी समएणं दंसणनाणं अणंतसुक्खं च । उवमाईयं च सुहं पडिघाओ से अलोगेणं ॥ 53 ॥ परिमियदेसेऽणंता किह माया जुत्तिविरहियत्ताओ ? / नेयं मि व नाणाई दिट्ठी उवओगरूवत्ति ॥ 54 ॥ आसंसारं सरियाजलेहिं हीरंतरेणुनिवहेहिं । पुढवी न निट्टै चिय उयहीवि थली न संजा ओ ॥ 55 ॥ नवि अस्थि माणुसाणं तं सुक्खं नविय सवदेवाणं । तं सिद्धाणं सुक्खं अबाबाहं उवगयाणं ॥ 56 ॥ आराहणाविहित्तिआलोयणा वयाणं उच्चारो खामणा अणसणं च । सुहभावणा नमु हिलिंगनपुंसकातीर्थसिद्धाः प्रत्येकबुद्धाश्च ॥ 849 ॥ एकानेकस्वयंबुद्धबोधितप्रभेदतो भ्न्निताः। सिद्धान्ते सिद्धानां मेदाः पंचदशसंख्या इति ॥ 850 ॥ अवस्थितिरिति ईषत्प्रारभाराया उपरि खलु योजनस्य यः kroshH। क्रोशस्य च षष्ठो भागः सिद्धानामव. गाहना भणिता ॥ 851 ॥ अलोकेन प्रतिहताः सिद्धा लोकाग्रे च प्र्तिस्स्त्थिताः। इह बोंदिं (शरीरं ) त्यक्त्वा तत्र गत्वा सिध्यंति ॥ 852 ॥ ऋजुश्रेण्या समयेन दर्शनज्ञाने अनन्तसुखं च । उपमातीतं च सुखं प्रतिघातः तस्यालोकेन ॥ 853 ॥ परिमितदेशेऽनन्ताः कथं माता युक्तिविरहितत्वात् । ज्ञेय इव ज्ञानादिः दृष्टिरुपयोगरूप इति ॥ 854 ॥ आसंसारं सरिजलैहियमाणरेणुनिवहैः । पृथ्वी न निष्ठितैव उदधिरपि स्थली न संजातः ॥ 855 ॥ नैवास्ति मा. नुषाणां तत्सुखं नापिच सर्वदेवानां । तत् सिद्धानां सुखमव्या. बाधमुपगतानां ॥ 856 ॥ आराधनाविधिरिति--आलोचना व्र. तानामुच्चारः क्षमापनाऽनशनं च । शुभभावना नमस्कारभावन Page #164 -------------------------------------------------------------------------- ________________ 155 कारभावणं चत्ति मरणविही ॥ 57 ॥ जिनप्रतिमां पूजयित्वा तस्य दर्श्यते, देवान् वंदापयित्वा आलोचना दाप्यते - जे मे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । तेऽहं आलोएमी उबडिओ सबभावेण ॥ 58 ॥ छमत्थो मूढमणो कित्तियमित्तंपि संभरै जीवो । जं च न संभराम अहं मिच्छा मे दुकडे तस्स ॥ 59 ॥ जं जं मणेण बद्धं जं जं वायाइ भासियं पावें । जं जं कारण कयं मिच्छा मे दुकडे तस्स ॥ 60 ॥ हा दुट्टु कर्यं हा दुट्टु कारियं अणुमयंपि हा दुड्डु । अंतो अंतो उज्झ सिरुव दुमो वणदवेणं ॥ 61 ॥ गहिऊण य मुकाई जम्मणमरणेस जाईं देहाई । पावेसु पसत्ताईं तिविहेण य ताईं चत्ताईं ॥ 62 ॥ अहिगरणाई जाई हलऊखलसत्थर्जतमाईणि । करणाईहि कयाई वोसिरियाई मए ताई ॥ 63 ॥ जह बालो जंपतो कज्जमकज्जं च उज्जुयं भणइ । तं तह आलोइज्जा मायामयविप्पमुको उ ॥ 64 ॥ गारवपंकनिबुड्डा ऐयारं जे गुरूण न कहंति । दंसणनाणचरित्ते चेति मरणविधिः ॥ 857 ॥ यान् मे जानंति जिना अपराधान् येषु येषु स्थानेषु । तानहमालोचयाभि उपस्थितः सर्वभावेन ॥ 858 ॥ छद्मस्थो मूढमनाः कियन्मात्रमपि स्मरति जीवः । यच्च न स्मराम्यहं मिथ्या मे दुष्कृतं तस्य ॥ 859 ॥ यद् यद् मनसा बद्धं यद् यद् वाचा भाषितं पापं । यद् यत् कायेन कृतं मिथ्या मे दुष्कृतं तस्य ॥ 860 ॥ हा दुष्ठु कृतं हा दुष्ठु कारितमनुमतमपि हा दुष्ठु । अन्तरन्तर्दह्यते शुषिर इव द्रुमो वनदवेन ॥ 861 ॥ गृहीत्वा च मुक्ता जन्ममरणेषु ये देहाः । पापेषु प्रयुक्ताः त्रिविधेन च ते त्यक्ताः ॥ 862 ॥ अधिकरणानि यानि हलोदूखलशस्त्रयंत्रादीनि । करणादिभिः कृतादीनि व्युत्सृष्टानि मया तानि ॥ 863 ॥ यथा बालो जल्पन् कार्यम कार्य च ऋजुकं भणति । तत् तथाऽऽलोचयेद् मायामदविप्रमुक्तस्तु ॥ 864 ॥ गौरवपंकनिमग्ना अतिचारं ये गुरुभ्यो न कथयन्ति । दर्शनज्ञानचारित्रे सशल्यमरणं भवेत् तेषां ॥ 865 ॥ Page #165 -------------------------------------------------------------------------- ________________ ससल्लमरणं भवे तेसि ॥ 65 ॥ एवं ससल्लमरणं मरिऊण महडभए तह दुरंते । सुइरं भमंति जीवा दीहं संसारकंतारं ॥ 66 ॥ इकं पंडियमरणं छिंदै जाईसयाई बहुयाई । इकपि बालमरणं कुणै अणंताई दुक्खाई ॥ 67 ॥ धीरेणवि मरियवं काउरिसेणवि अवस्स मरिया । तम्हा अवस्समरणे वरं खुधीरत्तणे मरिउं ॥ 60 ॥ चतुर्विधश्रीश्रमणसंघजिनबिंबजिनचैत्यपुस्तकरूपायां सप्तक्षेत्र्यां धनव्ययं कार्यते, तदनंतरं सम्यक्त्वदंडकमुच्चार्यते नमस्कारत्रयपूर्वकंअहन्नं भंते ! तुम्हाणं समीवे मिच्छत्ताओ पडिकमामि सम्मत्तं उवसंपज्जामि, तैजहा-दवओ खित्तओ कालओ भावओ, दवओणं मिच्छत्तकारणाई परि0 सम्मत्त0 उपसंपज्जामि, नो मे कप्पइ अन्जप्पभिई अन्नउथिए वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि वा अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा पुत्विं अणालित्तेणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा, खित्तओ णं इत्थ वा अन्नत्य वा, कालओ एतत् सशल्यमरणं मृत्वा महाभयं तथा दुरन्तम् । सुचिरं भ्राम्यन्ति जीवा दीर्घ संसारकान्तारम् ॥ 866 ॥ एकं पण्डितमरणं छिनत्ति जातिशतानि बहुकानि । एकमपि बालमरणं करोत्यनन्तानि दुःखानि ॥ 867 ॥ धीरेणापि मर्तव्यं कापुरुषेणापि अवश्यं मर्तव्यम् । तस्माद् अवश्यमरणे वरं हि धीरत्वेन मर्तु ॥ 868 ॥ अहं भदन्त! युष्माकं समीपे मिथ्यात्वात् प्रतिक्राम्यामि सम्यक्त्वमुपसंपचे, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतः, द्रव्यतो मिथ्या. त्वकारणानि प्रत्याख्यामि सम्यक्त्वकारणानि उपसंपद्ये, नो मे कल्तते अधप्रभृति अन्ययूथिका वा अन्ययथिकदेवता वा अन्ययथिकपरिगृहीतानि अर्हच्चेत्यानि वा वन्दितुं वा नमस्यितुं वा पूर्वमनालप्तस्य आलप्तुं वा संलप्तुं वा, तेषामशनं वा पानं वा खाद्यं वा स्वाद्यं वा दातुं वा अनुप्रदातुं वा, क्षेत्रतोऽत्र वा अन्यत्र था, कालतो यावजीवं, भावतो यावद् ग्रहेण न Page #166 -------------------------------------------------------------------------- ________________ णं जावज्जीवाए, भावओ णं जाव गहेण न गहिज्जामि जाव छलेणं न छलिज्जामि जाव सन्निवाएणं नाभिहुज्जामि जाव अन्नेण वा केणई रोगायंकाइणा एस परिणामो न परिवडई ताव मम एवं सम्मैंसणं । नन्नत्य रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभि ओगेणं गुरुनिग्गहेणं वित्तिकतारेणं वोसिरामि । इय मिच्छाओ विरमिय सम्म उवौग (ज्ज) भणइ गुरुपुरओ । अरहतो निस्संगो मम देवो दक्खिणा साहू ॥ 69 ॥ एवं बारस वयाणि उच्चारिऊण पच्छा खामणं कारिज्जे। साहू य साहुणीओ सद्धा सद्धी य चउविहो संघो । आसाइओ मए जं तमहं तिविहेण खामेमि ॥ 70 ॥ सयणा व परजणा वा उवथारपरा व निरुवयारा वा । मित्ता व अमित्ता वा दिट्ठा वा जे य नो दिहा ॥ 71 ॥ एगिदिया य बेइंदिया य तेइंदिया य च्रिण्दिन्ना(दी)| पंचिंदिया व जल थलयरा व तह खयहरा वावि ॥ 72 / / मणसा वा वयसा वा कारणं व इहभवे ग्रहीष्यामि यावत् छलेन न छलिष्यामि यावत् संनिपातेन नाभिभविष्यामि यावदन्येन केनचिद् रोगातंकादिना एष परीणामो न परिपतति तावद ममैतत् सम्यग्दर्शनं, नान्यत्र राजाभियोगाद् गणाभियोगात् बलाभियोगाद् देवताभियोगात् गुरुनिग्रहाद वृत्तिकान्ताराद् व्युत्सृजामि । इति मिथ्यात्वाद् विरम्य सम्यग् उपयुज्य भणति गुरुपुर्त्ः। अर्हन निःसंगो मम देवो दक्षिणाः साधवो गुर्व्ः॥869॥ एवं द्वादश व्रतानि उच्चारयित्वा पश्चात् क्षमापना कार्यते, साधवश्च साध्व्यः श्राद्धा: श्राद्धयश्च चतुर्विधः स्ण्घ्ः। आशातितो मया यः तमहं त्रिविधेन क्षमयामि ॥ 870 ॥ स्वजना वा परजना वा उपकारपरा वा निरुपकारा वा । मित्राणि वा'. मित्राणि वा द्विष्टा वा ये च नो द्विष्टाः ॥ 872 ॥ एकेन्द्रियाश्च द्वीन्द्रियाश्च त्रीन्द्रियाश्च चतुरिन्द्रियाः । पंचेन्द्रिया वा जलस्थलचरा वा तथा खेचरा वाऽपि ॥ 872 ॥ मनसा वा वचसा वा कायेन वा Page #167 -------------------------------------------------------------------------- ________________ 158 ये इयरे वा। जे दूमिठावि)या य वसणे कोहाइकसायमेएणं ॥ 73 ॥ ताहे जै अणसणजोग्गो हबै तओ अणसणं दिजइ, तं च सागारमणागारं च, तत्थ सागारं-भवचरिमं पञ्चक्खामि तिविहंपि आहार-असणं खाइमं साइमं अन्नत्थडणाभोगेणं सहसागारेणं महत्तरागारेणं सबसमाहिवत्तियागारेणं वोसिरामि ॥ भवचरिमं पञ्चक्खामि चउविहंपि आहारं असणं पाणं खाइमं साइमं annattha'NAbhogeNaM सहसागारेणं वोसिरामि ॥अत्त्त्थार्स् पावठाणाणि वोसिरै-सद्धं पाणैवायं 1 अलिय 2 मदत्तं च 3 मेहुणं सर्व 4 / सवं परिग्गहं तह 5 राईभत्तं च 6 वोसिरामि ॥ 74 ॥ कोहं 7 माणं 8 मायं 9 लोहं च तहा(य) राग 11 दोसो य 12 / कलहं 13 अब्भक्खाणं 14 पेसुन्नं 15 परपरीवाय 16 ॥ 75 ॥ मायामोसं 17 मिच्छादसणसल्लं च 18 तहेव वोसिरिमो। अंतेऊ(ह)सासेहि देहं पि जिणाण पञ्चक्खं ॥ 76 ॥jN अन्नाणी कम्मं खवेइ इह भवे च इत रस्मिन् वा। ये स्थापिताश्च व्यसने क्रोधादिकषायभेदेन ॥ 873 ॥ तदा यदि अनशनयोग्यो भवति तदाऽनशनं दीयते, तच्च साकारमनाकारं च, तत्र साकारं भक्चरिमं प्रत्याख्यामि त्रिविधमपि आहारं अशनं खाद्यं स्वाद्यं अन्यत्रानाभोगात् सहसाकाराद् महत्तराकारात् सर्वसमाधिप्रत्ययाकाराद् व्युत्सृजामि, भवचरमं प्रत्याख्यामि चतुर्विधमपि आहारं अशनं पानं खाधं स्वाधं अन्यत्रानाभोगात् सहसाकाराद् महत्तराकारात् सर्वसमाधिप्रत्ययाकारात् व्युत्सृजामि । अष्टादश पापस्थानानि व्युत्सृजति सर्व प्राणातिपातमलिकमदत्तं च मैथुनं सर्व । सर्व परिग्रहं तथा रात्रिभक्तं च व्युत्सृजामि ॥ 874 ॥ क्रोधं मानं मायां लोभं तथा च रागद्वेषौ च । कलहमभ्याख्यानं पैशुन्यं परपरिवादं ॥ 875 ॥ माया. मृषा मिथ्यादर्शनशल्यं तथैव व्युत्सृजामः । अन्त्यैरुच्छासदेहमपि जिनानां प्रत्यक्षम् ॥ 876 ॥ यद् अज्ञानी कर्म क्षपयति बहु Page #168 -------------------------------------------------------------------------- ________________ 159 बहुयाहिं वासकोडीहिं । तं नाणी तिहि गुत्तो खवेइ ऊसासमित्तेणं ॥ 77 ॥ वित्तिपयाणेण जणा सहाय मग्गति सस्सलवणत्थं । तुज्झ मुहा रोगाई जाओ कम्मक्खय सहाओ ॥ 78 ॥ तहा वोसिरसु संगंन पिया न चैव माया न सुया न य भायरों न सुही बंधू । न य धणनिचया सरणं संसारे दुक्खपौरंमि ॥ 79 ॥ इक्कुच्चिय इह सरणं जम्मजरामरणदुक्खतवियाणं । सत्ताण सुहनिहाणं पंचपरमिट्टि नवकारं ॥ 80 ॥ पंचनमुक्कारसमा अंते वच्चंति जस्स दस पाणा । सो जै न जाइ मुक्खं अवस्स वेमाणिओ होइ ॥ 82 ॥ आणाए वहणंतिजम्हा छउमत्थाणं आणं मुत्तं न मुक्खमग्गंमि । विज्जइ किंचि पमाण तम्हा u jaijja merAe // 82 // ohe suavautto suyanANI jaivi gioes असद्धं । तं केवली उ भुंजइ अपमाण सुयं भवे इहरा ॥ 83 ॥ जई जिणमयं पवज्जह ता मा ववहारनिच्छ्यं मुअह । ववहारन उच्छेए तित्थुच्छेओ जओस्वस्तं ॥ 84 ॥ ववहारोऽवि हु बलवं जं छउमत्थंपि काभिवर्षकोडीभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयति उच्छ्रासमात्रेण ॥ 877 ॥ वृत्तिप्रदानेन जनाः साहायक मार्गयन्ति शस्यलवनार्थं । तव मुधा रोगादयो जाताः कर्मक्षयसहायाः ॥ 878 ॥ तथा व्युत्सृज संग - न पिता न चैव माता न सुता नच भ्रातरो न सुहृदो बान्धवाः । न च धननिचयाः शरणं संसारे दुःखप्रचुरे ॥ 879 ॥ एक एव इह शरणं जन्मजरामरणदुःखतप्तानां । सत्त्वानां सुखनिधानं पंचपरमे* ष्ठिनमस्कारः ॥880॥ पंचनमस्कारसमा अन्ते व्रजन्ति यस्य दश प्राणाः । स यदि न याति मोक्षं अवश्यं वैमानिको भवति ॥ 881 ॥ आज्ञया वर्तनमिति - यस्मात् छद्मस्थानामाज्ञां मुक्त्वा न मोक्षमार्गे । विद्यते किंचित्प्रमाणं तस्माद् यतेत मर्यादायां ॥ 882 ॥ ओघेन श्रुतोपयुक्तः श्रुतज्ञानी यद्यपि गृह्णात्यशुद्धं । तत् केवली तु भुंक्तेप्रमाणं श्रुतं भवेत् इतरथा ॥883॥ यदि जिनमतं प्रपद्यध्वं ततो मा व्यवहार निश्चयौ मुंचत । व्यवहारनयोच्छेदे तीथच्छेदो यतोऽवश्यम् ॥884॥ व्यवहारोऽपि बलवान् यत् छद्मस्थमपि वन्दतेऽर्हन् । Page #169 -------------------------------------------------------------------------- ________________ . 160 वंदए अरिहा। आहाफम्म भुंजइ सुयववहारं पमाणतो ॥ 85 ॥ जो आणं अवमन्नै सो तित्थयरं गुरुं च धम्म c। आणं च ऐक्कतो दीह परिभमै संसारे ॥ 86 ॥ जो जेण सुद्धधम्मंमि . बोहिओ संजएण गिहिणा वा । सो चेव तस्स भन्नै धम्मगुरू धम्मदाणाओ ॥ 87 ॥ पडिबोहिऊण जेणं सम्मत्तं गाहिओ.य सो तस्स । आभवै सबकालं जा सम्मत्तं न उ वमेइ ॥ 88 ॥ जो निण्हवेइ मूढो धम्मायरिओ जिणिंदवरवयणं । सो पावमई हिंडइ अणंतकालं च संसारे ॥ 89 ॥ ॥ निशीथे-जा जस्स ठिई जा जस्स संतई पुवपुरिसकयमेरा । सो तं ऐक्कमन्तो अणंतसंसारिओ होइ ॥ 90 ॥ नहु किंपि अणुनायं पडिसिद्धं वावि जिणवरिंदेहिं । नित्थयराणं ANA कज्जे सच्चेण होय ॥ 91 ॥ नहु किंपि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । मुत्तुं मेहुणभावं न तं विणा रागदोसेणं ॥ 92 ॥ सुत्तेण चोइओ जो अन्नं उद्दिसिय तं न प्द्दिव्ज्जे। सो तंतवायबन्झो न होइ आधाकर्म भुक्ते श्रुतव्यवहारं प्रमाणयन् ॥ 885 ॥ य आज्ञामवमन्यते स तीर्थकर गुरुं च धर्म च । आज्ञां चातिक्रमयन् दीर्घ परिभ्राम्यति संसारे ॥ 886 ॥ यो येन शुद्धधर्मे बोधितः संयतेन गृहिणा वा । स एव तस्य भण्यते धर्मगुरुर्धर्मदानात् ॥ 887 ॥ प्रतिबोध्य येन सम्यक्त्वं ग्राहितश्च स तस्य । आभवति सर्वकालं यावत् सम्यक्त्वं न तु वमति ॥ 888 ॥ यो निन्हुते मूढो धर्माचार्यों जिनेन्द्रवरवचनं । स पापमतिहिंडति अनन्तकालं च संसारे ॥ 889 ॥ या यस्य स्थितिर्या यस्य संततिः पूर्वपुरुषकृता मर्यादा । स तामतिकाम्यन् अनन्तसांसारिको भवति ॥ 890 ॥ नैव किमप्यनु ज्ञातं प्रतिषिद्धं वाऽपि जिन्व्रेन्द्रैः। तीर्थकराणामाज्ञा कार्ये सत्येन भवितव्यम् ॥ 891 ॥ नैव किमप्यनुज्ञातं प्रतिषिद्धं वापि जिनवरेन्द्रैः । मुक्त्वा मैथुनभावं न स विना रागद्वेषाभ्याम् ॥ 892 ॥ सूत्रेण चोदितो योऽन्यमुद्दिश्य तत् न प्रतिपद्येत । स तंत्रवादबाह्यो Page #170 -------------------------------------------------------------------------- ________________ 161 धम्ममि अहिगारी ॥ 93 ॥ आयरणावि हु ANA अविरुद्धा चैव होइ आणत्ति । इहरा तित्थयरासायणत्ति तल्लक्खणं चेयं ॥ 94 ॥ असदेहिं समाइन्नं जं कत्थइ केणई असावजं । न निवारियमन्नेहिं बहुजणमयमेवमायरियं ॥ 95 ॥ अविहिकया वरमकयं असूइवयणं भणंति समयन्न । अविहिकयंमिवि थोवं अकयमि य गुरुअयं होइ ॥ 96 ॥ अवलंबिऊण कजं जं किंचिवि आयरंति गीयत्था । थोवावराहबहुगुण सवेसिं तं पमाणं तु ॥ 97 ॥ एवं वियारसारं पैदिण उवओगि अत्थ परिकहणं । संखेवो महत्थं उद्धारुव ए (द्धरियं) ससमयाओ ॥ 98 ॥ जो पढइ गुणै पाढइ वक्खाणइ चिंतए य अणुदियहं । सो बहुवियारकुसलो जायै अचिरेण जणपुजो ॥ 99 ॥ गाहग्ग नवसयाई सिलोयमाणेण चौदससयाई । नंदौ जा ससिसूरं पज्जुनरिवयणेणं ॥ 900 ॥ छ । ॥ इति श्रीविचारसारप्रकरणं समाप्तम् ॥ न भवति धर्मेऽधिकारी ॥ 893 ॥ आचरणापि हि आज्ञाऽविरुद्धा भवति आज्ञैवेति । इतरथा तीर्थ कराशातनेति तल्लक्षणं चेदम् ॥ 894 ॥ अशठैः समाचीर्ण यत् कुत्रचित् केनचिदसावद्यम् । न निवारित. मन्यैबहुजनमतमेवाचरितम् ॥ 895 ॥ अविधिकृतादू वरमकृतमि. त्यसूयावचनं (एवं) भणन्ति स्म्य्ज्ञ्याः। अविधिकृतेऽपि स्तोकमकृते च गुरुकं भवति । / 896 ॥ अवलम्ब्य कार्य यत् किंचिदपि आचरन्ति गीतार्थाः। स्तोकापराधं बहुगुणं सर्वेषां तत्प्रमाणं तु ॥ 897 ॥ एनं विचारसारं प्रतिदिनोपयोग्यर्थपरिकथनं । संक्षेपतो महाथै उध्धृतं स्वसमयात् ॥ 898 ॥ यः पठति गुणयति पाठयति व्याख्यानयति चिन्तयति चानुदिवसं । स बहुविचारकुशलो जायतेऽचिरेण जनपूज्यः ॥ 899) गाथाग्रं नव शतानि श्लोकमानेन चतुर्दश शतानि । नन्दतु यावच्छशिसूरौ प्रद्युम्नसूरिवचनेन ॥ 900 ॥ इति श्रीविचारसारप्रकरणच्छाया समाप्ता । कृतिरियं माणिक्यसागराणाम् ॥ Page #171 -------------------------------------------------------------------------- ________________ 162 507 78 375 . अकारः । अद्वेव सुए भणिया 681 अडयाला छत्तीसा 386 ऐसयरहिओ कालो अडसहीमज्झयाओ 706 ऐसकिलिट्ठकम्माणु0 203 अक्खयफलबलि0 अड्डाइज्जा हत्था 645 अक्खे वराडए वा 617 / अहाइज्जाह राइआदगाह 277 अगणीओ छिदिज्जा अणमिच्छमीससम्म 365 अग्गिभूई तियकप्पे अणसणमूणोयरिया 287 अगुरुलहु पराघायं अणसणमूणोयरिया (89) अचियत्तग्गहनिवसण 478 अणसायणा य भत्ती अजसकित्तीओ तह अणहारो पस्सवणं 773 अज्जा सिवा सूई 184 अणाढियं च थद्धं च अट्ट नव? य अट्ठवीस 703 अणुजाणह परमगुरू 374 अणुजाणह संथारं अट्टण्हं जणणीओ अणदंसनपुंसित्थी अट्ठपवा असंपत्ती अट्टमबीयचउत्थेसु अणुपुबी चउभेया अट्ठमभत्तवसाणे 145 अद्धत्तेरसकोडी 137 अट्ठमीचउद्दसीसु अद्धमसणस्स सबं0 322 अट्ठारसहस्साई अद्धा कालो तस्स य अट्ठावयंमि उसभो अनियाणकडा रामा 581 अट्ठावयंमि भरहा0 अन्नभवसंचियाणं अट्ठावीस लक्खा अन्नह भणियपि सुए 219 अटेव गया मुक्खं 561: अन्नाणमोहमयमाण 462 अट्टेव छच्च चौरो अन्नुन्नंतरांगुलि 700 अट्टेव य मंगलाई । अपइट्ठाणे सीहे 79 अट्टेव संपयाओ 707 अपएसंमि निवुड्डी 626 अटेव सागराई 123 अपराण कोडिलक्खा 453 1 एतादकिचह्नान्तर्गतः पाठो गद्यरूपो शेयः 363 680 753 815 826 Page #172 -------------------------------------------------------------------------- ________________ 580 18 163 अप्पकं दुप्पक 419 अविहिकया वरमकयं अप्पडिलेहिअपमज्जियं 423 | अष्टादशशीलाङ्गरथः (66) अप्पत्ते चिय वासे 265 असहेहिं समाइन्नं .895 अप्पुवनाणगहणे असणं ओयण सत्तुग ___ 762 अभितरमज्झबहिं 160 असणाईयं कप्पर्3a अयलाईया अट्ठवि अह अह उद्ध अट्ट य अयले विजए भद्दे 567 | अहवा पण पन दस अरएमुवि एएमुं अह विमलवाहननिवं अरमल्लिअंतरे दुन्नि 578 अहिगरणाई जाई - 863 अरहंतचक्कवट्टी अहिगारिणा इमं खलु 621 अरहंतदंडगाईण । अहिगारिणो गिहत्थो 622 . अरहं वंदण सद्धा अहिगारिणो य पंच य 721 अरिहं आइगर पुरिसु अंगाहीणावयवा अरिहंत सिद्धपवयण अंगुटमुहिगंठी 761 अरिहंता सुयसिद्धा अंगुलं सत्तरत्तेणं 274 अरिहं देवो गुरुणो अंगोवंगतिगं अलाभरोगतणफासा अंजणखंजणकद्द0 326 अलोए पडिहया सिद्धा अंजणगिरिसु चऊसु 605 अवराइयविस्ससेणे 140 अंतगडाणं च दसा अवलंबिऊण कज्ज 897 अंते सो साहूणं अवसप्पिणिअरछक्के अंतोबहिं च दर्दू 331 अवसप्पिणिअवसप्पिणि 10 अंतो वीरो सिद्धो अवसेसा तित्थयरा 440 | आकारः अवहटु रायककुहाई 665 | आइजं जसकित्ती 838 अवहरै रोगमारि 636 | आऊदेहपमाणं अवि मंदरंपि चुनिज 8 आगारा पुण सोलस 663 805 या 880 Page #173 -------------------------------------------------------------------------- ________________ 867 284 आणवणं पेसवणं 422) इकार: आणंद कामदेवे 480 | इकं पंडियमरणं आमे घडे निहत्तं 354 इक्कुच्चिय इह सरणं 880 आयप्पमाणमित्तो 734 | इक्खागभूमि उज्झा आयरणाविहु ANA 894 इगुयाला चालीसा 188 आयरियौवज्झाए इच्छगमणपाणओसा 709 आयरियौवज्झाए 731 इच्छा मिच्छा तहकारो 249 इच्छा य अणुन्नवणा आयरियगिलाणाणं 727 आयाणं जो भंजइ इत्थावसरम्मि जिणो 485 इत्थीतित्थं मल्ली 468 आयाणे निक्खेवे आयारो सूयगडे इय पणयाली सुत्ता 352 इय मद्दवाइजोगा 360 आयावुजोयविहगगई इय मिच्छाओ विरमिय 869 आरत्तियं च भणियं इरिया भासा एसण आरुहणे ओरुहणे 341 इरियावहिउस्सग्गे आलू तह पिंडालू इहपरलोयासंसप्प0 404 आलोयण पडिक्कमणे इह पुवकोडिआउं आलोयणा वयाणं इह मोह अट्ठवीसा आसग्गीवे तारय इह सुहुमबायरेगिदि0 781 आसंसारं सरिया 855 इंत महिड्डियं पणि0 168 आसाढे मासे दुपया इंदियकसायावय0 आसायण तित्तीसं । ईसीपभाराए उवरि आसायणा य उग्गह 660 | उकारः आसी तह पत्तेयं 557 / उक्कच्छिय वेकच्छिय 223 आहाकम्मुद्देसिय 294 | उकिट्ठ जहन्नेणं आहारा नीहास अहिरसा 113 | उकिट्टमज्झिमजहन्नाण 479 788 857 568 831 447 Page #174 -------------------------------------------------------------------------- ________________ उकोस दवयं 625 | उसमस्स उपारमा उग्गहणंतगपट्टो 222 | उसमस्स निव्वुयस्स उग्गाणं भोगाणं 127 | उसभस्स पुरिमताले 147 उग्घाडपोरिसीए 748 उसमे सुमित्तविजए 538 उच्चारे पासवगे 798 | उसभो अरिहनेमी 446 उचिए काले विहिणा 775 उसभोऽजिओऽभिनंदण0 441 उज्झे (AI) भवे दढरहे 71 उसभी पंच धणुसए0 114 उत्तरभद्दवरेवै 105 उसभो य विणीयाए 131 उत्तरसाढा रोहिणि 104 उसहं अजियं संभव (39) उदएणं जस्स न सुणै 823 उसिणोदगं तिदंडुकलियं 257 उदयजिणो पेढालो एकारः . उट्ठाणट्टियाओ 445 एए खलु पडिसत्त उप्पन्ने कारणमी । एए चेव दुवालस उपवासो आंबिलयं एएण नवमहरिणा उपशमश्रेणियन्त्रकम् एए देवनिकाया 125 उवगरणवत्थपत्ताइ 504 एएमु सबदेवा 612 उवगरणाई चौदस एकासी छावत्तरी उवघायकुविहायगई एगाणेगसयंबुद्ध 850 उवरिं चौरो लक्खा एगपवं पसंसंति उवसग्ग गब्भहरणं एगारसवि वीरस्स 483 उवसमसणीचौकं एगासी छावत्तरो 379 उपसंपया य काले 250 एगा हिरनकोडी उवहिं पडिलेहिऊणं . 62 | एगिंदिया यबेइंदिया 872 उसमाजियाण काले 558 एगूणवीसवासाण उसभजिणाओ वीरो 458 एगे तवगारविया उसमस्स उत्तरासाढा (94) एगो भयवं ! वीसे 178 384 498 505 Page #175 -------------------------------------------------------------------------- ________________ एगो भयवं वीरो एगो य सत्तमीए एयमिह दरिसणावरण एयस्स अकरणंमि एयं गच्छववत्थं एयं चैव पाण एयं नाऊण जणा एयं निसीहथे एयं वियारसारं एयं वीसुत्तरसय एयं ससल्लमरणं एवं च तिरियलोए एवं जे जिणवंदण एवं बारस वयाणि एवं मणेण वयमाइसु ओकारः ओवर रायपसेणी य ओसन्नोऽवि विहारे ओसप्पिणी मी osapiNuvasafppaNI ओहे ओवउत्तो ककार: कट्ठाईवि दलं इह कम्पनिसीहदसाय कप्पा आयपमाणा 166 435 | कप्पा पाउरणं 579 कमसो चौदस सोलस 827 | कमसो तस्स पभावै 729 | कम्मुद्देसियचरमतिय 240 कयलीदलगन्भसमा 172 करचरणनयणदसणाइ 635 | करणाईं तिन्नि जोगा 620 करणे जोए सन्ना 898 करेमि भंते! सामाइयं 843 | कलहकरा डमरकरा 866 | कह भयवं उबवज्जे 610 कंठ हिठ्ठाहुत्ता 716 | काऊण य अभिसेयं कायमणोवयणाणं (157) 362 काले विणए बहुमाणु0 काले सुइभूपणं कालो गोयरचरिया कालोचियजयणाए 347 321 कासवगुत्ता स 23 किंकिल्ली कुसुमबुट्टी 39 | किं कीरै बहुए हिवि 883 किंचोणनवपुवधर कुक्कुइयं मोहरियं 628 | कुक्कुडिअंडगमाणा 349 | कुक्कुडिअंडयमित्ता 207 | केवलनाणी निवाणी 220 556 482 300 204 244 357 356 (123) 502 797 155 103 421 407 641 367 241 548 461 239 526 420 255 316 57 Page #176 -------------------------------------------------------------------------- ________________ 789 768 केवलमणोहिचौदस केवलिकालो बारस केसिपि संजयाणं कोडिसहस्सूणा सा कोहं माणं मायं कोहो माणो माया कोहो माणो माया खकारः खंती य maddava'java खित्ताइयाण जाणह खित्ते जायणमित्ते खुहा पिवासा सीउण्हं गकारः गइ होइ चउप्पयारा गणहरवलयं देविंद0 गद्दहय चोरकीडा गमणागमणविहारे गयवसहसीह गहिऊण य मुक्काई गहियजिणिंदो एको गंगाओ दोकिरिया गंधोदएणं ण्हवणं गंधोदयं च वासं गामविक्खगसोहम्म गारवपंकनिबुड्डा 506 गाहग्गनवसयाई 900 487 गिण्हइ पच्चक्खाणं 752 402 | गिरिकन्नि किसलपत्ता 786 456 गिहपडिमाणं पुरओ 875 गिहिजिणपडिमा0 289 गीयत्यो य विहारो 246 828 गुरुदत्तसेसभोयण 334 गुरुपरिवारो गच्छो 235 गुरुविरहमि य ठवणा 614 गूढसरसंधिपई । गोमहिसुटिपसूणं 151 गोमीमंकुणा 791 गोयंमि दुन्नि पंचंत0 गोसमुहांतकाले 839 घकारः घणवड्डमाणपत्वा 792 घरजिणहरजिणपूआ0 696 672 घित्तूण संकलं सो 583 __ 95 घोडग लया य खंभे 687 862 चकार: 100 चउत्थीए पज्जुस्सवणं 531 चौदस चौदस बाया0 780 चौदसपुव्वुच्छेओ 523 चौदस वासाणि तया चौपणबारस बारस 291 865 / चौपन्न सागराई FREE TREAL FREE 156 Page #177 -------------------------------------------------------------------------- ________________ 168 चउभागो चउभागो 460 | चत्तारि य पडिकमणे 747 चउयालीसं लक्खा 190 चत्तारि होति तिल्ला 769 चौरंगुलं विहत्थी 209 चरमजिणे मुक्खगए 524 चौरासीइ बावत्तरी 546 चंदजस चंदकंता 27 चौरासीइ बिसत्तरि 116 चंपगरूक्खे बौले चौरासीई बिसत्तरि 573 चारित्तचक्कवट्टी चौरासीई सहस्सा 181 चिक्खिल्लपाण थंडिल्ल 247 चौरासी पुवेहिं 30 | चित्तासोएसुं सिय चौरासी बावत्तरो य . 117 | चियवंदणउस्सग्गो 368 चरिंदिया य विच्छ्य 793 चिरसंसट्ठोऽसि चिर0 486 चौरो जम्मप्पभिई 158 | चिंधाइसु अडवन्नं 715 चौ वक्खारगिरिसेलहिं 609 चुडिलियं पडिणियं चेव 743 चवीस जिणकल्याणक (95) चुन्निज चक्कबर्टि चउवीस जिणकल्याणक (96) | चुलसीइ सहस्साई 180 . चवीस जिणकल्याणक (97) चुलसीई पंचणवई 177 चउवीसा चौदस 385 चेइयदबविणासे चउसही तित्थयरा 449 चेइयदवं चउसट्ठी पिडिकरंडयाण 17 चेइयदवं साहारणं चक असि छत्त दंड 550 चेइयदुमपीढछंदय 162 चकं खग्गं धणू मणी य 576 चोएइ चेइयाणं चकं छत्तं रयणज्झओ य 154 चोराणोयं चोरप्पओग0 414 चक्खुम जसमं च 26 छकारः चतुर्विध श्रीश्रमण0 (156) छउमत्थो मूढमणो 859 चत्तारि अंगुलाई 701 छकायरक्खणट्ठा 216 चत्तारि देवयाभागा 328 छट्टमदसमदुवालसेहिं 233 चत्तारि दो दुवालस 373 | छट्ठस्स य आहारो 648 Page #178 -------------------------------------------------------------------------- ________________ 860 488 Dha0 169 छदुगुणा यथा (135 जं जं मणेण बद्धं । छन्नवई कोडोओ 555 जं न तयहा कीयं छम्मासिय चिंतणपरत्ति (58) जंबूसामी य तओ 489 छम्मुह पयाल किन्नर 431 ज भोयणममणुण्ण 417 छत्वाससएहिं न उत्तरेहि 520 जं सकै तं कीरै छवाससएहिं सम्म 496 जा जस्स ठिई जा जस्स 890 छस्संघयणा जाणम् 840 जायै सचित्तया से 258 chaMdeNa'NujANAmi जायं केवलनाणं छासीई वासाई राया 511 जावज्जीवं गुरुणो 242 जकारः जिहामूले आसाढ0 275 जै इच्छसि चिरसंचिय0 816 जिणकप्पिया य साहू -- 224 'जै गुरुणो तत्थलमागया (137) जिणनामा नामजिणा 682 जै जिणमयं पवजह 884 जिणपढमभिक्खदाया जओ साहू जहन्नेणं (80) जिणपवयणवुद्धिकरं 655 जवखसहस्सा सोलस 554 जिणपवयणवुड्रिकरं जक्खा गोमुहमहजक्ख 430 जिणपवयणवुड्किर 657 जक्खा य जक्खदिन्ना 521 जिणभवणं जिणबिंबं 623 जमणुग्गए रविमि ___252 | जिणमुद्दा जोगमुद्दा 698 जम्मविणीय औज्झा 537 जिणसमयकाणणाओ जम्हा छउमत्थाणं 882 जिणा बारसरुवाई 196 जलाइयं सवं परिठविय (83) जीवाइ नव पयत्थे जह जह सज्झायझुणी 272 जीवाजीवा पुण्णं जह बालो जपतो 864 | जीहाएवि लिहंतो 236 जं अन्नाणी कम्म 877 जुगंतकरभृमिय जं किंचि अणुढाणं 616 जुगंतकरभूमिय जं केसवस्स य बलं 584 | जे ते देवेहिं कया 656 779 Page #179 -------------------------------------------------------------------------- ________________ 500 80 89 338 808 170 जे नो करिति मणसा 359 / तह वन्नगंधरसफास0 835 जे मे जाणति जिणा 858 ते अत्यं तं च सामत्थं 427 जो आणं अवमन्नै 846 तंदुलवेयालियया 350 जोएइ खित्तवत्थूणि 416 तबोल पाणभोयण 669 जो जेण सुद्धधम्ममि 887 तमि दिणे महुराए जो देवाणवि उजित 678 ता कुलवहनाएणं 232 जो निण्हवेइ मूढो ताहे जै अणसणजोग्गो (158) जो पढइ गुणै पाढइ तिग छच्चसत्तनवगं 713 जो मागहओ पत्थो तित्तीसाट्टवीसा 179 जोयणसयदीहाई |तित्थयर अतित्थयरा 743 जोयणसयं तु गंतुं । तित्थयरसिद्धकुलगण0 342 तकारः तित्थयरेणं सहिया तओ अद्धबिंबे निमज्ज (83) तित्थयरेणं सहिया 842 तओ पञ्चक्खाणं तित्थं चाउवन्नो 170 तओ पञ्चक्खाणं (141) तिदिसिनिरिक्षण तओ भोयणवेलाए (70) तिदुएकगसोलसगं 143 तओ सज्झायं विहिय (84) तिन्नि चौ पंच गिम्हे 205 तणगहणानलसेवा 217 तिन्निनिसीहीएमाइ 664 तवेण मुत्तेण सत्तेण 307 तिन्नि निसीही तिन्नि 694 तसबायरपजत्तं 807 तिन्नि य लक्ख असीया 186 तस्स य पुट्ठीएं नंदो 493 तिन्नि वा कई जाव 602 तस्स य सीसो गुणरयण 3 तिन्नि विहत्थी चौरं0 200 तह उवदंसनिमंतण ___739 तिन्नेव तिन्नि तीसा 185 तह एगसाडएणं 667 तिन्नेव य कोडिसया 122 तह गद्दभिल्लरज्जं 495 तिन्नेव य पच्छागा 198 तह वारस वासाई 144 तिरियं अहो य उड्डे 418 Page #180 -------------------------------------------------------------------------- ________________ tiviDU यदुविहू य तिविहावि हु नवभैया तिस्रुतित्थ चत्थी तिहिं नाणेहिं समग्गा तिंदुग पाडल जंबू तीयाणागकाले तीसा वीसा अट्ठारसेव तेण य पज्जुसवणं ते भुत्तूर्णं नरसुरसुहाई तेयालो बावरि तयासी य सहस्सा तेरस रिससरहिं तेवीस सचनउई तेवीसाए नाणं तेसिओधम्मेण उयय दकारः 171 566 | दंसणवयसामाइय (131) दंसणविणए आवस्सर 81 दाउ~ न लहै लाहो दवदाण जंतवाहण दवाण सचित्ताणं दव्वे खित्ते काले दसवस्सय छेओ दस य सहस्सेहिं उसभो दस सोलस छबीसा दंतवणं तंबोलं दंसणनाणुस्सगा 132 दाऊण खमासमणं 149 दाहिणपासंमि ठिओ 228 दिदि च तहा 182 दिठ्ठीपडिलेहणेगा 530 दिवसूणाऽध्धुसया 717 दीवसिहा जोइसनामगा 382 दुकरं खलु भी निच 457 दुगदुग चौरो सत्त 497 दुगुणो चउग्गुणो वा 608 | दुचौदसदिणा पडिमा 146 दुद्धं दहि घय तिल्लं 514 | दुन्नि उपमज्जगाओ दुन्नेगं दुन्नि दुगं दुपयाई गब्भि गाहेइ दुप्पसर्हतं चरणं दप्पण भद्दासण वद्धमाण 595 ashisguDA दो 770 406 दुप्पसहो जा सूरी 666 दुप्पसहो समणाणं 314 | दुविहा मणुया जीवा 525 दूमय धूमिय वासिय 438 दूसमसुसम चउत्मो 845 दूसमहुंडनसप्पिणि 765 देविंद राय गिएअस् 369 | देवीओ चक्केसरि 425 52 832 719 668 744 723 472 21 324 708 212 470 767 312 676 417 226 225 534 796 269 33 503 248 432 Page #181 -------------------------------------------------------------------------- ________________ 674 172 देवेस उत्तमो लाभो 329 नयणेयरोहि केवल 824 देवेहिं संपरिखुडो 102 नयरं पियरो माया 536 देसिय चाउम्मासिय 372 नरयदुर्ग तिरियदुर्ग 810 देहं विमलं सुगंध नवई पुण कोडीओ 454 देहाणुमग्गलग्गं 153 नवकारपोरसीए 754 दो चेव नमुकारे 757 नवकारेण जहन्ना 675 दो जाणू दुन्नि करा नवकारेण विबोहो दोणयं जहाजायं 725 नवजोयणवित्थिना 553 दो तिन्नि चौर पंच य 711 नवणीओगाहिमए 760 धकारः नव धणुसयाई पढमो 25 धणगो मिहुणो सीहो 106 नवभागकए वत्थे 327 धण नरवै सोहम्मे 75 नवमो य महापउमो 542 धणमिहुण सुर महब्बल 65 नवरं इत्थी खवगा 366 धन्नाणं विहिजोगो नवि अत्थि माणुसाणं 856 धम्मरयणस्स जुग्गो 387 नवि लेइ जिणा पिछी 128 धम्माधम्मागासा 802 नहु किंपि अणुन्नायं 891 धम्मीसर सुद्धगई नहु किंपि अणुन्नायं 892 धम्मो अरजिणपउम्मे 444 नंदणपिया सालैपिया 481 धाई दुई निमित्ते नंदीसरि बावन्न धीरेणवि मरियवं 868 नागेसु उसमपिया नकारः नाणंतरायदसगं 809 न कयं दीणुद्धरणं 429 नाभी य जियसत्तू य 87 नग्गोह सत्तिवन्ने 148 नामे बायालीसा 833 नत्थि सारणा वारणा य 237 निप्फन्नस्स य सम्म न पिया न चेव माया 879 निप्फाइऊण एवं न य किंचि जत्थ 627 निम्ममजिणो य होही 63 395 607 Page #182 -------------------------------------------------------------------------- ________________ 173 निययविहवाणु0 638 पडिरूवाई चौदस 231 निययाइं सुरलोए 599 पडिलेहणा पमजण 251 निरयावलिया कप्पिय 348 पडिलेहणाणि गोसा 309 निरवजाहाराणं 320 पडिले हिऊण उवहिं 311 निवनंदिसेण छठय 68 पढमप्पहराणीयं 254 निवाणमंतकिरिया 434 पढममणिच्चमसरणय 302 निस्सकडमनिस्सकडे 601 | पढमवए ऐयारा 412 निस्सकडं जं गच्छसंतिय 598 पढमसंघयणजुत्तो 305 निस्संकिय निकंखिय 408 पढमस्स तिन्नि लक्खा 378 नेसप्पे पंडुयए 552 | पढमस्स पंच लक्खा 382 नो सरसि कहं छित्ता 740 | पढमं उग्गइ सूरे 755 पकारः पढम नमुत्थु जे 677 पौणपहरादियंत्रकम् (69) पढमं नाणावरणं पौणप्पहरे पत्ताइयं पढमाउ चकवट्टी 82 पउमाभवासुपुजा पढमा पण पंचसया 484 पउमाभे सुरदेवो पढमा बायालीसा 834 पउमुत्तर पाणय 70 पढमे छटे नवमे 679 पउमुत्तरे महाहरि पढमेण पच्छिमेण य पञ्चक्खाणं पूया 750 | पढमो धणूणि असीई पज्जुन्नमूरिलिहियं 5 पढमो विमलवाहण पज्जुस्सवणे चउमासि 749 पणतीसा तीसा पुण पडिकमओ गिहिणोऽविहु 685 | पण दस सत्तर दसगं 280 पडिक्कमणे चेइयहरे 684 पणयजणपूरियासो पडिक्कमणे सज्झाए ___746 पण संलेहण पन्नरस 403 पडिबुझिस्संति इहं 630 | पणिहाणजोगजुत्तो 409 पडिबोहिऊण जेणं 888 पत्तगठवणं तह गुच्छगो 202 818 2 Page #183 -------------------------------------------------------------------------- ________________ 118 283 574 794 766 पत्तं पत्ताबंधो पत्ताबंधपमाणं पत्तेयतरं मुन पत्तेयं तसथावर पम्हुढे सारणा वुत्ता पयइठीअणुभाग0 परिमियदेसेऽणता परियट्टिए अभिहडे परिवारमाणरहियं पवरा विजयंकूसा पविसेइ पंच चइउं पवाविओ सुहत्थी पसंते आसणत्थे य पंचनदकुत्युहाविय पंच अहाजायमि पंच चौरो अभिग्गहे पंचदिणूण छमासिय पंचनमुकारसमा पंचपदा उ जा लट्ठी पंचमओ पुण हियए पंचममा गोयं पंचमहत्वयभेयो पंच य वरिससए पंचसए पणसीए पंचसय अद्धपंचम पंचह नाणावरणं 737 197 पंचहि समणसएहिं 201 पंचंग पणमेड 661 782 पंचंगो पणिवाओ 699 837 | पंचाणवै सहस्सा 238 पंचाणवै सहस्सा 547 817 पंचावन्नं कोडी 227 854 पंचासववेरमणं 295 पंचासीइ सहस्सा 575 पंचासीई पण्णत्तरी 433 पंचिदिया य चौहा पाणमि सरयविगई पाणं सोवीर जवो0 पाणिवह पेमकीला 175 पाणिवह मुसावाए 726 पाणिवह मुसावाए 759 | पाणिवह मुसावाए (89) 471 पायच्छित्तं विणओ 288 881 पायच्छित्तं विणओ (89) 334 पायसमा वीसामा 714 586 पावा य चंडकम्मा 44 819 पासत्थो ओसन्नो 732 353 पासो अरिहनेमी 528 / पिच्छिस्सं इत्थमहं 532 पिट्टिकरंडसयाई 12 544 पिट्ठिवंसो दो धारणीओ 267 820 पित्तलमुवन्नरुप्पय0 592 Page #184 -------------------------------------------------------------------------- ________________ 183 पिंडविसोही समिई 290 | बहुरय पएस अवत्त 515 पिंडं असोहयंतो 319 बंधणभेया पंच उ 844 पिंडं सिज्जं च वत्थं च 292 बंभी फग्गू सामा पिंडेसणा य सवा 299 बारवई य मुरहा 47 पुढवि दग अगणि मारुय 800 बारस अंगाईयं । 286 पुरओ पक्खासन्ने 738 | बारस पुण अहिगारा 662 पुरिमडमभत्तट्टे । बारस बारस बहिं a0 278 पुरिमंतिमाष्टं 459 बारसवरिसे जम्मो पुवस्स य परिमाणं बासट्ठीसहस्सा 187 पुदि पच्छा संथव 297 बाहू सिरमुह हियए 724 पुव्वुप्पन्ना रोगा । बीयंमि हुंति तिरिया 169 पुस्से पुणव्वसू पुण 139 बोहेऊणं संपइ 619 पेढालुच्चिय दसमो 474 भकारः पोयण बारवै तियं 562 | भक्खेइ जो उवेक्खेइ 649 पोसे नवहि पएहिं भट्ठायारो सूरी फकारः भत्तिविहवाणुरुवं 173 फासणरसणाघाणं 308 भत्तीमंगलचेइय0 589 फासियं पालियं चेव भत्तीभरनिब्भरमण बकारः भद्द सुभद्दा सुप्भभ बत्तीसंगुलदीह 208 भद्दिलपुरसीहपुरं बत्तीसं धणुयाई 163 भत्ते पाणे धुदण 243 बलदेवचक्कवट्टी 80 भत्ते पाणे सयणासणे बलदेववासुदेवा 572 भत्तोसं दंताई बलमित्त भाणुमित्ता 494 भन्नै इत्थ विभासा 652 बहुरय जयालिपभवा 516 भरह सगर मित्तासण (85) 234 774 565 Page #185 -------------------------------------------------------------------------- ________________ 176 42 मा 557 . भरहाई विदेहाई मत्तंगेमु य मज भरहाईखित्तेसुं 508 मम सिद्धिं गयस्स भरहे अईय अरिहे मरुदेवा विजयसेणा भरहो सगरो मघवं मरुभूई गयनाहो भवणवै वाणमंतर । महपउमवेजयंते भवणवै वाणमंतर 157 महबल नरवै विजया भवणवै वाणमंतर 159 महबलविजयाणुत्तर भवणवईणं वीसा 98 महाणुभावेण गुणायरेणं भाडी फोडी साडी 405 | महुमज्जमंसमक्खण भावजिणा तह केवलि 55 महुरा य सूरसेणा भासामु विचित्तासु 167 मंगलयहट्ठसंपयाओ भिक्षुपतिमाद्वादशस्थापना(747) | माणं तु रयत्ताणे भीमावलि जियसत्तू 473 | मायामोसं मिच्छा भोमावला उ उसमे 475 मासाई सत्ता भुंजइ इयरपरिग्गह 415 मिगावई उमा चेव भोमाई नव जीवा 358 मिच्छत्तं पुण दुविहं भोयणकाले अमुगं 777 | मिच्छा उकडपणिवाय मकारः मिहिला सोरियनयरं मैसुयओहिमण. 822 मुक्खो करमाभावे मच्छुत्वत्तं मणसाउटे 742 | मुणि तेरस दस चौदस मणगुत्तिमाइयाओ 313 मुणिरायतिलयभूओ मणपरमोहिपुलाए 491 मुणिवेमाणियसमणी मणसा वा वयसा वा 873 मुणिमुबओ य अरहा मणियंगेमु य भूसण0 22 मुत्तासुत्तीमुद्दा मणिरयणहेमयावि 161 मुत्तर्ण भावथयं मत्तंगया य भिंगा 19 मुद्दाजुत्तो मुहदिन्न 74 428 799 49 704 206 876 304 564 393 192 848 452 166 94 702 624 718 Page #186 -------------------------------------------------------------------------- ________________ 177 778 637 मुल्लजुयं पुण तिविह 330 वनेण वासुदेवा 570 मुहर्णतयदेहावस्स0 720 वयभंगे गुरुदोसो मुहपत्ति चोलपट्टो वय समणधम्म संजम 279 मुहपत्तिय वंदणयं 370 वरकणयतवियगोरा मूयं च ढड्डरं चेव 745 वरगंधधूवचुक्ख0 मूला तह भूमिरूहा 787 वरदत्त अजदिन्न 176 रकारः वरवरिया घोसिजइ 121 रन्नो व परुक्खस्सवि ववहारोवि हु बलवं 885 रायगिहमगह चंपा 45 वसहगयतुरयवानर 108 रायाईणं इह सम्मएण 629 वसहि कह निसिज्जईदिय 285 राया चकबई गिहई (65) वसुपुजमल्लीनेमी 115 राया बलेण वडै वंका कीडक्खइया 336 रिउसेढीसमएणं 853 वंदण ची कीकम्मं 735 रिसहसमआउमाण वंदणय गाहातियपाढो 193 रिसहे अहियसयं 467 वंदणविची छनिमित्त 689 लकारः वंसगकडगुकंचण 268 लज्जालुओ दयालू 388 वामभुवगा पढमेण 585 लट्ठी आयपमाणा वायाइ नमोकारो 397 लहा गहियट्ठा वारत्त्यस्स पुत्तो 600 लेवोवलदंतय0 591 वाससहस्सं बारस 142 लेसेणं इह विहिय 588 विक्कमचरिय हु राणहु लोगसहावो बोही य 303 विगलिंदिएसु दो दो लोगुत्तरियं लोगुत्तमाण 394 विणओवयार माणस्स 728 वैराडवच्छवरुणा 48 वित्ती उ सुवण्णस्स 171 वक्खित्तपराहुत्ते 736 विमलो य अणंतजिणो 445 वज हरिणो: उगको 109 विस मीस मेस मयरे 107 Page #187 -------------------------------------------------------------------------- ________________ 194 318 174 विहिणा उ कीरमाणा..640 सत्थावग्गह तिविहो । वीरकृततप:स्थापना (102) सत्तेगहाणेसुं अटेव 758 वीरवरस्स भयवओ 60 | | समणाण सावयाण य 658 वीरस्यगणधरादिसंख्यायत्र(105) समिई गुत्तो धम्मो 814 वीरो अरओ नेमी 129 सम्मत्तमलिओ उ पंचा0 390 वीसवरिसाउ मणुया 38 सम्ममकरणे बारस 410 वुच्छिन्नंमि चरिते सयणा व परजणा वा 871 वुड्डाणुगो विणीओ 389 सयणासणन्नपाणे बूढी गणहरसद्दो 229 सर्वगणधरसंख्यादि (57) घेर्3अबाहारोरालियाणं 846 सल्लुद्धरणनिमित्तं वेउविअवावडे 218 सम्वत्थ संजमं संजमाउ 245 घेयणवेयावच्चे । सवत्थामेण तहिं वोसट्टचत्तदेहो 306 सबनईणं जा हुज सकारः सवं च तवोकम्म सकत्थओ य चेइय0691 सह पाणैवाय सक्केण कतिपुत्तो 512 सहा उ कंदजाई 784 सगजवण सबरबब्बर 43 सवालंकारवसणाई सच्चईसुओ य सड्डी 476 सवे जलथरखयरा 795 सचित्ते निक्खिवणं 424 सवेवि एगवन्ना सत्तं पण सत्त सत्तं य 705 सवेवि पढमजामे 377 सत्तरिसयमुकीसें. 448 सोहिवि छुढेहिं सत्त व पंच व सिन्निं 683 सोहिपि जिणेहि 136 सत्तसहस्साणतै 437 ससमयपरसमयविऊ 230 सत्तार्णवैसहस्सों 611 सहसाकलंकदाणं सत्तावरोविराली 785 संका कंखा य तहा~ 411 सत्तावीससहस्सी0 383 संकियमक्खियनिक्खि0 298 874 847 Page #188 -------------------------------------------------------------------------- ________________ 179 संकोइय संडासा 376 साहू य साहुणीओ 870 संख कवड्डय गंडोल 790 | सिजंस बंभदत्तो .. 138 संजोयणा पमाणे 315 सिहंसाइजिणाणं 577 संघयणं संठाणं 28 सिजाए संठियागं 271 संघो काउस्सग्गं 510 सिज्जादाणप्पभावेण 270 संती कुंथू य अरो 559 सिद्धमि जंबूनामे .. 490 संपाइमरयरेणू 215 सिरिउसहसेण पहु 604 संथारुत्तरपट्टो 213 सिरिउसहसेनपहु 174 संभवजिण पउमाभो 442 सिरिरिसहसोयले . . . 466 संवच्छरमुकोसो 264 सिरिवीरजिगवरंमि 529 संवच्छरेण भिक्खा 134 सिरिसेण मिहुणसुर0 72 संवच्छरेण होही 119 सिहवह निव सबढे संवट्टमेहकयली 97 सीयले खुड्डए कण्हे 733 संसट्ठमसंसट्टा 323 सोलगाणं सहस्सा साकेयकोसलागय0 46 सीसोकंपिय मूई 688 सामिजिणो य सिवासो 58 सुग्गीवे दढरहे सायं उच्चागोयं 803 सुजसा सुक्या ऐरा 92 सायं उच्चागोयं 804 सुत्तं अब्भुट्ठाणं 371 सारस्सयमाइचा । सुत्ते अत्थे कुसला सावत्थी उसमपुरं सुचे अत्थे भोयण 261 साहम्मियाण वच्छल्लं 426 सुत्तेण चोइओ.. 893 साहारणओसरणे 164 मुदसणा मुप्पभा (48) साहारण पत्तेया 783 सुमैत्थ निचभत्तेण साहारणं च तैयं 646 सुमंगला जसवई, 540 साहुसाहुणीभणनपसंगा (57) सुयसायरो अपारो साहूर्ण रयणीए 771 सुरहे दुभिक्खं Imelinluetti 88 401 501 Page #189 -------------------------------------------------------------------------- ________________ 180 211 829 293 450 582 75 सुहझाणपसत्यमणो सुहपडिबोहो निद्दा सूओयणस्स भरियं सूरे अणुहिएच्चिय सूरे सुदंसणे कुंभे सूसमारओ बीओ सूसमदूसम तइओ सूसममूसमारओ सूसमसूसमभावं सेणावै गाहावै सेणावै गाहावै सेणिओ पसिद्धो सेणिय मुपासपुट्टिल सेयवियावि य नयरी सेसा पच्चक्खाणा सोइंदिएण एवं सो जयौ थूलभद्दो 686 सो पुण इह विन्नेओ 825 सोलस इमे कसाया सोलस उग्गमदोसा सोलस पुबविदेहे सोलस रायसहस्सा हकारः 16 हरियाल मणोसिल0 11 हरिवसकुलुप्पत्ति0 13 हरिसेणो नमिकाले 549 हवै पयावैबंधो । हा दुहु कयं हा दुछ (103) | हास रई अरई भय 477 हेमवय हरिसवंसि होइ छउमत्थकेवलि 772 होइ पमाणाइयं 361 होही चंडालकुले 522 होही मल्लीदेवो 340 465 560 861 830 50 697 / 256 499 इति श्रीविचारसारगाथानामकारादिक्रमः BRARRRRRRRRRRRRRRRRRRH 1+ श्रीजैनाम्बुद-चित्कोषः 2 Page #190 -------------------------------------------------------------------------- ________________ माण भीआगमछपाचनासां मदद. मुंबाई. 2. 1000) एक हजार उपरांत भरनाराभोनां नाग. रकम आकसूत्रमा नाम गाम पाकी.* के 2200 भीआचारांगजीमां वोरा जेसींगभाइ डोसामाइ हस्ते वोरा लखमाइ कीशोरदास मेसाणा.. 11001 सूयगडांगजीमां शेट नगीनदास जीवणजी नवसारी.. 4200 श्रीभगवतीजीमां (प्रथमभागमां) शेठ उत्तमचंद मूलचंद तथा शेट अमेचंद मूलचंद 4200 श्रीभगवतीजीमां द्वितीयभागमा श्रीगोडीजीमहा राजना देरासरनी पहेडी सरासी 1250 श्रोशावाजीमां शेट उत्तमचंद खोमचंद पारण.. 1200 , सवेरी मगनभाइ मतानंद सुरत. 1015 प्रश्नव्याकरणमां शेठ मंजुभाइ तलकचंद सुरतवंदर. 1015 3726 आवश्यकजीमां बाबु चुनीलालजी पन्नालालजी * झवेरी मुंबाइबंदर.. 3501 पनवणा श्रीकपडवंजना संपतरफयी प्रथमांश: पारी-मोटाभाइ कल्याणचंदनी पेटीमाथी ज्ञानखाता मारफत परी चालामाइ दलसुखभाइ रु. 2331. चौदमुपननी उपजना. रु. 1170 कपडदन. . 1800 नंदीजीयां शेट प्रेमचंद रायचंद सुंनाइवंदर. . 1755 ओपनियुक्तिमांजैनविद्याशालावरफथी मुबाजी रखनंद जयवंद अमदावाद. 2851 सूर्यपनतिसरयां झवेरीभगवानदास होराचंद बाइबंदर.. * 4200 भगवतीजी बीजाभागमां वाचनावगरेनी वोलीना 10 म्होटोटोनोवाला पालीयणा. Xiang Yao Xue Deng Deng Xiu Hui Ai Fa Jing Zhu Bian Bian Bian >> Deng Xue Bian Da Zhong Gong