Page #1
--------------------------------------------------------------------------
________________ 6 kooc 70 3 hS SEE Tnee Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #2
--------------------------------------------------------------------------
________________ अथ शौनकोक्तं चरणगृहपरिशिष्टं सभाष्यं प्रारभ्यते ॥ नत्वा श्री मुमेशं च गणेशं श्रीयुतं गुरुम् ॥ शाखादेरिदमाख्यानं क्रियतेऽन्वेष्य यत्नतः ॥ 1 ॥ यथाऽनादिर्हरिः ख्यातो निदानं जगतां परम् ॥ तथा वेदोऽपि शास्त्राणां स्मृत्यादीनां महाशयः ॥ 2 ॥ तमगाधं च को वेत्ति विस्तीर्णत्वं विनेश्वरम् ॥ तस्मात्सङ्गेपतो बच्ये वैदिकादिमुदे मुदा ॥ 3 ॥ डोमित्येकाक्षरं ब्रह्म नादबिन्दुकलात्मकम् । विदेवत्वं त्रिमात्रं च स्फुटं विष्णुसनातनम् ॥ 4 ॥ तं सर्वतं जगत्सेतुं परमात्मानमीश्वरम् ॥ वन्दे नारायणं देवं निरवदां निरञ्जनम् ॥ 5 ॥ कृष्णद्वैपायनं वन्दे गुरु वेदमहानिधि - m ॥ येन चरगाव्यूहेषु शाखाभेदमितं कृतम् ॥ 6 ॥ सच्छिष्यं शौनकगुरुं वेदजं लोकविश्रुतम् । नत्वा तु शाकलाचार्य्यं तथैव चाश्वलायनम् ॥ 7 ॥ एवं परम्पराप्राप्तं बालकृष्णं महागुरुम् । यस्य प्रसादाद्व्याख्यामि चरणव्यहसतकम् ॥ 8 ॥ अथातश्चरणव्यूहं व्याख्यास्यामः ॥ 1 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat * www.umaragyanbhandar.com
Page #3
--------------------------------------------------------------------------
________________ चरणन्यूह परिशिष्टभाष्ये । अथशब्दो मङ्गले प्रस्तावे च । अथशब्दः पूर्वमेव मङ्गलार्थ इत्यर्थः । अतो हेत्वर्थः । वेदरांशेः पारायणचतुर्विभागाच्चरण उच्यते । तस्य व्यूहः समुदायः । चतुर्वेदानां समुदायं व्याख्यास्यामैत्यर्थः । कथमेकवेदः । तदुक्तमारण्यके "सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राणा एव प्राण ऋच एवं विद्यादिति "तस्य चतुर्विभागाः कृताः । तथा चोक्तं द्वादशस्कन्धे षडाध्याये भागवते । तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैः प्रभुः । सव्याहृतिकात्मोङ्कारांश्चातुर्होत्र विवक्षया ॥ 1 ॥ पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन्ब्रह्मकोविदान् ॥ ते तु धर्मोपदेष्टारः खपुत्रेभ्यः समादिशन् ॥ 2 ॥ ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः । चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ॥ 3 ॥ चीणायुषः चौणसत्वान्दुर्मेधान्वौक्ष्य कालतः । वेदान्त्रह्मर्षयो व्यस्य न्हदिस्थाच्युतनोदिताः ॥ 4 ॥ अस्मिन्नप्यन्तरे ब्रह्मखर्गत्वाल्लोकभावनः । ब्रह्मेशा लोकपालैर्वाचितो घ र्मगुप्तये ॥ 5 ॥ पराशरात्सत्यवत्या मंशांश कलया विभुः ॥ अवतोर्णो महाभाग वेदं चक्रे चतुर्विधम् ॥ 6 ॥ ऋगथर्वयजुःसाम्नां राशोकनृत्य वर्गश: चतस्रः ॥ संहिताश्च के सूत्रे मणिगणा इव ॥ 7 ॥ तासां स चतुरः शिष्यानुपाहूय महामतिः ॥ एकैकसंसितां ब्रह्मनेकैकस्मै ददौ विभुः ॥ 8 ॥ पैलाय संहितामाद्यां बहृचाख्यामुवाच ह । / वैशम्पायनसज्ञाय निगदाख्यां यजुर्गणम् ॥ 6 ॥ साम्नां जैमिनये प्राह तथा cchando Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #4
--------------------------------------------------------------------------
________________ प्र्थ्माक्न्न्द्दिका। गसंहिताम् । / अथर्वाङ्गिरमा नाम स्खशिष्याय सुमन्तवे । / 10 / पैलः स्वसंहितामूचे इन्द्रप्रमितये मुनिः। बाष्कलाय च मोऽप्याह शिष्येभ्य: संहितां स्वकाम ॥ 11 ॥ चतुर्दा व्यस्थ बोध्याय याज्ञवल्क्याय भागव । पराशगयाग्निमिवे इन्द्रप्रमितिरात्मवान् । / 12 ॥ अध्यापयत्संहितां खां माण्ड केयषिं क्विम्॥ तम्य शिष्यो वेदमित्र: मीभादिभ्यऊचिवान् । / 13 / / शा. कल्यस्तत्सुतः स्वां तु पञ्चधा व्यस्य संहिताम् । / वास्यमौङ्गल्यशालीयगोसत्यशिशिरेष्वधात् । / 14 / / नातूकण्यश्च तच्छिष्यः सनिरुतां स्वसंहिताम् । / व्यलोकपैङ्गिपैलालविरजेभ्यो ददौ मुनिः ॥ 15 ॥ बाष्कलिः प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम् ॥ चक्र वालाय निर्भज्य कासाराश्चैव तां दधः ॥ 16 ॥ बह चा: संहिता घेता एभिब्र्ह्म्र्स्सिभिताः॥ श्रुतच्छन्दसां व्यासं मर्वपापैः प्रमुच्यते ॥ 17 ॥ अस्यार्थः । व्यासापैलः संहिता पदक्रमं च त्रिविधरूपं पठित्वा इन्द्रप्रमितये बाष्कलाय च ददौ इन्द्रप्रमितिश्चतुर्धा जटान्तं व्यासं कृत्वा svasutAya'mANDakeyAya बोध्याय यातवल्क्गय पराशरायाग्निमिवे च ददौ । मामर्3a केयस्थशिष्यो वेदमित्वम्तस्य पुत्रस्य: सौभर्यादिभ्यस्तैः खसुताय शाकल्याय ददौ । शाकल्यः संहितापदकमजटादण्डरूपं च पञ्चधा व्यामं कृत्वा बात्स्य मुगलशालीयगोसत्यशिशिरेभयो द्दी। शाकल्यशिष्यो जाबकण्यः सनिरुतां संहितां व्यलोकपैडिपैलालविर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #5
--------------------------------------------------------------------------
________________ ghrnnvyuuhprishissttbhaaye| jebhayo dadau / पूर्वोक्तबाष्कलपुत्री बाष्कलिः पूर्वोक्ता मर्वशाखामा उद्धृत्य वालखिल्याख्यसंहितां चक्र तां नाम्नो वालखिल्यमंहितांवालायर्यानप्रभृतयोऽधीतबन्तः ॥ इति पदेषु संहितात्वमितिकरणबेष्टन, उदात्तस्वरितस्वराणां सिद्धिः, एतच्छंन्दमां व्यासं विस्तार श्रुत्वा सर्वपापैः प्रमुच्यत इत्यर्थः । तथा च विष्णुपुराणे । ब्रह्मणा चोदितो व्यासो वेदान्यस्तु प्रचक्रमे ॥ अथ षिष्यात्म जग्राह चतुरो वेदपारगान् ॥ 1 ॥ ऋग्वेदश्रावकं पैलं सजग्राह महामतिः ॥ वैशम्पायनोनामानं यजुर्वेदस्य चाग्रहीत् ॥ 2 ॥ जैमिनि: सामवेदस्य तथैवाथर्ववेदवित् । सुमन्तुस्तस्य शिष्योऽभूद्वेदव्यासस्य धीम्त्ः॥3॥ तथा च यद्यसूत्रम् ॥ सुमन्तुजैमिनि वैशम्पायनपैलसूत्रभाष्यभारतमहाभारतधर्माचार्याइति । जानन्ति बाहवित्यारभा माण्डुकेया इत्यन्तं मागडूकगणसमुदायः । गा! वाचनावोत्यारभाशासायनमित्यन्तेन शालायनगणः । एतेषां कौषी. तकोब्राह्मण्यमारण्यक शाढायनसूत्रं चैति । ऐतरेय इत्यारभाश्राश्वलायनान्ता माखलायनगणाः । e. षामैतरेयब्राह्मणमारण्यकमाश्वलायनसत्वं चेत्य्र्थ्ः॥ तच यदक्त चातुर्विद्य चत्वारो वेदा विज्ञाता भवन्ति ॥ 2 ॥ अस्मिन् ग्रन्थे यदुक्तं चातुर्विधं तेऽत्र चत्वारो बेदा विज्ञाता bhavanti ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #6
--------------------------------------------------------------------------
________________ प्रथमाकण्डिका । ऋग्वेदो यजुर्वेदः सामवेदोऽथववेदश्चेति ॥ 3 ॥ इति स्पष्टार्थ: / "वेदा हि यज्ञार्थमभिप्रवृत्ताः । तथा च विष्णुपुराणम् । पाद्यो वेदश्चतुष्पादः शतसाहनसंमितः । ततो दशगुणाः कृत्स्नो यज्ञोऽयं स कामधुक ॥ 1 ॥ अवैव मत्सुतो व्यास assttaaviNshtime'ntre|| वेदमेकं चतुष्पादचतुर्धा व्यभजत्प्रभुः ॥ 2 ॥ अस्यार्थः । पाद्यो वेदो वेदविभागात्पूर्वकानीतो वेदश्चतुष्पादः ऋगादिचतुष्टयसमूहरूप: / शतसाहससम्मितः । दश दश त्तच्छतं दशशतानि "तत्माहसं तत्समिति श्रुतेः । प्न्न्त्स्याक्ः। "अनन्ता वै वेदा इति shruteH। ततो वेदात्प्रवृत्तः कृत्स्नोऽयं दशगुण: / द. शविधः । "स एष यत्तः पञ्चविधोऽग्निहोत्रं दर्शपौर्णमासौ चातुर्मास्यानि पशः सोमैति श्रुतेः । तथा च "पन्च वा एते महायत्ता इत्युपक्राम्य ब्रह्मयत्नो देवयत्तः पितृयज्ञो भूतयतो मनुष्ययत्तैति श्रुतैश्च । वैतानिका गाश्च दशयत्ताः । अत्रान्तरे वैवखतमवन्तरे अष्टाविंशतिमे हापरयुगे इति शेष: / मत्सुतो व्यामः कृष्णपायनश्चतुर्धा व्यभजत् । ऋग्वेदादिरूपेण चतुर्धा विभक्तवान् । पाकयत्तासिविधाः । पवरह्यम् । "हुता अग्नौ इयमाना अनग्नौ प्रहुता ब्राह्मणभोजने ब्रह्मणि हुताइति । अव दृत्ति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #7
--------------------------------------------------------------------------
________________ crnnvyuuhprishissttbhaassye| कृत । हुता अग्नौ हूयमाना हविष्यस्य जुहुयादित्येवमादयो हुताः । अनग्नी क्रियमाणा अथ बलिहरणमित्येवमादय: प्रताः । ब्राह्मणभोजनं यथास्ति ब्राह्मणान्भोजयित्वेति ब्रह्मणि हुताः इति । नित्याव्यासो ब्रह्मयत्तः पारायणं च । अव गृह्यसूत्रम् । ब्रह्मयत्तखण्डे । यहचोऽधीते पय आहुतिभिरेव तहेवतातर्पयति यद्यषि वृताहुतिभिर्यत्मामानि मध्वाहुतिभिर्यदथर्वाङ्गिरसः सोमाहुतिभिर्यवाहणानि कल्पान् गाथा नाराशंसोरितिहासपुराणा नौत्यमृताहुतिर्यदृचोऽधोते पयस: कुल्या अस्य पितनवधा उपक्षरन्तौति ॥ तत्र ऋग्वेदस्याष्टौ स्थानानि भवन्ति ॥ 4 ॥ तत्व ऋग्वेदस्याष्टभेदा भवन्ति शाकलबाष्कलो ऐतरेयब्राह्मणोरण्यको 4 शाङ्गायनमाण्डूको 6 कोषोतकोब्राह्मणारण्यको 8 अन्येऽष्टभेदा यथा "वेदा विकृतिशाखाश्च भेदस्तु विविधस्तथा ॥ पृथडाना विधानेनव्यासन कथितं पुरा । इति । अत्राष्टभेदेनाष्टस्थानेन वा विकृतिया। विकृतिस्तु अग्रे वक्ष्यामः तस्माद्ब्रह्मयज्ञार्थे पारायणाथें च ग्वेदस्थाध्ययनं कर्त्तव्यम् । ततश्चतुष्पदेन वक्ष्यति । चर्चा श्रावकश्चर्चकः श्रवणीय Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #8
--------------------------------------------------------------------------
________________ prathamAkaforat | पारः // 5 // I 1 चर्चाअध्ययनम् / तत्र श्रणादिसूत्रे / चिन्ति पूनिकथि कुम्बि चर्चश्च / एभ्योऽस्त्रियां भावादौ / चिन्ति स्मृत्याम् / पूजि पूजायाम / कथि वाक्यप्रदन्धे / कुम्बि बाच्छादने / चर्चाध्ययने / चुरादय इति / अष्टाध्यायीसूत्रे तात्वोष्ठपुटव्यापारेण शब्दस्य श्रवणं क्रियते सा चर्चा / तदध्ययनस्य श्रावको गुरुः / तस्य चर्चकः शिष्यः / श्रवणौयपारः श्रवणौयो वेदः तस्य पारः समाप्तिः / इति चतुष्पदेन अध्ययनं सूचितम् / श्रग्रे चतुष्पदेन चत्वारि पारायणानि सूचयति / तत्पारायणं द्विविधं प्रकृति विकृति रूपम् / की प्रकृतिः / का विकृतिः / प्रकृति: संहिता सा द्विविधारूढा योगा / रूटा यथा "अग्निमीडे पुरोहितमिति / योगा यथा श्रग्निमोडे / ईडे पुरोहितम् / इति शौनकोयप्रातिशाख्यद्दितीयपटले उब्वटभाष्यका रेण व्याख्यातम् / अथ चतुष्पारायणं यथा // क्रमपारः क्रमपदः क्रमजटः क्रमदण्डश्चेति चतुष्पारायणम् // 6 // क्रमशब्द उभयसंहिता वाच्यः / स कथम् / अनुलोमविलोमाभ्यां त्रिवारं हि पठेत्क्रमम् / विलौमे पदवत्सन्धिरनुलोमे / यथाक्रमम् / यथाक्रमं यथा सं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #9
--------------------------------------------------------------------------
________________ चरणव्यूहपरिशिष्टभाष्ये / हिता इत्यर्थः / अन्यच्च / वर्णक्रमः / अक्षरसमानाय एवेत्यारण्यके / कथमभिष्टयादित्यक्षरश: / चतुरक्षरशः / पच्छः / अईर्चशः / ऋकश: / ति ब्राह्मणम् / भूयांसि तु समानानात् व्यञ्जनमा तु त. त्तस्याभिधानस्थ भवतीति नैताः / क्रमः संहितावाची कथम् / पदप्रकृति: संहितेति निरुतवचनात्सा क्रमरूपा इत्यर्थः / क्रमपदः क्रमः संहिता तस्याः पदानि / इति हे प्रकृतिपारायणे द्वे विकृतिरूपे / बिकतिरष्टविधा भवति / तच्च / जटा माला शिखा रेखा ध्वजो दण्डो रथो धनः / अष्टौ विक. तयः प्रोक्ताः क्रमपूर्वा महर्षिभिरिति / आस मध्ये जटा दण्डयोः प्राधान्यम् / तत्कथम् / जटानुसारिणौ शिखा / दण्डानुसारिणी माला लेखा ध्यजो रथश्च / धनस्तूभयानुसारित्वात् / अस्या नियमवाक्यानि व्याडौकतजटापटले उदाहरणानि च / तब जटावाक्यम् / क्रमे यथोक्त पदजातमेव हिरण्यसेदत्तरमेव पूर्वम् // अभ्यस्य पूर्व च तथोत्तरे पदेवसानमेवं हि जटाभिधीयते // 1. // अस्यार्थः / क्रमे यथोक्तोसति "क्रमो भ्या" मित्याद्युक्ते क्रमप्रकारे पदजातं पदहयं वा पदत्रयं वा हिवारमन्यसेत् / हिवारं पठेत् अभ्यासप्रकारः / उत्तरमेव पूर्व क्रमवत्यदेयं गृहीत्वा पूर्व नाम प्रथमं उत्तरपदमभ्यसेत् / तत उत्तरपूर्वपदयोः सन्धानहारा पूर्व हिरभ्यस्योत्तरे पदेऽवसान एवं प्रकारेबाध्ययनं जटाभिधीयते ka Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #10
--------------------------------------------------------------------------
________________ प्रथमाकण्डिका / ध्यते / हौति निश्चयार्थम् / उदाहरणन्दर्शयति / अग्निमीडईडेग्निमग्निमौर्ड, ईडे पुरोहितं पुरोहितमौड' ईडे पुरोहितम् / इत्यादि जेयम् / अथ दण्डलक्षणम् / नाममुक्त्वा विपर्यस्य पुनश्च क्रमसत्तरम् / अई देवमुक्तोऽयं कामदण्डोऽभिधीयते / उदाहरणं यथा / अग्निमोडे / डेग्निम् / अग्निमोडे / ईडेपुराहतम् / पुरोहितमोडग्निम् / दूत्यादि जयम् / पथमाला लक्षणम् / ब्रूयाक्रमविपर्यासावईच म्यादितोऽन्ततः / अन्तं चादि नयेदेवं क्रममालेति गीय्ते। माला मालेव पुष्पाणां पदानां ग्रन्धिनी हि सा॥ मावत्तन्ते त्रयस्तस्यां कामव्युत्क्रमसङ्कमाः / अथ शिखालक्षणम् / पदीत्तरां जटामेव शिखामार्याः प्रचक्षते / अथ रेखालक्षणम् / क्रमाद्दिविचतुष्पञ्चपदकाममुदाहरेत् / पृथक्पृथग्विपर्यस्य लेखामाहुः पुनः क्रमा. t // अथ ध्वजलक्षणम् / ब्रूयादादैः क्रमं सम्यगन्तादत्तारयेद्यादि / वर्गे च ऋचि वा यत्र पठनं स ध्वजः स्मृतः / अथ रथलक्षणम् / पादशोऽवच्चंशो वाऽपि सहोत्या दण्डवट्रयः / अथ धनलक्षणम् / जटासत्ता विपर्यस्य तत्पदानि पुनः पठेत् / पयं धन प्रति प्रोक्तः इत्यष्टौ विकृतीः पठेत् / अन्यच्च घनस्य हितोयलक्षणम् / अन्ताक्रमं पठेत्पूर्वमादिपर्यन्तमानयेत् / पादिकामं नयेदन्तं धनमाहुर्मनीषिणः / इत्यष्टविकृतिलक्षणान्युक्तानि अध्ययने संहितापारायणम् / / पदपारायणम् / 2 / नटापारायणम् / / क्रमदण्डमा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #11
--------------------------------------------------------------------------
________________ crnnvyuuhprishissttbhaaye| रायणञ्च । 4 / एतत्यारायणचतुष्टयमित्यर्थः ॥ एतेषां शाखाः पञ्च' विधाभ वन्ति ॥ 7 ॥ एतेषां वेदपारायणानां पञ्च शाखा भवन्तीत्यथः ॥ ताः काइत्यत आह ॥ शाकला बाकला आखलायनाः शाहायना भाण्डूकायना श्चेति ॥ 8 ॥ इति प्रसिद्धाः ॥ तेषामध्ययनम् । तेषां भावलायनीयादिशाखानां समानाध्ययनं सूचयति ॥ अध्यायाश्चतुःषष्टिर्मगडलानि द shaivtu॥6॥ अध्यायाचतुःषष्टिः । अग्निमौले । पयं देवायेत्यादि चतुःषष्टिरध्यायाइत्यर्थः । मण्डलानि दशैव तु । अग्निमोले। कुषुम्भक इत्याद्युपाकर्मप्रसिद्धानीत्यर्थः ॥ एकश्च एकवर्गश्चैकश्च नवकस्तथाही वर्गों तु वचौ यो न्यूनं टचशतं स्मृत्म्। वर्गाणां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #12
--------------------------------------------------------------------------
________________ प्रथमाकण्डिका । परिसङख्यातं हे सहस्रे षडु. त्त्रे। ऋचां दश सहस्राणि ऋचां पञ्च शतानि च । ऋचामशौतिपादश्चैतत्पारायणमुयते ॥ 1 ॥ इति शौनकीये चचरणव्यूहपरिशिष्टे प्रथमा क्गिद्द्कास्माप्ता॥ ___ वर्गादि बाक चान्ता: सङ्ख्या वालखिल्यविना जेया। Sar3अप्तरसहसहयवर्गादत्यर्थ: / सहसमेकं मुक्तानां निर्विशकं विकल्पितम । दशसप्तसु पश्यन्ते सप्तदशाधिकसहस्रसतानौत्यर्थः । सयातं वै पदक्रम e. कशतसहस्रं वा हिपंचाशत्सहस्रार्धमेतानि चतुर्दश वासिष्ठानामितरेषां पञ्चाशौति: / एकलक्षदिपञ्चाशत्महसपञ्चशतचा हंश, वामिष्ठानाम् । 152514 / वासिष्ठगोत्रीयाणां "इन्द्रोतिभिरेकमप्ततिपटात्मको वर्गो नास्ति । इतरगोत्रीयाणां पञ्चाशीत्यधिकपदानीत्यर्थः । 85 / अथ वालखिल्यमहिता पदसङ्ख्या च्यते । लकं तु विपञ्चाशत्महखं शतसप्तकम । प.द्वानि च हिनवतिः प्रमाण शाकलस्य c।1। एकलक्षविपञ्चाशत्सहस्रसप्तशतहिनतिश्चाधिकानि पदा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #13
--------------------------------------------------------------------------
________________ चरणव्यूहपरिशिष्टभाष्ये / नौत्यर्थः / 15371.2 / पदानि बालखिल्यस्य द्यकस. ह्याशतानि च / अधिकानि तु सप्तैव / 1207 / वर्गा अष्टादश स्मृताः। सप्ताधिकहादशशतानि पदानीत्यय: इत्याश्वलायनानामाशाङ्कायनानां तु वालखिल्य. सहितपदसयोच्यते / शाकल्यदृष्टे पदलचमेकसाईन्तु वेदे विसहसयुक्तम् / शतानि सप्तैव तथाऽधिकानि चत्वारि चिंशच्च पदानि चर्चा / शाकल्यो माण्डकगण स्थ्ः|स्ण्हिता पदानि एकलक्षत्रिपञ्चाशत्महसूसप्तशत. चतुस्त्रिंशदधिकानि पदानीत्यर्थः / 153743 / पदानि बालखिल्यस्य रुद्रसङ्ख्याशतानि च / षट्पञ्चाशदधिकानि वगोः सप्तदशास्तथा / एकादशशतषट्पञ्चाशदधिकबालखिल्ये पदानौत्यर्थः / 1146 / अष्टपचाशत्यादात्मकत्रयस्य / यमृत्विजो वर्गो नास्ति / न तु हविष्यान्तीयसूक्त हे समीचउवर्गे त्रिऋचानन्तरमेक एवाग्निई k / यमृविजो क / खिलरूपेण पठन्ति / ज्योतिष्मन्तमचाभावः / ऋक्वयस्य तेषामन्ते पदाभावत्वात् / अन्ते वर्गसमाप्तौ यावन्मावरचं पठन्ति / एवं वे समीचौति षड्चो वर्ग: / पाश्वलायनानां चतुद चात्मको वर्ग: / इत्याश्वलायनशाशायनशाखयोर्भेददूत्यर्थः / यस्य मन्त्रस्य पदाभाव. स्तस्य खेलिकत्वं सिद्धम् / तहिं व्यम्बकं यजामह i. ति मन्वस्य पदाभावात्तस्य खइलिकत्वं सिद्धम् / न हि उमा नागात् / उपलेखायां यम्बकं प्रथमं भद्रन:प्र. जायते ऋतं चेति पदक्रममिममुपयामि गौतमईन्तेइ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #14
--------------------------------------------------------------------------
________________ प्रथमाकण्डिका / पदम् / सम्मात्यदकाले क्रमकाले च पठन्ति / "क्रमो द्वै पदश" इति वचनात् / पत्र हितोयपदं नास्ति ऐइर्चान्त्स्माप्नात्। क्रमाभावस्तस्मात्पदकाले क्रमकाले पठनं सएव पदकम दूत्यर्थः / क्रमकाले तु वेष्टनं कर्तव्यं चतुर्विंशत्सहस्राणि / पल्ले गावे च दीर्घत्वे पाकारे सानुनासिके // त्रिचतुष्पचक्रमे पाईर्चान्ते च वेष्टयेत् / क्रमेणोदाहरणानि ज्ञातव्यानि / "सुषुमायातम् / मो षणः / वाजेषु सा shirbhv। आ उपानसः / न्याविध्यदिलौशस्य / अगादारैगुकृस्स्न्ना। निरुम्बसारम स्कृतोषसम् / अग्निमौर्3e ऋत्विजमित्यविजमिति / चतुर्विंशत्महस्राणि कमकाले घेष्टनानीत्यर्थः / 34000 / विखण्डानां सहस्राणि हाविंशत्पीडशीतरम् / षोडशोत्तरहाविंशत्महस्राणि दिखण्डानी. त्यर्थः / 32016 / चत्वारिंशत्सहस्राणि हाचिशतं चाक्षरसहस्राणि / चतुर्लक्षहाविंशत्महस्राक्षरागौत्यर्थः / 432000 / हाशितं चाक्षरसहस्राणीत्यर्थ. समाप्तेः पुनर्वचनमुक्तम् / अथ पारायणे परिमाणा उच्यन्ते / ऋचां दशसहस्राणि ऋचां पञ्चशतानि च / ऋचामशोतिपादश्च पारायणं प्रकौर्तितम् / e. तत्पारायणं वालखिल्यैर्विना सङ्ख्यातम् / वालखिल्या. नि पारायणे न मन्ति तदुच्यते / ऋग्वेदान्तर्गतवालखिल्यमेकादशसूक्तम् / 11 / सूक्तं 100 सप्तदशाधि, क 17 मित्यत्व ऋचा दशसहस्राणौत्येतत्सङ्ग्याव्यति. रिक्तानि वालखिल्यानौति प्रसिद्धिः / तत्र यत्नानुष्ठा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #15
--------------------------------------------------------------------------
________________ चरणव्यूहपरिशिष्टभाष्ये । ने ब्राह्मणे सूत्रे च श्रूयते । "वालखिल्या: शंसन्ति प्राणा वैवालखिल्या" इति । अभि प्र वः मुराधसमिति षड्वालखिल्यानां सूक्तोनामिति ब्राह्मणे पारण्यके । अथ बालखिल्याविहरेत्तदुक्तं षोडशिनेति सूवकारः श्रौतस्मातमर्वकर्मानुष्ठाने वालखिल्यप्रसिहिः । वेदपारायणे वनमित्यर्थः । शौनकाचार्यवचनात् । यथा प्रषाध्यायकुन्तपाध्यायनिविदाध्यायसुप ध्यायश्चेति तहालखिल्याध्यायैत्यर्थः । वालखिल्यसंहितासर्वानुक्रमणीयमन्वरूपीसद्ध्योच्यते । हिपचादधिकपञ्चशतदशसहस्राणौति 10552 / वालखिल्यव्यतिरिक्तरकाङ्ख्या तु । हिसप्तत्यधिकचतु:शतमन्त्रः सहस्रक 10472 / एतत्मया नित्या हिपटा नैमित्तिकदिपदासहित उक्तहवनाभ्यां समाना सा नित्या हिपदा । आसां सङ्ख्या उफ्लेखोयाम् । तच "साधुरसिक्न्यां सिषक्त न उरौ देवा विवेषांस्यया वाजं महिराघ पाया सुनेते ते देवाय रायकामः प्रति न स्तोमं स्वायुधासः पितुर्न पुत्व: स नोबाजेघु गावो न यथं पवख सोममन्दयन्निति तिस्रः परिसुवानो भिर्ये मा न: प्रत्यञ्चमर्कमनयच्छचउभिरिति हिपदैकपदा हाविंशतिस्तासां सप्तदश हिपदा 17 एकपदाः पञ्चति । हवनाध्ययने विपरीता सा नै. मित्तिकहिपदा ता पाह वर्गरूपेण । पश्वानतायं दश. रयिन दश । श्रोणान्दश शुक्रः शुराकां दश वनेम पूदिशाग्ने त्वन्नश्चत्वार्यग्ने भव षट् प्रशतु दश राजा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #16
--------------------------------------------------------------------------
________________ प्र्थ्माक्न्न्द्दिका। राष्ट्रानां दशक इंताव्य दश बबुरेका दश परिशधन्व दश तन्ते सोतारो हादशेमा नुकं चत्वार्यायाहि वनसा चत्वारोति नैमित्तिकतिपदा चत्वारिंशोत्तरशसमिति 140 / हबने एकैका अध्ययने हे हे मामामन्त्या एका उर्वरिता सा नित्या हिपदा । उक्तं च परिभाषायाम । विशिका हिपदा विराजस्तदईमेक. पदा हिहि पदास्तुचः स्माम्न्न्ति। आयुक्ष्वन्त्या हिपदैवेति । हिहि पदास्तचः समामनन्ति । यस्य सूक्तस्य हिहिपदाः समामनन्ति । ता ऋचोऽध्ययने चतुष्पदाः करवेत्यर्थः । श्रायुक्ष्वन्त्या हिपदैव मतस्यार्चा युजो या न भवति तास्त्वन्त्या नित्या दिपदैव । एवमध्ययने हावई गेव प्राधान्यमावीण्यईर्चायाः कथम । तत्रा. पि हावई वेका ऋचा । अईर्चा एका कर्तव्या प. ध्ययनसम्प्रदायबलात् । अनादेश अष्टाक्षराः पादाशचर्चाति परिभाषायाम् । अध्ययने वीण्यईचंगेव सम्पदायो नास्ति । असां परिमाणमाह । अग्निं होतारं पञ्च सहिशोनषडयं जायत पञ्च विखो विहायास्तिस्रोऽयं त्वं रथं पञ्च प्रतहोचे यं षडिन्द्रायाद्य प नः पञ्चेमां ते वाचं चत्वारि स नो नव्येभिर्वजमिन्द्राय हि द्यौः सप्त त्वया वयं षड्वर्म ह एका बनौति हि एका वा जुषः षट् स्तीर्ण पञ्चेमे वांसोमा एका दुमे ये ते सुवायवे का प्रसुव्येष्ठ षडति देवानां वर्जम् । सुषमायातं त्रीणि प्रप्रपूष्णश्चतुष्कमस्तु श्रौषट् चत्वारि शचीभि!वज्यं दृषंनिन्द्रपञ्च ये देवासो Shree Sudharmaswami Gyanbhandar-Umara, Surat a, Surat www.umaragyanbhandar.com
Page #17
--------------------------------------------------------------------------
________________ 16 चरणव्यूहपरिशिष्टभाष्ये । . बजे तवत्यं नर्यमेका सखे सखायमेकया ऋचा बी. ण्यतास्त्रीणि बौण्या ऋचा हवनीयाश्चतुवतिम येत्यर्डर्च ऋग्वने । अध्ययने अचंद्वयेन ऋगेका । अईर्चेनैकैव ऋघये कर्तव्य इत्यर्थः । एकर्चस्य केन्द्रयं विराट छन्दो विना कथं भवतीत्याशय तवोच्यते । विराट्छन्दः मर्वच्छन्दसि व्याप्तं वत्तते । u. तं चारण्यके । "चत्वारः पुरुषा इति व्याधः शरोरपुरुवश्छन्दःपुरुषोविंदपुसंषो महापुरुषैति । तस्यो णिग्लोमानि त्वचं गायत्री विष्ट मांसमनुष्टप ना. धान्यस्थि जगतौ पनिमज्जा प्राणो बृहतौति यान्येतानि विराट् चतुर्थान्येवम् हैवैवं विटुष एतदहः सर्वेश्छन्दोभिः प्रतिपन्नं bhavatIti"prApto भवतीत्यर्थः । "गायत्री पनीश्च व्यतिषजति गायत्रो वै पुरुषः पोङ्काः पशव" इति ब्राह्मणम् । अत्रोदाहरणम् । "पवस्व सोम मन्दयनिति तिस्रो नित्या हिपदा गायल्य" इति सर्वानुक्रमण्याम् । हिपाई पुरुषो वौयं त्रिष्टबिराड्भ्यामनयो विशयोबिपदयोरयं पुरुषः । अबोदाहरणानि । आवां सुने परिमन् । प्रत्यञ्चमकमनयन् । परिसुवानी गिरिः । जगतौ पादति । एवं सर्वव्याप्तो भवतीत्यर्थः । "छन्दोसि जत्तिर" इति श्रुतिः । तथा च शतपथब्राह्मणे "किञ्छन्दः कादेवता प्रतिष्टे" | यथा विष्णुः सर्वव्याप्तस्तथा बिराटछन्दैत्यर्थः । विराट् छन्दस्तु चतुष्पदा । बौख्यद्धयां पञ्चपदा व्र्त्ति। किं प्रमाणं tnocyte। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #18
--------------------------------------------------------------------------
________________ 17 प्र्थ्माक्गिद्द्का। "एकपात्यो हिपदो विचक्रमे हिपात्रिपादमम्मेति पश्चात् / चतुष्पादेति हिपदाभिस्वरे सम्पश्यन्पङ्कीरुपतिष्ठमानः" / एकपदा दिपदा नित्या द्विपातिपादमभ्येति / एकउभूता भ्व्न्तीत्य्र्थ्ः। अस्योदाह्र्न्न्म्। "अग्निं होतारं मन्ये. दसम् / याऊईया* कृ पा" | पग्रे अईर्चा "कृतस्य विवाष्टिमनुवष्टि. सपिषः" / ति विपदा / चतुष्पदा तु / य्खान्तायुम्। एकाईची विपदा / एकाचर्चा हिपदा / एका घटक पञ्चपदा अध्ययने / हिईइपदास्त्वच: समामनन्तीत्यत्र समपादग्रहणात् / असमानपादा बिरुवा तहि पतिच्छन्दः पञ्चपदा भवति तस्य द्वितीयभेदो विराट तस्मात्पञ्चपादत्वं प्राप्तम् / समपादा वा पसमपा. दो विराट् छन्दैत्यर्थः / पत्र श्रुतिः / "समौ चिहस्ती न समं विविष्टः सम्मातरा चिन्न समं दुहाते" इत्यनया कचा परिहारः / दक्षिणवामहस्तौ समौ कतत्वे असमाप्तावित्यर्थः / अथाध्ययने ऋक्सश्योच्यते / षणवत्यधिकचतुःशतदशसहस्राणोति / 10466 / ताः सहितनैमित्तिकदिपदाचत्वारिंशोत्तरशतसहितदशसहस्राणीति / 10566 / सजनानमुशनावदत्सूक्तस्य पञ्चदश.कीकृत्य पारायणे - क्सया / 1.580 / पचां दशसहस्राणि इति वचनस्य सङ्ख्या पूर्णा भवतीत्यर्थः / एका उर्वरिता सा "भदन्नो अपि वातयमनः" इति पादाधिपंचमनुक्रमणिकात्तिआवप्युक्तः / भटू पुन्छमित्यारख. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #19
--------------------------------------------------------------------------
________________ 18 चरणव्यूहपरिशिष्टभाष्ये / के / अथ सज्ञान सूक्तम / सज्ञान मुशनाऽवदत्सज्ञानं वरुणोऽवदत् / सञ्ज्ञानमिन्द्रश्चाग्निश्च सज्ञानं सविता वदत् / 1 / सञ्ज्ञानं न स्वेभ्यः सज्ञानमरणेभ्यः / सञ्ज्ञानमश्विना युवमिहास्मासु निय च्छताम् / 2 / यत्कक्षीवांसं वननं पुत्रो अङ्गिरसा मवे / तेन नोऽद्य विश्वेदेवाः सम्प्रियां समजीजनत् / 3 / संवो मनांसि जानता समाकृतिर्मनाममि / असौ यो विमना जनस्तं समावर्त्तयामसि / 4 / तच्छंयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये देवी स्वस्तिरस्तुनः स्वस्तिर्मानुषेभ्यः / ऊर्ध्वं निगातु भेषजं शन्नो अस्तु द्विपदे शं चतुष्पदे / 5 / नैहत्यं सेनादरणं परिवर्त्म तु यद्धविः / तेनामित्राणां बाहू हविषा शोषयामसि / 6 / परिवत्र्त्मन्येषामिन्द्रः पूषा च सस्रुतः / तेषां वो अग्निदग्धानामग्निमृठानामिन्द्रो हन्तु वरं वरम् / ऐषु नष्टषाजिनं हरिणस्य धियं यथा / p। श्रमित्रां एष त्वर्वाची गौरूपेज 8 प्राध्वराणां पते वसो होतर्वरेण्य कतो / तुभ्यं गायवमृच्यते / गोकामो अन्नकामः प्रजाकामौत कश्यपः / भूतं भषिष्यत्प्रस्तौति महब्रह्मकमतरं वह ब्रह्मकमतरम् / यदक्षरं भूतक्रतो विश्वेदेवा उपासते / 10 / महर्षिभिश्च गोप्तारं जमदग्निमकुर्वत / जमदग्निराप्यायते छन्दोभिश्चतुरुत्तरैः । 11 | राज्ञः सोमस्य भक्षेण ब्रह्मसा वीर्यावता / शिवा नः प्रदिशो दिशः सत्या नः प्रदिशो दिशः / 12 / जो गत्तेजो ददृशे शुक्रं ज्योतिः परी - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #20
--------------------------------------------------------------------------
________________ प्रथमाकण्डिका । गुहा । तदृषिः कश्यपः स्तौति सत्यं ब्रह्म चराचरम् ध्रुवं ब्रह्मचराचरम् । 13 / व्यायुषं नमदग्नः कश्यपस्य च्यायुषमगस्त्यस्य व्यायुषम् । यद्देवानां न्यायुषं तन्मेऽअस्तु यायषं । 14 / तच्छयोराणीमहे । 15 / इति मज्ञानसूक्तं पञ्चदशर्चात्मकम् । अस्य ग्रहणे प्रमागामाश्वलायनसत्तम । तच्च । "समानौव" इत्येका । तच्छंय्योरावृणीमह" इत्येकेति । तथा च शा. सायनसूत्रम् । "अथोपाकर्मोषधौनां प्रादुर्भाव हस्तेन श्रवणेन वाऽक्षतसक्तनां धानानां च दधिष्टतमिश्राणां प्रत्यचं वेदेन जुहुयादिति हैक आहुः सतानुवाकाद्याभिरिति वाऽध्यायाः याद्याभिरिति माण्ड केयोऽथ हम कौषीतकिरग्निमोडे पुरोहितमित्यका कुषुम्भकस्तदबौदावदस्त्व शकुने भट्मावद गणाना नमदग्निना धामन्ते विश्वं भुवनमधिश्रितं गन्तानो यजं यत्तियाः सुशमि यो न: स्लोभरमः प्रतिचक्ष्वविचक्ष्वारने याहि मरुत्सखा यते राजञ्छतं हविरि. तिव्यचास्तच्छय्योराटणीमहैत्येका हुतशेषोवि: प्रान्तीति"| पञ्चशाखानां पारायणं तच्छय्योराटगीमह ड्रत्यत्र समाप्तिरेकवेदत्वात् । उक्तञ्च । सापावलायनौ चैव माण्डूका बाष्कलस्तथा । बहूचा पषयः सर्वे पञ्चैते द्य कवेदिनः ॥ अथ पारायणो चर्चामङ्योच्यते । "एकर्चएकवर्गश्च एकचन व क्स्त्था"| एकच एकवर्गो जातवेदमहत्यर्थः । नवचं रकवर्ग:पापो हिछति । दौवर्गों तु य चौ ञयौ, हौ वर्गी प्रचावित्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #21
--------------------------------------------------------------------------
________________ चरणम्यूहपरिशिष्टभाज्ये / धः / अग्ने त्वन्नोऽअन्तमः / आयाहि वनसा सहे. ति / वयम्य शतं स्मृतम् / ऋचो वर्गाः सतमित्यर्थः / उदुत्यं चमसं नवमित्यादि / चतुर्क चां पवसप्तत्यधिकं च शतं तथा / चतुझ्चवर्गाः पञ्चसप्तत्यधिकशत मित्यर्थः / 175 / यदङ्ग दाशर्ष स्वमित्यादि, / पञ्चचं तु द्विशतकं महस्रं रुद्रसंयुक्तम् / पचर्चवर्गा एकादशाधिकहादशशतानौत्यर्थः / 1211 / अग्निमौले इत्यादि, / पञ्चचत्वार्यधिकं तु षडृचां तु शतवयम् / षडक्ट चवर्गाः पञ्चचत्वारिंशदधिकशतत्रय इत्यर्थः / 345 / अश्विना पञ्चरौरिषदूत्यादि, / सप्त चां शतं जेयं विंशतिश्चाधिका: स्मृताः / सप्तचवर्गा विंशत्यधिकशतत्वय इत्य. थः / 120 / यञ्चिद्धि सत्यसोमपा इत्यादि, / अष्टऋ. चां तु पञ्चाशत्पञ्चाधिकास्तथैव च / अष्टर्चवर्मा: पवाधिकपञ्चमतं इत्यर्थः / 55 / बन्द्रं विश्वाअवो. वृधन्नित्यादि, / एवं दशाधिकसहसहयवर्गा इत्यथः / 2010 / पक्षशाखासु निश्चिताः / पञ्चशाखानां पारायणे निश्चयेन वृत्यर्थः / वर्गाः सत्तानसूक्तस्य चत्वारश्चात्र मौलिताः / सन्तानसूक्तस्य चत्वारोवर्गाश्चात्र मिलित्वा दशाधिकसहसहयमित्यर्थः / एवं पारायणे प्रोक्ता ऋचां सङ्ख्या न न्यनतः / एवं पू. क्तिप्रकारेण वर्गस्य ऋक न्यनसङ्ख्येन दश स्य पञ्चक त्रीण्यईर्चस्थ कर्तव्येत्यर्थः एवं चतुर्दिन धपारायणेऽपि ज्ञेयम् / "समानौष इति" शाकलानां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #22
--------------------------------------------------------------------------
________________ प्र्थ्माक्न्न्द्दिका। "तच्छंय्योरिति" बाष्कलानामित्यत्र बाष्कल शाखाध्ययनमनुक्रमणिकारत्तावुक्तम् / "गौतमादौशिजः कुत्मा दीर्घतमेत्येव बाष्कलाध्ययनक्रमः" / अस्यार्थः / गौतमादौशिनः कुत्मः / उपप्रयन्तो / नासत्या. च्याम् / अग्निं होतारम् / इमं स्तोमम् / वेदिस्स्दे। एष बाष्कलक्रमैत्यर्थः / अचैवमुक्त उत्तममगडले नवके अनुक्रमविपर्यासः / तच्च / स्वादोरमक्षि सूनान्ते अभिप्रबः मुराधसम / प्र suzruta"miti सूताइयं पठित्वा / अग्नापायाद्यग्निभिरिति पठेत् / तत: आप ट्वाध्याये गौधयत्यनुवाको दशसूतात्मकः शाकलस्य / पञ्चदशसतात्मको बाष्कलस्य / ततोच्यते / गौई यति सूतानन्तरं "यथा मनौ माण्व्र्गौ। यथा मनो विवस्वति / उपमन्त्वा / एतत्ताइन्द्र / भूरिदिन्द्रस्य / इत्यन्तानि पञ्चसूक्तानि पठित्वा "पात्वागिरो रथोरिवेति" पठेयुः / अन्ते संसमित्सनामन्तरं पञ्चदशऋचात्मकं "सन्तानमुशनावदत्त .. य्योराणीमह" इत्यन्हों वेदसमाप्तिरिति बाष्कलशाखाध्ययनम् / एवमध्ययनाभावाच्छाखाऽभाव इत्यर्थः / सूक्तसहस्रसप्तदशाधिकात् पष्टौ सतानि बाष्कलस्याधिकानीत्यर्थ: / प्रति ते / युवं देवाः। यमन्विन: / इमानि वामिति चवारि वालखिल्यसतानां लोपैत्यर्थः / यस्ताग्विवेद चैवाप्यधौते स नाकपृष्ठ भनते ह शश्वत् / अस्यार्थः / यः तान् गर्यवित् वे. द, ततः हवन पारायणं च अधौते मः वेदिताध्येताच Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #23
--------------------------------------------------------------------------
________________ crnnbyuuhprishissttbhaassye| नाकपृष्ठ शश्वत्मदा भजते । ह प्रसिद्धौ । इतोऽम लोकमेत्यत तम्मान प्रच्यवत होत्यर्थः । अथ पारायणा फलं तदतमारण्यके । "यदि सन्धि विक्र्तयति तं निभ जस्य रूपमथ यच्छर्3e अक्षरे अभिव्यवहरति तत्पमस्याग्राउएवोभयमन्तरेगोभयव्याप्तं भवत्यनादकामो निभुजं यात्वर्गकाम: प्रटममुभयकाम उभयमन्तरेणेति" / अस्यार्थः । योः पदयोरक्षरयोऽपि सन्धिस्तस्य अविच्छेदाध्ययनं तन्निभुज संहिता. पाराय्न्न्मुच्य्ते। शुद्धे हे पदे अक्षरे वा सन्धिमकुर्वतोच्चारणं तत्परगां पदपारायणम् संहितापदास्यासुभान्यां व्याप्तमुभयमन्तरेण क्रमपारायणमित्यर्थः । तथा च सति विभिः कृत्वा स्वरावरं विजानाति मावामावां विभजते मा संहितेति । एवमेतां यो बेद सधीयते प्रजया पशभियंशमा ब्रह्मवर्चसेन स्वर्गेगा लोकेन सर्वमायरेतीति । तम्मानमारते द्वे पदै संहिता द्वे पदे स्वरश्च न सिध्यति । के पदे सिद्धे उत्तरारम्भः कतै न शक्यते । अतश्च पादाईर्च ऋक सूक्तासिध्यर्थं भगवता पाञ्चालन स्थापितानां पारायणकर्मणां क्रमपारायण मुत्तमं भवतीति चात्र श्लोकः । प्रागाथेन पुरा दानं दृष्ट्रावा क्रुद्दो महामुनिः । अर्थवन्तं क्रमं ब्रूयाद्देवतायाश्च शास्वत: / अत ऋग्यजुषां - हणं पदैः स्वरैश्चाध्ययन तथा विभिः । अतोऽपि - स्मादपि हेतोः क्रमः अर्थवान्भवति । क्रमेण कृत्वा ऋग्वेदपारायणे ऋचां हणं साधारणं bhavati । ida Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #24
--------------------------------------------------------------------------
________________ प्र्थ्माक्न्न्द्दिका। मित्थं सर्व पाठ इति । स्वरमात्रादिरूपेण निश्चयो भवति तथा यजुर्वेदपारायणे यजुषां बंहणं नाम साधारणं स्वरमानादिरूपेण दूदमित्थमेव पाठइति नियोभवति । इत्यतिदेशः इत्यलं प्रपञ्चेन । / अथ पारायण विधिः । प्रवादी कलशस्थापनातं म्हार्न्न्वे। तीर्थ देवालये गेहे प्रशस्ते सुप्रिस्स्क्ते॥ कलशं सुदृढं तत्व सुनिर्णित सुभूषितम् । / पुष्पपल्लवमा लाभिशचन्दनैः कुङ्कमादिभिः । मृत्तिकायवसम्मिशं वेदमध्ये न्यसेततः । 2 / पञ्चाशभिः कुशैः कार्यो ब्रह्मा pa5चान्मखस्थितः । नापित: स्थापितः कुम्भे चतुर्वाहुश्चतुर्मुखः । 3 / वत्मजान्वाकृतिर्वेदः उत्तराप्रैः कुशै: कृत्म्। ब्रह्मोपधाने दत्वा तं ततः स्वस्त्ययनं पठेत् । 4 / प्रतिष्ठा कारयेत्पश्चात्पूजाद्रव्यमथोच्यते । यत्तोपवीतं नैवेदां वस्त्रं चन्दनकुमुमैः । 5 / सग्धूपदीपताम्बलैरेतैश्चापि पितामहम् । ब्रह्मजतानमिति बा गायत्रया वा प्रपूज्य येत् । 6 / उपाध्यायं च सम्पूज्ययथ पाठं पठेत्ततः । ततो होमादि वक्ष्यमाणं कृत्वापठेदित्यर्थः । तवैव बौधायन: / स्थंडिलं कल्पयित्वाग्निमुपसमाधाय तं परिस्तोर्याज्येनैताभ्यो देवताभ्यो जुहोत्यग्नये सोमाय विश्वेभ्यो देवेभ्यो ब्रह्मणे ऋषिभ्यो ऋग्यो यजुभ्यः सामभ्यः श्रवायै मेधायै प्रज्ञायै धारणायै श्रियै हियै सावित सवित्रे प्रजापतये काण्डषयोग्नये kANDa'Saye विश्वभयो देवेभाः kANDa'RSibhAH सांहितोभयो देवताभाऽउपनिषडयो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #25
--------------------------------------------------------------------------
________________ चरणयूहपरिशिष्टभाष्ये । याज्ञिकोमो देवताभा उपनिषयो वारुणदेवताभा उपनिषयो हव्यवाहाय विश्वेभो वरुणेभोऽनुमत्ये स्विष्टकृते च पृथक् स्वाहाकारेण हुत्वा व्याहृति भिश्य हुत्वा पुनः परिषिञ्चति समाप्ते चैव यजुषा तपयति । अन्ते एताग्निसोमाद्या यजुषा पदेन सह तर्पयेत् । यद्दा "भूर्द्धवांस्तर्पयामि" इत्यादि यजुषा तप्रयित्वाऽन्यादी स्वर्पयेदित्यर्थः । महार्णवः । एवम्टग्वेदिनां kANDa'RSyAdivarja मास्विष्टकृतस्तेषां स्थाने शतर्चिभयो मध्यमेभो गृत्समदाय विश्वामित्राय वामदेवायालये भरद्वाजाय नमदग्नये गौतमाय वसिष्ठाय प्रागाथेभाः पावमानीभाः चुद्रसूतेभयो महानानभ इति ततो वेदादिमारभा सन्ततमधीयीतेत्याच भगवान्बोधायनः । पुनर्महार्णवे । श्रघातः पाराययविधिं व्याख्यास्याम श्रासमाप्तेर्ना श्रीयाद्यथाशक्तिं वा 'पः पयः फलान्योदनं हविष्यं मात्रमन्नमल्पं भुक्का तदाऽशेषमधौयौत ग्रामात्माच्या मुदीच्यां वा दिश्युपनिष्कम्याग्निमुपसमाधाय परिष्तौर्येमं प्रज्वाल्याच्येनैताभो देवताभो जुहोत्यग्नये सोमायेन्द्राय प्रजापतये बृहस्पतये विश्वेभ्यो देवेभो ब्रह्मणे ऋषिभाग्यजुभाः श्रद्धा ये मेषाय प्रज्ञार्य धारणाय sadasaspataya'numataye श्रियै हियै साविचैत्र सवित्रे प्रजापतये काऋषये सोमाय काण्डऋषये ऽग्नये काण्ड ऋषयो विश्वेभ्यो देवेभः काण्डऋषिभाः सहितौभप्रो देवतामा उपनिषतो याज्ञिकीभवो देवताभा upa Shree Sudharmaswami Gyanbhandar-Umara, Surat 24 * www.umaragyanbhandar.com
Page #26
--------------------------------------------------------------------------
________________ प्रथमाकण्डिका 'निषड्यो वारुणीभ्यो देवताभ्याउपनिषडयो i. व्यवाहाय विश्वभ्यो वरुणेयोऽनुमत्यै विष्टकृते च पृथक् स्वाहाकारेण हुत्वा व्याहृतिभिश्च पुन: परिषिञ्चति समाप्ते चैव यजुषा तर्पयतौति पन्ते e. ताग्निसोमाद्या यजुषा पदेन सह तर्पयेत । यहाभूईवास्तपइयामउत्यादियजुषा तर्पयित्वाऽग्न्यादीस्तयेदित्यर्थः । महार्णवः । एवमुग्वेदिनां kANDa'SyAdivarjamAviSTakRtasteSAM स्थाने "शतर्चिभ्य इत्यादिमहानानौम्यदूत्यन्तं प्राग्वत् । ततो वेदादिमारभ्य सन्ततमधीयोत नैतस्यान्तराऽनध्यायो नास्यान्तरा जननमेरो प्रशचि प्राशौचं नेत्यर्थः । नान्तरा व्याहरेन्द्र विरमेद्यावन्तमधीयोत । यावत्यर्यन्तं पठेत्तावत्पर्यन्तं न विरमन्नान्यच्च वदेदित्यर्थः । यदन्तरा विरमेत ती प्राणानायम्य प्रणवं वा प्रविधाय यावत्कालमधीयौत । तत: सनिशान्तरं सङ्गामारण्य सलिलं लोप्य परिदध्यात् । निशान्तरं सन्ध्यानिशादी लोप्य विहा. य समापयेदित्यर्थः । पादावन्ते च ब्राह्मणभोजनं द. क्षिणां च दद्यादिति महार्णवोक्तं विधानम ॥ पथ कमलाकरः । य एतेन विधिना वेदमधौयीतं सन्ततः पूतो वेदो भवति मनः शद्धिश्च भवति वेदरूपो भवतौत्यर्थः । हाभ्यां पारायणाग्यां ऋम्भिवाभोजन - हाधौतेऽन्तेभ्यः प्रमुच्यते विभिर्बहुभ्यः पतनौयपातभ्यः प्रदायां रेत: सिवा गङ्गाऽप्सु वनिमज्यश्व भवति चतुर्भः शूदानाभोजनात्स्त्रीसेवनाच पञ्चभि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #27
--------------------------------------------------------------------------
________________ चरणम्यूहपरिशिष्टभाष्ये । रयाज्ययाजनादग्राह्यग्रहणात् षह्निर्ब्राह्मणस्य लोहितकरणात्पशुहननात्सुवर्णस्तेयात्पतिसंयोगाच्च स प्रभिः प्राजापत्यस्य हौनचरणाद्यज्ञोपबन्धनाञ्चाष्ट भिश्चान्द्रायणगुरुतल्पगमनाद्रजखलागमनाच्च नवभिः सुरापानाद्दशभिः पुनर्जन्मेह जन्मकृतैः सर्वैः पापैः प्रमुच्यते स्वर्ग लोकं गच्छतीति । चग्निष्टोमादिक्रतुभिरिष्टं भत्रति । पितृन्त्वग~ लोकं गमयति । वेदाध्यायो सदैव स्यादपाप्मा सत्यवाक् शुचिः । यं यं कामं कामयते तं तं वेदेन साधयेत् । असाध्यं नास्ति यत्किञ्चिद्रह्मणो हि फलं महत् । ऋग्विधाने । आदा 26 r सावित्रा कर्म कुर्वीत शान्तये । पुष्टये पशुलाभाय धनलाभाय भूतये । एषा हि संहिता देवैः सब्रह्ममयौ निचत् उग्रेण तपसा दृष्टा विश्वामित्रेण धीमता । होमांश्च जपयज्ञांश्च नित्यं कुर्वीत वै तथा । सर्वकामप्रसिध्यर्थं परं ब्रह्मेदमुच्यते । एषा प्रतिलोमोक्का शत्रुपक्षविनाशिनी । अक्षरप्रतिलोमेयमभिचारेषु शस्यते । सर्वसंहितया प्रत्यृचं होम आज्येन तिलेन वा । " भाव्यं द्रव्यमनादेशे जुहोतिषु विधीयते" इति ब्राह्मोक्तेः । सर्वपापहरो होमस्तिलैः सर्वत्र शस्यते । इति विष्णुधर्मोत्तराञ्च । शातातपः । कृच्छ्रो देव्ययुतं चैव वेदपारायणं तथा । तिलहीमसहखं च सममेतच्चतुष्टयम् । इदं केवलम् । अन्त्येचान्द्रमसम । इति कमलाकरभट्टकृतो वेदपारायणविधिः समाप्तः । व्याख्या चरणव्यूहस्य पाद्यखण्डस्य 1 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #28
--------------------------------------------------------------------------
________________ द्वितीयाफण्डिका । 27 तेन वै। यथामति विरनिता महादेव प्रसादतः ॥ इति चरणव्यह परिशिष्टव्याख्यायां प्रथमखगड्स्य व्याख्या समाप्ता ॥ यजवदस्य षडशीतिभेदा भवन्ति तत्र चरका नाम हादश भेदा भवन्ति चरका आव्हरकाः कठाः प्राच्यकठाः कपिष्ठलकठाश्चारायणीया वारायणीया वार्त्तान्तवीवा खेताखतरा औपमन्यवः पातागडनीया मैत्रायणीयाश्चेति तत्र मैत्रायणीया नाम षड्दा भवन्ति मानवा वाराहा दुन्दुभाश्छगलेया हारिद्रवीया श्यामायनीयाश्चेति ते. षामध्यनं हे सहस्रे शते न्यने मन्त्र वाज्स्नेय्के। ऋग्गणः परिसङ्ख्यातं ततोऽन्यानि बजूषिच, अष्टौ शतानि सहस्रा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #29
--------------------------------------------------------------------------
________________ 28 चरणव्यूहपरिशिष्ट भाष्ये । णि चाष्टाविंशतिरन्यान्यधिकश्च पादमेतत्प्रमाणं यजुषां हि केवलं सवालखिल्यं सशुक्रियं ब्राह्मणं च चतुर्गुणं । तत्र तैत्तिरीयका नाम दिभेदा भवन्त्यउखेयाः खाण्डिकेयाश्चेति तत्र खाडिकेया नाम पञ्चभे दा भवन्ति कालेता शाट्यायनी हैरण्यकेशी भारद्वाज्यापस्तम्बीत्रेति तेषामध्ययनमष्टादशयजु:सहखाण्यधीत्यशाखापारो भ वति तान्येव द्विगुणान्यधीत्यपदपारो भवति तान्येव त्रिगु णान्यधीत्य क्रमपारो भवति षडङ्गान्यधीत्य षडङ्गविद्भवति । त्रिगुणं पठते यत्र मन्त्रब्राह्मगयोः सह यजुर्वेदः स विज्ञेयःशेषाः शाखान्तराः स्मृताः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #30
--------------------------------------------------------------------------
________________ द्वितीयाक्न्न्द्दिका। पथ हितोयखण्डं व्याख्यायते ॥ यजुर्वेदम्य षड. शौतिअंदा भवन्ति अब शाखाभेदो माद्यः । षट् पशौतिर्भदाइत्यर्थः । तव चरकानां हादश भेदा भवन्तीति स्पष्टार्थः । ते के भेदाः । च्र्काः। बाह्र्काः। कठाः । प्राच्यकठा: कपिष्ठलकठा: / चारायणौया । वाराय्न्नीया। वान्त्वेया। shvetaashvtraa| पोपमन्यवः । पातान्न्द्द्नीया|मैत्राय्न्नीयाति । मैत्रायणी. यानां केचित्मप्त भेदा भवन्ति इति वदन्ति श्यामा इत्यधिकं तदधिकमेव । मैत्रायणीयस्तु याजसनेयवेदाध्यायौ । मानवं कर्मसूत्रम् । तेषामध्ययनमष्टोत्तरशतं यजुः सहस्राण्यधौत्य शाखापारो भवति तेषामध्ययने हिचस्वारिंशदध्यायाः । अष्टशताधिक सहसमन्वा इत्यर्थः । तान्येव हिगुमान्य धीत्य पढपारो भवति । हिवारपठनात्पदपाराय गाफलं भवतीत्यर्थ: / तान्येव विगुणान्यधीत्य कमपारो भवति । विवारपठनाक्रमपारायफलं भवतीत्यर्थ: / पदक्रमाध्ययनं भवतीत्यर्थ: / षडङ्गान्यधीत्य षडङ्गविवति तानि कानि षडङ्गान्युच्यन्ते ॥ शिक्षा कल्पो व्याकरणं निरुक्त छन्दो ज्योतिषमिति षडङ्गानि । छन्दः पादौ तु वेदस्य हस्ती कल्पोऽथ पठाते । jyo Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #31
--------------------------------------------------------------------------
________________ चरणन्यूहपरिशिष्टभाष्ये । तिषामयनं चक्षुर्निरुक्त' श्रोत्रमुच्यते । शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्साङ्गमधीत्यैव ब्रह्मलोके म होयते । तथा प्रतिपदमनुपदं छन्दो भाषाधर्मो मीमांसान्यायस्तर्क इत्युपाङ्गानि तच परिशिष्टानि भवन्ति यूपलक्षणं छागलक्षणं प्रतिज्ञाऽनुवाकसङ्ख्याच रणव्यूहश्राद्धकल्पशुल्ब - कानिपार्षद मृग्यजूंषीष्टकापूरणं प्रवराध्यायोक्थशास्त्रक्रतुसङख्या निगमा यज्ञपार्श्व हौचकं प्रसवोत्थानं कूर्मलक्षणमित्यष्टादश परिशिष्टानि भवन्ति, तत्र कठानां योगा येन विशेषस्तचप्राचोदीचनैरृत्यवाजसनेया नाम पञ्चदश भेदा bhavanti jA 30 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #32
--------------------------------------------------------------------------
________________ द्वितीयाक्न्न्द्दिका। वाला बौडायना: कारावा माध्यन्दिनेयाः शाफेयास्तापनीयाः कपोलाः पौण्डरवत्सा आवटिकाः परमावटिकाः पाराशरा वैणया अवा बौधेयाश्चेति तेषामध्यनं सौक्तिकं प्रवचनीयाप्रचेति । मन्त्रब्राह्मणकल्पानामङ्गानां यजुषामृचाम् । षगणां यः प्रविभागज्ञः सोऽध्ययुः कत्स्न मुच्यत ॥ 2 ॥ शिक्षाटीनि षडभवन्ति, षडुपाङ्गान्यपि प्रतिपदा दितर्कान्तानि भवन्ति, तम्मिन्यजुर्वदे यूपलक्षणादि कूर्मलक्षणान्तान्यष्टादशपरिशिष्टसूत्राणि भवन्ति । एतेषां व्याख्यानान्यग्रे वक्ष्यामः । तत्र प्राच्योदोच्यां नैऋत्यां नि त्यस्तत्व वाजमनेयानां पञ्चदशभेदा भवन्ति । प्राच्य उदीच्य नै त्यषु तिसृषु दिक्ष वाजसनेयवेदोत्पत्तिरग्रे वक्ष्यामः । इतरदेशेषु वेदशाखयोर्षि. भाग उच्यते । तच्च महागवे । एथिव्या मध्यरेखा च नर्मदा परिकीर्तिता । दक्षिणोत्तरयोर्भागे शाखा वेदाच उच्यते । 1 / नर्मदादक्षिणे भागे बापस्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #33
--------------------------------------------------------------------------
________________ 32 चरणव्यूहपरिशिष्टभाष्ये / म्न्याश्वलायनी / रामायनी पिप्पला च यज्ञकन्याविभागिनः / / माध्यन्दिनौ शासायनी कौथुमौ शौनकी तथा / नर्मदोत्तरभागे च यतकन्याविभागिनः / 3 / तुङ्गा कृष्णा तथा गोदा सद्याट्रिशिखरावधि / पा पान्ध्रदेशपर्यन्तं बत,चश्चाखलायनी / 4 / उत्तरे गुर्जर देश वेदो बहूच ईरितः / कोषोतको. ब्राह्मणं च शाखा शाङ्खायनौ स्थिता / 5 / पान्धादिदक्षिणाग्नेयौ गोदा सागरप्रावधि / यजुर्वेदस्तु तैत्तिर्य पापस्तम्बौ प्रतिष्ठिता / 6 / सद्याट्रिपर्वतारम्भाद्दिशां नै त्यसागरात् हिरण्यकेशी शाखा च पर्शरामस्य स्न्निधौ।7। मयूरपर्वताच्चैव यावद्गुर्जरदेशतः / व्याप्ता वायव्यदेशात्तु मैत्रायणौ प्र्तिस्स्त्थिता।8। अङ्गवङ्गकलिङ्गश्च कानौनो गुर्जरस्तथा / वाजसनेयी शाखाच माध्यन्दिनी प्रतिष्ठिता / / ऋषिणा याज्ञवल्क्येन सर्वदेशेषु विस्त्ता। वाजसनेयवेदस्य प्रथमा काण्वसन्तका / 10 / व्यासशिष्यो वैशम्पायनो निगदाख्यं यजर्वेदं पठित्वा शिष्याञ्चकार / तच्च भागवते / वैशम्यायनशिष्या वै चरकाध्वयंवोऽभवन् / यच्चेब्रह्महत्याह:क्षपणाय गुरोर्व्त्म्। 1 / याज्ञवल्क्यस्तु तच्छिष्य पाहांहो भगवत्तियत् / चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्वरम् / / इत्युतो गुरुरप्याह कुपितोऽपि द्यलं त्वया / विप्रावमन्त्रा शिष्येण भदधीतं त्वजाखिति / 3 / देवरातसुतः मो. 'पि छहिला यजुषां गणम् / tato gato'tha munayo Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #34
--------------------------------------------------------------------------
________________ द्वितीयाकडिका । ददृशस्तान्यजुर्गणान् । 4 / भूत्वा तित्तिरयो ब्रह्मस्तलोलुपतया ददुः । तैत्तिरीया इति यजुःशाखा चासन्स्पेशलाः । 5 / याज्ञवल्क्यस्ततो ब्रह्मन् छन्दांस्यधिगवेषयन् । गुरोरविद्यमानानि सूपतस्थेऽर्क मोरम् । 6 / याज्ञवल्क्य उवाच । OM नमो भगवते आदित्यायेत्यारभ्य यातयामयजुः काम उपसरामीति । सूत उवाच । एवं स्तुतः स भगवान्वाजिरूपधरो हरिः । yaja~SyayAtayAmAni मुनयेऽदात्प्रसादतः । 7 | यजुर्भिरकरोच्छाखा दशपञ्च तथा विभुः । जगृहुर्वाजसन्यस्ताः काण्व माध्यन्दिनादयः । 8 / इत्यादिग्रन्थपर्यालोचनया यजुर्वेदत्यागानन्तरं देवरातसुतेन अब्राह्मणत्वभिया सविता सूर्यो वाजिरूपेग्ण वाजेभ्यः केसरेभ्यः वाजेन वेगेन वा सन्यस्तास्त्यक्ताः शाखा वाजसनेयी सञ्ज्ञा । शाखा र ण्डत्वपरिहारार्थं चातुर्वेद्यत्वमङ्ख्यासंरक्षणार्थं च वाजिरूपे - ण सूर्येणा यातयामानि यजूंषि मुनये वृत्तानि तैर्य जुर्मिपरतैः समुचिता वाजमन्यः पञ्चदशशाखा श्रकरोत् । तस्माच्च मुनेः सकाशात्का वा माध्यन्दिनादय अध्ययनं चक्रुः । ते पञ्चदश भवन्ति । अथ प्रसङ्गाद्यजुर्वेदस्य शाखाप्रणयनविचारः किञ्चिदुच्यते । तत्र यजुर्वेद एव प्रथमः । तथा च विष्णुपुराणे । एक एव यजुर्वेदस्तं चतुर्द्धा व्यकल्पयदिति । यजुर्वेदो यज्ञोपयोगित्वसूपयोगात्सर्वोऽपि वेदो यजुर्वेद इत्युच्यते । यजुर्वेदस्य शाखाभेदं savistara ca Shree Sudharmaswami Gyanbhandar-Umara, Surat * 33 www.umaragyanbhandar.com
Page #35
--------------------------------------------------------------------------
________________ 34 चरणव्यूहपरिशिष्टभाष्ये / माह / यजुर्वेदतरोः शाखा: सप्तविंशन्महामुने / वैशम्पायननामासौ व्यासशिष्यश्चकार वै / 1 / थिष्येभ्यः प्रददौ ताश्च जग्रहस्तेऽप्यनुक्रमात् / याज्ञवल्क्यस्य तस्याभृद्ब्रह्मरातः सुतो द्विजः / 2 / शिष्यः परमधर्मज्ञो गुरुवृत्तिरतः सदा / ऋषिर्यश्च महामेरो समाजेनागमिष्यति / 3 / तस्य वै सप्तरात्रं तब्रह्महत्या भविष्यति / पूर्वमेनं सुनिगणैः समयोऽयं कृतो हिजं / 4 / वैशम्पायन एकस्तु तं व्यतिक्रान्तवांस्तथा / स्वस्त्रियं बालकं सोऽथ पदाघृष्टमघातयत् / 5 / शिष्यानाह च भो: शिष्या ब्रह्महत्यां परावृते / चरध्वं मत्कृते सर्वे न विचार्यमिदं तथा / 6 / अथाह याज्ञवल्क्यस्तं किमेतैर्बहुभिर्द्विजैः / क्लेशतैरल्पतेजोभिश्चारिष्येऽहमिदं व्रतम् / 7 / तत: क्रुहो गुरुः प्राह याज्ञवल्क्यं महासुनिम् / मुच्यतां यत्वयाधीतं मत्तो विप्रावमानकः । 8 | निस्तेजसा बदस्येतान्यस्त्वं बाह्मणपुङ्गवान् / तेन शिष्येण nArthI'sti ममाज्ञाभङ्गकारिणः / 2 / याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्तै मयोदितम् / ममाप्यलं त्वयाऽधीतं यन्मया तदिदं द्विज / 10 / श्रपराशर उचाच / इत्युक्ता रुधिराक्तानि स्वरूपाणि यजुष्यथ / छ यि त्वा ददौ तौ ययौ च खेच्छया मुनिः / 11 / यज ष्येथ विस्सृष्टानि याज्ञवल्क्येन वै दिजः / नगृहुतित्तिरा भूत्वा तैत्तिर्यास्तु ततः स्मृताः / 12 / ब्रह्महत्या - व्रतं चीर्णं गुरुणा नोदितं तु यैः / चरकाध्वर्यवस्ते tu Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #36
--------------------------------------------------------------------------
________________ द्वितीयाकण्डिका / / चरणान्मुनिसत्तम / 13 / याज्ञवल्क्योऽपि मैचेण प्राणायामपरायणः / तुष्टाव प्रणतः सूर्यं यजूंष्यभिलषत्ततः / 14 / अस्यार्थः / यजुर्वेदतरोरित्यादिना सप्तविंशतिः / इयं च प्राधानशाखानां सङ्ख्या । ब्रह्माण्डपुराणोक्तषडशीतिशाखाभेदस्तु प्रातिशाखविबक्षया ताश्च शुक्लयजुः पञ्चदशकं सहेत्येक शाखा चापस्तम्बोक्ता इति द्रष्टव्यम् / याज्ञवरुक्येन छहितेयैजुभिस्तैत्तिरीयशाखा बभूव / ते याज्ञवल्कयव्यतिरिक्ता वैशम्पायनशिष्या याज्ञवल्कयेन छर्हितं विप्ररूपेण गृहौतुमनुचितमिति तित्तिरपक्षिणो भूत्वा याज्ञवल्क्यविसृष्टानि यजूंषि जगृहः / ततस्ताः शाखास्तैत्तिरौया बभूवुरित्यर्थः / याज्ञवल्क्यव्यतिरिक्तानां श्वरकाध्वर्युज्ञां निर्वक्ति / चरका ध्वर्यवस्ते वै चरण म्मुनिसत्तम / वरकाध्वर्यवति पाठे वरणाद्यजुषां ग्रहणात् / श्राध्वर्यवं चक्रुरित्यर्थः / यजूंषि वैशम्पाय - नेनाधीतानि / याज्ञवल्क्यस्ततो ब्रह्मञ्छन्दांस्य धिगवे - / घयन् / गुरोरविद्यमानानि सूपतस्थेऽर्क मौश्वरम् / इति भागवनीतेः / याज्ञवल्क्य उवाच / नमः सवित्रे dAg2अयमुक्तेरमिततेजसे / ऋग्यजुः सामरूपाय वयोधामात्मने नमः । 15 / इत्येवमादिभिस्तेन स्तूयमानः म वै रविः / वाजीरूपधरः प्राह व्रीयतामभिवाञ्छितम् / 16 / याज्ञवल्क्य तथा प्राह प्रणिपत्य दिवाकरम् / यजषि तानि मे दहि यानि सन्ति न मे गुरौ / 17 / परांशेर उवाच एवमुक्तो ददौ तस्मै यजूंषि भगवान् । Shree Sudharmaswami Gyanbhandar-Umara, Surat * www.umaragyanbhandar.com
Page #37
--------------------------------------------------------------------------
________________ 36 चरणव्यूहपरिशिष्टभाष्ये / रविः / श्रयातयामसञ्ज्ञानि यानि वेत्ति न तद्गुरुः / 18 / यजूंषि यैरधौतानि तानि विमेर्द्विजोत्तम / वाजिनस्ते समाख्याताः सूर्याश्वाः स भवेद्यतः / 16 / शाखाभेदस्तु तेषां वै दशपञ्च च वाजिनाम् / कण्वाद्य स्तु महाभाग याज्ञवल्क्य कौर्त्तिताः / 20 / इति / तद्गुरुवैशम्पायनो यानि न वेत्ति तेषां व्यासेनानुपदि ष्टत्वादिति भावः / वाजिन समाख्याता वाजि रूप सूर्यप्रोक्तसंहिताध्यायित्वात् अग्निपुराणेऽपि / काण्वा - माध्यन्दिनीसञ्ज्ञा कठो माध्यकठउतथा / मैत्रायसौयसञ्ज्ञा च तैत्तिरीयाभिधानका / वैशम्पायनिकेत्याद्याः शाखा याजुष सञ्ज्ञिता / इति / आदिशब्देन एतदन्यशाखाग्रहणम् / तदुक्तं नृसिंहपराशरे / प्रथमो याज्ञवल्क्यच आपस्तम्बी द्वितीयकः / तृतीयो मूलघटकाच्चतुर्थो वाणसः स्मृतः / पञ्चमः सहवामश्च षष्ठः स्याद्गोत्रपण्डितः / समानुजः सप्तमोक्त अष्टमश्व गयावल: / विदण्डो नवमः प्रोक्तो नवशाखाः प्रकीर्त्तिताः / तन्मध्ये सहवासस्तु कर्मनिष्ठो द्विजाग्र्न्नीः। एवं शाखादेशभेदाद्दहवस्तु द्विजातयः / तत्रापि कर्मनिष्ठाश्च ग्राद्या यज्ञादिकर्मसु / होना द्विजातय: स त्याज्या: सर्वत्र कर्मसु / होना द्विजातय: अभीरादयः, / परदेशे विदण्डवेषधारिणः / सन्यासिनः खग्रामे परिग्रहयुक्तास्ते त्रिदण्डिनः / गोत्रपण्डितो वैश्ययाजकः / मूलघटको नागवल्लोरोपकः / निर्ग्ल्। इति प्रसिद्धाः / अन्ये वाणासादि प्रसिद्धाः / keci Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #38
--------------------------------------------------------------------------
________________ द्वितीयाक्न्न्द्दिका। धर्मशास्त्रानभित्ता वानप्रस्थाज्जाता वागसा इति व. दन्ति तहाक्यमारूढ पतितपरम / तदुक्तं कूर्मपुराणे वानप्रस्थाश्रमधर्मे / यस्तु पान्या वनं गत्वा मैटनंकामतश्चरेत् / ततं तस्य लुप्येत प्रायश्चित्तीयते हिजः / तत्र यो जायते गर्भो न संम्प्टश्यो हिजातिभिः / न हि वेदेऽधिकारोऽस्य तद्वंशाप्येवमेव हि / प्रारूढपतितः प्रोक्तो मुनिभिस्तत्वदर्शिभिरिति / वाजसनौयवेदोत्पत्तिरित्यर्थ: / काण्वा: / माध्यन्दिना: / शाखेया: / तापायनौया: / कपोलाः / पौगडरवत्माः / आवटिका: / परमावटिका: / पाराशाः / वेणेयाः / वैधया: / अदाः / बोधया: इति पञ्चटशशाखा इत्यर्थः / प्रतिपदे अनुपदे अन्यत्पट कर्तव्यमित्यर्थः / छन्दः शास्त्रं पिङ्गलोक्तमध्यायाष्टकम् / भाषाशब्देन भाष्यतेऽर्थः पर्याय शब्दैनिघण्टरध्यायपञ्चकः // त्रयोदशाध्यायात्मकं निरुक्तम् / धर्मशास्त्रं मन्वादानेकमहर्षिप्रणीतम् / मौमामा जैमिनिमर्षिकृतमध्यायहादशकम् / न्यायशब्देन काणादमत्रम् / तर्कशब्देन गौतमसूत्रम् / इति Sar3अपाङ्गानि / उपज्यौतिष ज्योति शास्त्र साङ्गलक्षणं मामुट्कादि // थूपलक्षणं छागलक्षणं च यजे पसिद्धम् / प्रतिजासवं खगड वयात्मकम / अनुवाकाध्यायः / वेदशाखापरिज्ञानम् श्राइसवं नवखण्डात्म कम् / श्रोतयत्तार्थमगडपरचनात्मकं शुल्ब मूत्रम / पार्षदपरिशिष्टमवम् / ऋग्यजनिणयात्मकम् / दृष्ट कापूर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #39
--------------------------------------------------------------------------
________________ चरणन्यूहपरिशिष्टभाष्ये / णपरिशिष्टसूत्वम् / गोवप्रवर निर्णयार्थः / प्रवराध्यायः / उक्थशास्वपरिशिष्टम् / निगमयज्ञपार्श्व, हौत्रक, प्रसवोत्थान, कूर्मलक्षणपरिशिष्टपञ्चकं यज्ञेषु प्रयोजनं प्रसिद्धम् / एतानि परिशिष्टान्यष्टादशसङ्ख्यकानि कात्यायनमहर्षिप्रणीतानि / हे सहखे श ते न्यने मते बाजसनेयके / ऋग्गयाः परिसङ्ख्यातमेतत्सर्वं सक्रियम् / वाजसनेयके वेदे नवशनाधिकसहस्रमन्वा इत्यर्थः / एतत्सकलं शुक्रिय मंत्रम्टचं वाचमिति षट्विंशदध्यायोक्तचतुर्विंश चात्मकसहितं मध्यान्हे शुक्लवर्णेन सूर्येण दत्तः मशुक्रयज्ञः परिसङ्ख्यात इत्यर्थः / वेदोपक्रमणे चतुर्द्दशौपौर्णिमा ग्रहणाच्छुक्लयजुः / प्रतिपदायुक्तपौर्णिमा ग्रहणात् कृष्णयज उरिति वा / ऋटक्सङ्ख्या / 16025 / पञ्चविंशत्युत्तरैकोनविंशतिः / खिलमन्त्र अग्निश्चेति षड्विंशत्यध्यायोक्ताः / यज: सङ्ख्या अष्टाविंशत्युत्तराष्टशतान्यष्टौ सहस्रा - णि / वेदचतुर्गुणं शतपथब्राह्मणमित्यर्थः / यज्जु - वैदतरोरासन् शाखा एकोत्तरं शतम् / तत्रापि च शिवाः शाखा: दशपञ्च च वाजिनाम् / तत्रापि सुख्या विज्ञेया शाखा या कण्व सञ्ज्ञका / इति / ग्रन्थान्तरे / तैत्तिरीयकानां हिभेदा भवन्ति / औखेया / खाण्डिकेयाश्चेति / खाण्डिकेयानां पञ्चभेदा भवन्ति / आपस्तम्बी / बौधायनौ / सत्याषाढौ / हिरण्यकेशौ / भारद्वाजौति, कालेता शाट्यायनौति द्वे मूलोक्त तयोः स्थाने बौधायनी बौधेयाइति bodhye । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #40
--------------------------------------------------------------------------
________________ द्वितीयाक्न्न्द्दिका। तेषामध्ययनपरिमाणम् / काण्डास्तु मप्त विजेयाः प्रश्नाचाधिक्यकाश्चतुः / चत्वारिंशत्त विनया पनुव काः शतानि षट् / 1 / एकपञ्चाशदधिकाः सङ्ख्या: पचाशदच्यते / हिसहस्रच्चैकशतमष्टानवति चाधिका / 2 / लकं तु हिनवति सहस्राणि प्रकीर्तितम / पदानिनवतिश्चैव तथैवाक्षरमुच्यते / 3 / लक्षहयं विपञ्चाशत्महस्राणि शताष्टकम् / अष्टषष्टाधिकं चैव यज वेंदप्रमाणकम् / 4 / काण्डा: / 7 / प्रश्नाः / 44 / पनुवाका / 651 / पञ्चोनाशी / 2168 / पदानि / 16260 / अक्षराणि / 2538 / शाखावाक्यान्ययुतानि सहखाणि नवानि च / चतुःशतान्यशीतिशच अष्टौ वाक्यानि गण्यते / 1 / इति ब्राह्मणे अष्टौ वाक्यसङ्ख्या / 16480 / इति तैत्तिरीयनिगदवेदाख्यसङ्ख्योक्ता इत्यर्थः / तत्र कठानां तूपगा यज vishessshctushctvaariNshdpgrnthaaH| मन्वब्राह्मणयोर्वेदखिगुगं yatna ptthyte। यजर्वेदः स विज्ञेय मन्ये शाखान्तराः स्मृताः / चतुश्चत्वारिंशदुपग्रन्था अध्याया: ममोपे उक्ताः / मन्वश्च ब्राह्मणं च मन्त्रब्राह्मणे तयोमन्त्रब्राह्मणयोर्वदैति सज्ञा / तदुक्तं मन्वब्राह्मणयोर्वे. दैति नामधेयमित्यग्वेदीयप्रातिशाख्यभाष्यकारेगोब्बटेन / आपस्तम्बसामान्यसूखभाष्यकारेण कपहिना धर्तस्वामिना च / तथा मन्त्रो नाम संहितामन्त्रस्तादृमन्वरूपसंहितायास्तन्मध्ये एव तदनेब्राह्मणत्वे. न पठनमित्युभयथाऽपि संहितात्वेन padatvena kramalena Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #41
--------------------------------------------------------------------------
________________ चरणव्यूहपरिशिष्टभाष्ये । च पठनं त्रिगुणं पठनमिति, मन्त्रब्राह्मणयोर्वेदस्त्रिगुणणं यत्र पठात इत्यस्यार्थः । एतादृशपठनं शाखाया अ ध्ययनं स यज उर्वेदस्तच्च तैत्तिरीयशाखायामेवास्ति । तथा हि । सम्पश्यामि । " प्रजाऽहमिह प्रनसो मीनवोरिति" संहितामन्त्रः । एतस्यैव ब्राह्मणसंहितायामेव तदग्रेमम्पश्यामि । " प्रजा अहमित्याह यावन्त एवेति N ब्राह्मणमित्युभयोरपि संहितात्वेन पदत्वेन क्रमत्वेन पठनं विगुणितं पठनं भवति । एताद्वयमुदाहरणान्तरमाह । "इमामगृभ्णन्न्रशनामृतस्य pUrva'zvAyuSi विदथेष्विति संहितामन्त्रः । " इमाम गृभ्णान्नु शनोमृतस्ये त्यश्वाभिवानीमादत्त" इति ब्राह्मणम् । अनयोरपि त्रिगुणत्वेन ptthnm|"udaattshcaanudaattshc kharitazca svr| khaya" iti त्रिगुणेन पठनं भवति । एते त्रिगुणाः कस्यां अपि शाखायां न भवन्ति किन्तु गाथा सङ्गन्यत्वात् । एवमन्यान्यपि बहूनि वाक्यानि सन्ति तानि त्रिस्तरभयान्नोक्तानि । अतः कारणादन्ये शाखान्तराः स्मृताः । तेषामध्यनं प्रवचनोयाश्चेति" तेषां शुक्तकष्णयज SAM पठनं प्रदचनीयाः प्रतिवचनत्वेन आर्षीय - पाठत्वेन च समाप्तमित्यर्थः ॥ इति महिदासद्दिजन्मना कृते चरणव्यूह परिशिष्टसूत्रव्याख्याने द्वितीयखण्डः समाप्तः ॥ अन्यान्यपि पुराणवाक्यानि सङ्गृहीतानि । अग्निमीडेनमस्तुभामिषे त्वोर्जे लसत्तनुः 1 zragna'zrayAhi वीतये शन्नो देवी खरूपवान् ।1। इषे tvo www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
Page #42
--------------------------------------------------------------------------
________________ द्वितीयाकडिका । 41 र्जे यजुर्वेदशब्दः पुरुष एव च । नभश्च पूर्णिमा सूर्य उदयव्यापिनो तथा । 2 / सङ्गछ्यमाणश्च वेदं प्रतिवर्षव्रतं चरेत् । यातयामनिवृत्यर्थं वेदस्य च विशेषत: / 3 / तस्योक्छिन्दसा मेदा गायत्रौ च त्वचा स्मृता। मांसेषु विष्टुभं विद्यादनुष्ठबुधिरः स्मृतः । 4 / अस्थिषु जगतौ चैव मज्जा पतिरेव च । प्राणेषु ब्रहतौ छन्दो यजुर्वेदस्य लक्षणम् । 5 / एतदर्थे ऐतरेयश्रुतिः । " शुक्लकृष्ण कनीनिकेति स यद्यपि मृषा वदति । यएवमेतं छन्दसां छन्दस्त्वं वेदेत्यन्तम्" पुख्याहवाचने मन्त्रात्मोक्षणे कङ्कणस्य च । सभायां ब्रह्मयज्ञे च इषे त्वो यजुः पठेत् । शाङ्ख्यायनं ब्रह्मयज्ञ दूषे त्वोर्ज्ञे यजुः स्मरेत् । श्रौते स्मात्तं च पूर्त्ते च सर्वकर्मसु योजितः । 2 / RgyajuHsAmAthavI~zca सभायां कुण्ड मण्डपे । ब्रह्मयज्ञ ए प्रतिसरे पठेद्दै स्वस्तिवाच ने । 3 / अन्यत्र समुदायश्च प्रायश्चित्ते सभासु ते । यजुर्वेदोपनिषदे मन्त्राः शाकलसञ्ज्ञकाः । 4 / उपदिष्टा: शौनकेन आत्मशिष्याय वृद्धये । तेषां शाकलमन्त्राणां यजुःसञ्ज्ञा समीरिता । 5 / व्याख्या चरगाव्यूहस्य यजुः खण्डस्य तेन वै ॥ विस्तारिता यथा बुद्धि महादेवप्रसादतः ॥ 6 ॥ इति शौनकोक्तयजुर्वेदीयद्वितीयखण्डस्य चरणव्यूह परिशिष्टसूत्र स्य व्याख्या समाप्ता । अथ 2 तृतीयखण्डस्य व्याख्या प्रारभ्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat - www.umaragyanbhandar.com
Page #43
--------------------------------------------------------------------------
________________ चरणव्यूहपरिशिष्टभाष्ये । सामवेदस्य किल सहस्रभेदा भवन्त्येष्वनध्यायेष्वधीयानारते शतक्रतुवजेणाभिहताः शेषान्व्याख्यामस्तव राणायनौया नाम सप्त भेदा भवन्ति राणायनीयाः शाटामुग्राः कालोपा महाकालोपा लाङ्गलायनाः शार्दूलाः कौथुमाश्चेति तेषामध्ययनमशौतिशतमाग्नेयं पावमानं चतुः शतमैन्द्रं तु ष शतिर्यानि गायन्ति सामगास्तान्यधौत्य चडात्प्रचण्डतरो भवति शिष्टान्यधीत्य शिधाऽऽविंशतिको भवति तत्र केचित्पुन तान्चं साम तन्वं . सज्जाधातुलक्षणमितिविधीयन्ते । अष्टौ सामसहस्राणि सामानि च चतुर्दश । अष्टौ za Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #44
--------------------------------------------------------------------------
________________ तृतीयकण्डिका / तानि नवतिदशतिर्वालखिल्यकम् / सरहस्यं समुपर्णं प्रेच्यस्तत्र वालखिल्याः / साररायकानि सौय्र्याणि येतत्सामगणं स्मृतम् // इति शौनकोक्तचरणव्यूह परिशिष्टसूत्रे तृती 43 यखण्डः समाप्तः // अथ तृतीयखण्डस्य व्याख्यानम् // सामवेदस्येति / किलेति प्रसिद्धौ सहस्रभेदा आमोत् / सहस्रभेदमध्ये शक्रेण वच्चेणाभिहताः प्रष्टाः / अनध्यायेष्वधीयाना म्रौयन्तं विद्युताः खलु इतिं / शेषान् शाखापाठकान्त्र्याख्यास्यामः / आसुरायणीया / वासुरायणीया / वार्त्तान्तग्या / प्राञ्जलग्नविधाः / प्राचीनयोग्याः / राणायनीयाश्च - ति, तत्र राणायनीयानां नव भेदा भवन्ति / राणायनया: / शाट्यायनौया: / शाटामुग्रा: / खल्वलाः / महाखल्वलाः लाङ्गलाः कौथुमौ / गौतमी / जैमिनीयाश्चेति / तेषामध्ययनं श्रष्टौ सामसहस्राणि सामानि च चतुर्द्दशान्यष्टौ शतानि दशभिर्द्दशमप्तसु बालखिल्यः सुपर्णः प्रेच्यमेतत्सामगणां स्मृतम् / अथ प्रकारान्तरेणाह / तत्र राणायनीयानां sapta bhe. I * Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #45
--------------------------------------------------------------------------
________________ चरणव्यूहपरिशिष्टभाष्ये / दाभवन्ति / राणायनौयाः / सासत्यमुग्राः / कालेयाः / महाकालेयाः / लाङ्गलायनाः / शार्दूलाः / कौथमाश्चेति / तव कौथुमानां षड्भेदा भवन्ति कौथुमाः / आसुरायणाः / वातायनाः / प्राञ्चलि नम्टतः / प्राचउनयोग्याः / नैगमोयाः / इति तेषां कौथुमादीनामध्ययनम् / अशौतिशत माग्नेयं पावमानं चतु:शतम् / ऐन्द्र N तु षड्विंशतिर्यानि गायन्ति सामगास्तानि सूक्तान्यधीत्य चण्डा उत्कृष्टास्ते चण्डतरा अत्युकष्टा भवन्ति शिष्टानि व्यतिरिक्तानि श्रधीत्य पठित्वा शिष्टाविंशको भवति शिष्टान् प्रामाणिकान् आविंशतिशिष्टेषुवा शिष्टभागाः प्रवेशयोग्याः शिष्टा अष्टाविंशतिगणानां पूरकाः सर्वश्रेष्ठो भवतीत्यर्थः / तत्र सूक्तेषु केचिन्मन्त्रतन्त्रा इति मन्त्राश्चतुर्द्धा विधीयन्ते / तदाहाचार्यः / ऋटतन्त्रम् सामतन्त्रम् / सञ्ज्ञालक्षणम् / धातुलक्षणमिति / इदानों सामसङ्ख्यामाह / अष्टौ सामसहस्राणि सामानि च चतुईश / अष्टौ शतानि नवतिर्विंशतिर्वालखिल्यकम् / मरहस्यं ससुपर्णं प्रेक्ष्य तत्मादर्पणम् / सारण्यकानि सौर्याण्यतत्सामगणं स्मृतम् / अशोतिशतमाग्नेयम् / 180 | पावमानम् / 104 / रोन्द्रन्तु / 26 / शिष्टाः 28 गणानां पूरकाः / अष्टौ सामसहस्राणीत्यस्यार्थोऽङ्कतो ज्ञातव्यः / 8814 / अन्य शाखासङ्ख्यामाह / नवतौति / सुपर्णप्रेक्षः कश्चिच्छाखाभेद: तेन सह वर्त्तमानः ससुपर्णप्रेक्षः सुपर्णप्रेक्षेण sahito 1 44 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #46
--------------------------------------------------------------------------
________________ तृतीयाक्न्न्द्दिका। वालखिल्यः शाखाभेदो नवति: नवतिसङ्ख्याका: द. शदशतयो यस्मिन् स नवतिदशतिः । दशतिरिति दशसङ्ख्या सस्ता दशगणा नवतिरित्यर्थः । श्रङ्कतोऽपि । 60 / सारण्यकानि आरण्यकेनोपनिषदागेन सह वर्तमानानि मौर्याणि सूर्यदेवत्यानि मक्तानि । तत्र वालखिल्यशाखायामेव । मारण्यक सयंमक्तं सुपर्णप्रेक्षवालखिल्यानि मिलित्वा नवशतानौ त्यर्थः । निगमयन्त्य तत्पूर्वोक्तसामसमूहः स्मृतं कथितम् । गगाशब्दस्य वलीयस्त्वं छान्द्स्म्। आसां षोडशशाखानां मध्ये तिस्रः शाखा विद्यन्ते । ताश्च गुर्जरदेश कीयमौ प्र्सिद्धा। कार्णाटके जैमिनी प्र्सिद्धा। महाराष्ट्रदेश राणायनीया प्रसिद्धेति । आमां शाखानामध्यापकाचार्यास्त्रयोदशसख्याकास्ते यथा राणायनी मात्यम्ग्रा दुर्वासा अथ मारि: / भामण्डो गोगनवोभंगवानौपमन्यवः । / दारालो gAya'sAvarNoM वार्षगण्यच ते. दश । कुथमिः शालिहोत्वश्च जैमिनिश्च वयादश । / इत्येते सामगाचार्याः स्वस्तिं कुर्वन्ति तर्पिताःइति । अन्ये अपि भागवत हादशस्कन्धौयषष्ठाध्यायस्थ चतुसिंशत्पद्यारभ्योनचत्वारिंशत्पद्योता:मामवेदप्रकास्ते यथा । जैमिने: सामगस्थासोन्मुमन्तुम्तनयो मुनेः । सुमन्वांस्तत्सुतस्ताभ्यामेकैकां प्राह संहिताम् ।34।सुक्र्माऽपि च तच्छिष्यः सामवेदतरोमहान् । सह सं. हिताभदं चक्र सानां ततो हिजः । 35 / हिरण्यनाभः कौसल्यः पौष्यनिश्च सुकमणः । शिष्यी नगृहतुश्रा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #47
--------------------------------------------------------------------------
________________ 46 चरणव्यूहपरिशिष्टभाष्ये । ये त्यो ब्रह्मवित्तमः । 36 / उदउच्याः सामगाः शिष्या आसन्पञ्चशतानि वै । पौष्यञ्जावन्त्ययोश्चापितांश्चोदोच्यान्प्रचक्षते । 37 / लौगाक्षिर्लाङ्गलि: कुल्यः कुसौदः कुक्षिरेव च । पौष्यञ्जिशिष्या जगृहः संहितास्ते शतं शतम् । 38 / कृतो हिरण्यनाभस्य चतुर्विंशतिसंहिताः । शिष्य ऊचे स्वशिष्येभ्यः शेषा आवन्त्यआत्मवान् । 36 / अस्यार्थः । सामगस्य जैमिनेः पुत्रः सुमन्तुर्नाम तस्य सुमन्तोः सुतः सुमन्वान्नाम ताभ्यां सुमन्तु सुमन्वभ्यां पुत्रपौत्राभ्यां क्रमेणेकैकां प्राह । सुकर्मापि तस्य जैमिनेः शिष्यो महानतिप्रज्ञावान् त्सामवेदाख्यतरोः साम्नां सहस्रसंहितारूपं भेदं चक्र ए । कोमलपुत्रो हिरण्य नाभश्च पौषाञ्जिश्व सुकर्मणः शिष्यो सामशाखां जगृहतुः । अन्ये श्रावन्त्य उदीच्यश्च सामशाखां, जगृहतुः, पौष्यञ्चावन्त्ययोश्चापि सामगाः पञ्चशतानि शिषा आसन् । तेषां - समुदितानां मतानां नामानीति पौषानिशिषा लौगाक्ष्यादयो नाम्ना शतं शतं संहितां नगृहः, हिरण्यनाभस्य शिषो नाम्ना कृतश्चतुर्विंशतिसंहिताः स्वशिषेत्रभ्य जचे शेषाअन्या संहिता आत्मज्ञानबानावन्त्यः स्वशिषेभ्य उचे । दूत्यर्थः ॥ व्याख्याचरव्यहस्य सामखण्डस्य तेन वै ॥ बिस्तारिता यथाबुद्धि महादेव प्रसादतः ॥ इति चरणव्यूह परिशिष्टसूत्रस्य तात्तयकख गडस्य व्याख्या समाप्ता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat - - www.umaragyanbhandar.com
Page #48
--------------------------------------------------------------------------
________________ चतुर्थीकण्डिका । अथ चरणव्यूहपरिशिष्ठसूत्रस्य चतुर्थखण्डः प्रारभ्यते ॥ अथर्ववेदस्य नव भेदा भवन्ति पिप्पलाः शौनका दामोदात्तो 47 त्तायना जावाला ब्रह्मपलाशा कुनखौ देवदर्शी चारणविद्याश्वेति दादशैव सहस्राणि पञ्चकल्पानि भवन्ति कल्पे कल्पे पंचशतानि भवन्ति नक्षत्रकल्पो विधानकल्पः संहिताविधिरभिचारकल्पः शान्तिकल्पश्वेति तच वेदानामुपवेदाश्चत्वा रो भवन्त्यग्वेदस्यायुर्वेद उपवेदो यजुर्वेदस्य धनुर्वेद उपवेदः सामवेदस्य गान्धर्ववेदो ऽथर्ववेदस्यार्थशास्त्रं चेत्याह भगवान्व्यासःस्कन्दो वा य इमे वेदाश्चत्वारस्तेषामेकैकस्य कीदृशं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #49
--------------------------------------------------------------------------
________________ चरणव्यूहपरिशिष्टभाष्ये । रूपं वर्णविधीयते ऋग्वेदः पापनाक्षः सुविभक्त ग्रीवः कुञ्चितकेशप्रमशः खेतवर्णी वर्णेन कीर्तितं प्रमाणं तावत्तिष्ठन्वितस्तीः पञ्च, यजुर्वेदः पिङ्गाक्षः कृशमध्यस्थूलगलकपोलस्तानवर्णः कृष्णवर्णों वा प्रादेशमात्र: षडदीर्घत्वेन सामवेदो नित्यं स्रग्वी सुप्रयतः शुचिवासाः शमो दान्तो बुहच्छरीरः शमीदगर्3I कातरनयन आदित्यवर्णी वर्णन नवारनिमात्री 'थर्ववेदस्तीक्ष्ण: प्रचण्डकामरूपी विश्वकर्ता क्षुद्रक स्वशाखाध्यायो प्राजश्च महानौलोत्पलवों वाइन दशारलिमात्र ऋग्वेदस्यायसगोत्रं सोमदैवत्यं गायत्रीछन्दो, यजुर्वेदस्य काश्यपसगो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #50
--------------------------------------------------------------------------
________________ चतुर्थीकण्डिका । वमिन्द्रदेवत्वं त्रिष्टपछन्दः, सामवेदस्य भारद्वाजसगी रुद्रदैवत्यं जगतीछन्दोऽथर्ववेदस्य वैतानसगोत्रं ब्रह्मदैवत्यमनुष्टुप्छन्दो, य इमे वेदानां नामरूपगोत्र प्रमाणं छन्दोदैवतं वर्ण वर्णयन्ति । अविद्यो लभते विद्यां जातिस्मरोऽथ जायते । जन्मजन्मवेदपारगो भवत्यवतीव्रतीभवत्यब्रह्मचारी ब्रह्मचारीभवति नमः शौनकाय नमः शौनकाय ॥ य इदं चरणव्युहं गभिणों श्रावयेत्स्वियम् ॥ पुमांसं जायते पुत्रमृषिभिर्वेदपारगम् । य इदं चरणव्यूहं श्राद्धकाले पठेदिद्दज. / अक्षय्यं तद्भवेच्छाई पिट श्चैवोपतिष्ठते । य इदं ca Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #51
--------------------------------------------------------------------------
________________ 50 चरणव्यूह परिशिष्टभाष्ये । रणव्यूहं पठेत्स पङ्क्तिपावनः । तारयेत्प्रभृतीन्पुत्रान्पुरुषान्स प्तसप्तच । य इदं चरगव्यूहं पठेत्पर्वसु पर्वसु । विधूतपाप्मा स खर्गे ब्रह्मभूयाय गच्छति । रति तिश्शिवाश्यामाश्चत्वारो वेदपत्निकाः । ज्ञातव्या यज्ञकालेषु ईशानादिव्यवस्थिताः । लक्षं तु चतुरो वेदा लक्षं भारतमेव च । लक्षं व्याकरणं प्रोत' चतुर्लक्ष तु ज्यौतिषं चतुलक्षं त ज्यौतिषम् ॥ 5 ॥ तु इति शौनकोतचरणव्यूह परिशिष्टसूचे चतुर्थपञ्चमखण्ड: समाप्तः ॥ अथ चतर्थपञ्चमखण्डस्य वि तिरारभ्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #52
--------------------------------------------------------------------------
________________ पञ्चमीकण्डिका / 51 अथर्व वेदस्येति / अथर्ववेदस्य नव भेदा भवन्ति नव शाखा भवन्तित्यर्थः / तानाह / पैप्पला / दान्ता / दामोदान्ता / श्रतापना / जाबाला / शौनका । ब्रह्मपलाशा । कुनखो देवदर्शी / चारणविद्याश्चेति // तेषामध्ययनं द्वादशैव सहस्राणि मन्त्राणाम् / कोदृशानि पञ्चकल्पानि भवन्ति / अत्र बहुवचनाभे बहवः / यत्त्र एकवचनं स एकः / तेषामध्ययनं शाखया उच्यते / दादशसहस्राणि मन्त्राणां कौदृशानि / एकस्मिन्कल्पे कल्पे पञ्चशतानि मन्त्राणाम् / कल्पान्याह / नक्षत्र कल्पः / विधानकल्पः / संहिताविधिकल्पः / श्रभिचारकल्पः / शान्तिकल्पः / इति पञ्चकल्पाः / तव वेदानां चत्वारौपवेदा भवन्ति / यथा ऋग्वेदस्योपवेद पायुर्वेदः चिकित्साशास्त्रम् / यजुर्वेदस्योपवेदो धनुर्वेदो युद्धशास्त्रम् / सामवेदस्योपवेदो गान्धर्ववेदसङ्गीतशाखम् / अथर्ववेदोऽर्थशास्त्रं नौतिशास्त्रम् / शस्त्रशास्त्रं विश्वकर्मादिप्रणीत शिल्पशास्त्रम् / इति भगवान्वेदव्यासः स्कन्दः कुमारो वाऽऽह / य इमे चत्वारो वेदा उक्तास्तेषां मध्ये एकैकस्य कौदृशं रूपं प्राकारः तत्तहीं सितासितादि / वणविधः प्रकारचोच्यते / तवादौ ऋग्वेदखरूपमाह / ऋग्वेदः पद्मपत्रायताचः पद्मपत्रं कमलदलं तद्ददचिणी नेत्रे यस्य सः / सुविभक्तः / सुविभक्ता रेखावयाङ्किता ग्रौवा यस्य सः / कृञ्चितकेश श्मश्रुः / कुञ्चिताबलौमन्तः केशाः शिरसिजाः श्मश्रूणि मुखरोमाणि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #53
--------------------------------------------------------------------------
________________ चरणव्यूहपरिशिष्टभाष्ये / यस्य सः / श्वेतवर्णो / वर्णेन तु ककुवर्णी न, खेतवमः खेतो वों यस्य स्ः। कौर्तितं प्रमाणं तावत्तिष्ठन्वि. तस्तौः पञ्च, तावत्माकल्येन, पञ्च वितस्तीर्भवन्ति येतत्प्रमाणमृग्वेदस्य कीर्तितसक्त' वितस्तिशब्दो हाद. शाङ्गलात्मकः / साईहस्तद्वयप्रमाणमित्यर्थः / यजुर्वे. दखरूपमाह / यजुर्वेदः पिङ्गे पौते अक्षिणीयस्य सः / कृशं मध्ये कटि प्रदेश यस्य सः / स्थलौ गलकपोलौ यस्य सः / तामवदाचरितो रत्तो वर्णो यस्य सः / यहाकृष्णवर्णो यस्य सः / दीर्घत्वेनोच्चत्वेन षटप्रादेशमात्र. प्रमाणं यस्य सः / प्रादेशस्तु प्रदेशिन्येत्यभिधानोक्तः / अष्टप्रदेसिन्योविहितत्वात्प्रमाणप्रादेशोदशाङ्गलः / तादृशाः षट्पादिशा: प्रमाणं षष्ट्यङ्गलं साईयहस्तमित्यर्थः / सामवेदखरूपमाह / सामवेदो नित्यं स्नखौ खजो माला यस्य सन्तीति स्खी। "अस्मायामेधास्रजो विनिः" / इति सूत्राद्विनि प्रत्ययः / नित्यं पुष्पमालाधारी / यमनियमवान् / सुप्रयत: शुचिः / पवित्रः / शुचि शुद्धं वासो वस्त्रं यम्य स shuddhvsdhaarii| शमः शान्तिरस्यास्तौति शमौ शान्तमनाः / दान्तो नियतबाद्य न्द्रियः / बृहन्महच्छरौरं यस्य सः / शमीतरोदंण्डो यस्य सः शमौदण्डौ / कातरेऽल्पक्षिणी. हे ने यस्य सः / कान्वननयनो वा / मादित्यस्य भानोवाइव वो यस्य स्ः। श्वेतवर्णो वा नवारनिप्रमाणं यस्य सः साईचतुष्टय हम्त दीर्घ इत्यर्थः / षड. रनिमात्रो वा // अथर्ववेदस्वरूपमाह / तीक्ष्णः / u Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #54
--------------------------------------------------------------------------
________________ प्न्य्च्मीक्न्न्द्दिका। यः / प्रचण्डः क्रोधी / कामरूपौ / कामेन रूपाणि यस्य सः / स्वेच्छारूपधारौ / विश्वस्य अआत्मा जोवनम / विश्वस्य कर्ता स्रष्टा च उपनिषबाहुल्यात् / क्षद्राणि कर्माणि यस्य सः / अभिचारकृत्याप्रयोजकमन्त्रबाहुल्यात् / svshaakhaadhyaayo| अथर्वणे विशेषः प्राज्ञश्च / महानीलोत्पलवर्णेन श्यामकमलव वर्गो यस्य सः श्यामसुन्दरः / दश परत्नयः पकनिष्ठिकहस्तः प्रमाणं यस्य पञ्चहस्तप्रमाण इत्यर्थः / अथर्ववेदस्य रूपान्तरे pAThAntaraH"khetasAdhyavazI च / सजलमूईनिगालबः स्खदारजुष्टः / परस्त्रिया: स्तन्यपश्चे. ति" // श्रथ वेदानां गोवदेवताछन्दांस्याह / परग्वे. दस्थायसगोत्रम् / श्रात्रेयाः सगोवाः समानगोवा यस्य तत् / पविगोत्रग्वेद इत्यर्थः / सोमदैवत्यं यस्य तत् / गायत्रीछन्दा यस्य तत् / एवमग्रेऽपि व्याख्यातव्यम् / अथ यजुर्वेदस्य काश्यपगोत्र इन्द्रदैवत्यं विष्टाछन्दः / अथ सामवेदस्य भारद्वाजगाई मददैवत्यं जगतीछन्दः / अथर्ववेदस्य वैतानगोवं ब्रह्मदैवत्यं - नष्टप्छन्दः / अथ चतुबैदस्य फलस्तुतिमाह / य इदमिति / यः पुमानिदं वेदानां नाम रूपं गोवं प्रमाणं छन्दी दैवत्यं वर्ण वर्ग यति / नामादीनां हन्दे कवड्डा. वः / नाम वेदादि, 1 रूपं पद्मपत्नाक्षादि 2 गोत्रमात्रेयादि प्रमाणं पञ्चवितस्त्यादि 4 छन्दा गायत्यादि 5 दैवत्यं सोमादि 6 वर्ण खेतादि च 79. त्यादि यो जानाति स अविद्या विद्याहानः सन्विद्यां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #55
--------------------------------------------------------------------------
________________ ail Po Control E Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #56
--------------------------------------------------------------------------
________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com