________________
प्रथमाकण्डिका। राष्ट्रानां दशक इंताव्य दश बबुरेका दश परिशधन्व दश तन्ते सोतारो हादशेमा नुकं चत्वार्यायाहि वनसा चत्वारोति नैमित्तिकतिपदा चत्वारिंशोत्तरशसमिति १४० । हबने एकैका अध्ययने हे हे मामामन्त्या एका उर्वरिता सा नित्या हिपदा । उक्तं च परिभाषायाम । विशिका हिपदा विराजस्तदईमेक. पदा हिहि पदास्तुचः समामनन्ति। आयुक्ष्वन्त्या हिपदैवेति । हिहि पदास्तचः समामनन्ति । यस्य सूक्तस्य हिहिपदाः समामनन्ति । ता ऋचोऽध्ययने चतुष्पदाः करवेत्यर्थः । श्रायुक्ष्वन्त्या हिपदैव मतस्यार्चा युजो या न भवति तास्त्वन्त्या नित्या दिपदैव । एवमध्ययने हावई गेव प्राधान्यमावीण्यईर्चायाः कथम । तत्रा. पि हावई वेका ऋचा । अईर्चा एका कर्तव्या प. ध्ययनसम्प्रदायबलात् । अनादेश अष्टाक्षराः पादाशचर्चाति परिभाषायाम् । अध्ययने वीण्यईचंगेव सम्पदायो नास्ति । असां परिमाणमाह । अग्निं होतारं पञ्च सहिशोनषडयं जायत पञ्च विखो विहायास्तिस्रोऽयं त्वं रथं पञ्च प्रतहोचे यं षडिन्द्रायाद्य प नः पञ्चेमां ते वाचं चत्वारि स नो नव्येभिर्वजमिन्द्राय हि द्यौः सप्त त्वया वयं षड्वर्म ह एका बनौति हि एका वा जुषः षट् स्तीर्ण पञ्चेमे वांसोमा एका दुमे ये ते सुवायवे का प्रसुव्येष्ठ षडति देवानां वर्जम् । सुषमायातं त्रीणि प्रप्रपूष्णश्चतुष्कमस्तु श्रौषट् चत्वारि शचीभि!वज्यं दृषंनिन्द्रपञ्च ये देवासो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
a, Surat
www.umaragyanbhandar.com