________________
चतुर्थीकण्डिका ।
अथ चरणव्यूहपरिशिष्ठसूत्रस्य चतुर्थखण्डः प्रारभ्यते ॥ अथर्ववेदस्य नव भेदा भवन्ति पिप्पलाः शौनका दामोदात्तो
४७
त्तायना जावाला ब्रह्मपलाशा
कुनखौ देवदर्शी चारणविद्याश्वेति दादशैव सहस्राणि पञ्चकल्पानि भवन्ति कल्पे कल्पे पंचशतानि भवन्ति नक्षत्रकल्पो विधानकल्पः संहिताविधिरभिचारकल्पः शान्तिकल्पश्वेति तच वेदानामुपवेदाश्चत्वा रो भवन्त्यग्वेदस्यायुर्वेद उपवेदो यजुर्वेदस्य धनुर्वेद उपवेदः सामवेदस्य गान्धर्ववेदो ऽथर्ववेदस्यार्थशास्त्रं चेत्याह भगवान्व्यासःस्कन्दो वा य इमे वेदाश्चत्वारस्तेषामेकैकस्य कीदृशं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com